Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1812
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
divaṃ tu tasyāṃ yātāyāṃ śabaryāṃ svena karmaṇā / (1.1) Par.?
lakṣmaṇena saha bhrātrā cintayāmāsa rāghavaḥ // (1.2) Par.?
cintayitvā tu dharmātmā prabhāvaṃ taṃ mahātmanām / (2.1) Par.?
hitakāriṇam ekāgraṃ lakṣmaṇaṃ rāghavo 'bravīt // (2.2) Par.?
dṛṣṭo 'yam āśramaḥ saumya bahvāścaryaḥ kṛtātmanām / (3.1) Par.?
viśvastamṛgaśārdūlo nānāvihagasevitaḥ // (3.2) Par.?
saptānāṃ ca samudrāṇām eṣu tīrtheṣu lakṣmaṇa / (4.1) Par.?
upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ // (4.2) Par.?
pranaṣṭam aśubhaṃ yat tat kalyāṇaṃ samupasthitam / (5.1) Par.?
tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati // (5.2) Par.?
hṛdaye hi naravyāghra śubham āvirbhaviṣyati / (6.1) Par.?
tad āgaccha gamiṣyāvaḥ pampāṃ tāṃ priyadarśanām // (6.2) Par.?
ṛśyamūko girir yatra nātidūre prakāśate / (7.1) Par.?
yasmin vasati dharmātmā sugrīvo 'ṃśumataḥ sutaḥ / (7.2) Par.?
nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ // (7.3) Par.?
abhitvare ca taṃ draṣṭuṃ sugrīvaṃ vānararṣabham / (8.1) Par.?
tadadhīnaṃ hi me saumya sītāyāḥ parimārgaṇam // (8.2) Par.?
iti bruvāṇaṃ taṃ rāmaṃ saumitrir idam abravīt / (9.1) Par.?
gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ // (9.2) Par.?
āśramāt tu tatas tasmān niṣkramya sa viśāṃ patiḥ / (10.1) Par.?
ājagāma tataḥ pampāṃ lakṣmaṇena sahābhibhūḥ // (10.2) Par.?
samīkṣamāṇaḥ puṣpāḍhyaṃ sarvato vipuladrumam / (11.1) Par.?
koyaṣṭibhiś cārjunakaiḥ śatapattraiś ca kīcakaiḥ / (11.2) Par.?
etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat // (11.3) Par.?
sa rāmo vividhān vṛkṣān sarāṃsi vividhāni ca / (12.1) Par.?
paśyan kāmābhisaṃtapto jagāma paramaṃ hradam // (12.2) Par.?
sa tām āsādya vai rāmo dūrād udakavāhinīm / (13.1) Par.?
mataṃgasarasaṃ nāma hradaṃ samavagāhata // (13.2) Par.?
sa tu śokasamāviṣṭo rāmo daśarathātmajaḥ / (14.1) Par.?
viveśa nalinīṃ pampāṃ paṅkajaiś ca samāvṛtām // (14.2) Par.?
tilakāśokapuṃnāgabakuloddālakāśinīm / (15.1) Par.?
ramyopavanasambādhāṃ padmasaṃpīḍitodakām // (15.2) Par.?
sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām / (16.1) Par.?
matsyakacchapasambādhāṃ tīrasthadrumaśobhitām // (16.2) Par.?
sakhībhir iva yuktābhir latābhir anuveṣṭitām / (17.1) Par.?
kiṃnaroragagandharvayakṣarākṣasasevitām / (17.2) Par.?
nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām // (17.3) Par.?
padmaiḥ saugandhikais tāmrāṃ śuklāṃ kumudamaṇḍalaiḥ / (18.1) Par.?
nīlāṃ kuvalayoddhātair bahuvarṇāṃ kuthām iva // (18.2) Par.?
aravindotpalavatīṃ padmasaugandhikāyutām / (19.1) Par.?
puṣpitāmravaṇopetāṃ barhiṇodghuṣṭanāditām // (19.2) Par.?
sa tāṃ dṛṣṭvā tataḥ pampāṃ rāmaḥ saumitriṇā saha / (20.1) Par.?
vilalāpa ca tejasvī kāmād daśarathātmajaḥ // (20.2) Par.?
tilakair bījapūraiś ca vaṭaiḥ śukladrumais tathā / (21.1) Par.?
puṣpitaiḥ karavīraiś ca puṃnāgaiś ca supuṣpitaiḥ // (21.2) Par.?
mālatīkundagulmaiś ca bhaṇḍīrair niculais tathā / (22.1) Par.?
aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ / (22.2) Par.?
anyaiś ca vividhair vṛkṣaiḥ pramadevopaśobhitām // (22.3) Par.?
asyās tīre tu pūrvoktaḥ parvato dhātumaṇḍitaḥ / (23.1) Par.?
ṛśyamūka iti khyātaś citrapuṣpitakānanaḥ // (23.2) Par.?
harir ṛkṣarajonāmnaḥ putras tasya mahātmanaḥ / (24.1) Par.?
adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ // (24.2) Par.?
sugrīvam abhigaccha tvaṃ vānarendraṃ nararṣabha / (25.1) Par.?
ity uvāca punar vākyaṃ lakṣmaṇaṃ satyavikramam // (25.2) Par.?
tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam / (26.1) Par.?
dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām // (26.2) Par.?
Duration=0.12048482894897 secs.