Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1816
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaco vijñāya hanumān sugrīvasya mahātmanaḥ / (1.1) Par.?
parvatād ṛśyamūkāt tu pupluve yatra rāghavau // (1.2) Par.?
sa tatra gatvā hanumān balavān vānarottamaḥ / (2.1) Par.?
upacakrāma tau vāgbhir mṛdvībhiḥ satyavikramaḥ // (2.2) Par.?
svakaṃ rūpaṃ parityajya bhikṣurūpeṇa vānaraḥ / (3.1) Par.?
ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca // (3.2) Par.?
rājarṣidevapratimau tāpasau saṃśitavratau / (4.1) Par.?
deśaṃ katham imaṃ prāptau bhavantau varavarṇinau // (4.2) Par.?
trāsayantau mṛgagaṇān anyāṃś ca vanacāriṇaḥ / (5.1) Par.?
pampātīraruhān vṛkṣān vīkṣamāṇau samantataḥ // (5.2) Par.?
imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau / (6.1) Par.?
dhairyavantau suvarṇābhau kau yuvāṃ cīravāsasau // (6.2) Par.?
siṃhaviprekṣitau vīrau siṃhātibalavikramau / (7.1) Par.?
śakracāpanibhe cāpe pragṛhya vipulair bhujaiḥ // (7.2) Par.?
śrīmantau rūpasampannau vṛṣabhaśreṣṭhavikramau / (8.1) Par.?
hastihastopamabhujau dyutimantau nararṣabhau // (8.2) Par.?
prabhayā parvatendro 'yaṃ yuvayor avabhāsitaḥ / (9.1) Par.?
rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau // (9.2) Par.?
padmapattrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau / (10.1) Par.?
anyonyasadṛśau vīrau devalokād ivāgatau // (10.2) Par.?
yadṛcchayeva samprāptau candrasūryau vasuṃdharām / (11.1) Par.?
viśālavakṣasau vīrau mānuṣau devarūpiṇau // (11.2) Par.?
siṃhaskandhau mahāsattvau samadāv iva govṛṣau / (12.1) Par.?
āyatāś ca suvṛttāś ca bāhavaḥ parighottamāḥ / (12.2) Par.?
sarvabhūṣaṇabhūṣārhāḥ kimarthaṃ na vibhūṣitāḥ // (12.3) Par.?
ubhau yogyāv ahaṃ manye rakṣituṃ pṛthivīm imām / (13.1) Par.?
sasāgaravanāṃ kṛtsnāṃ vindhyameruvibhūṣitām // (13.2) Par.?
ime ca dhanuṣī citre ślakṣṇe citrānulepane / (14.1) Par.?
prakāśete yathendrasya vajre hemavibhūṣite // (14.2) Par.?
sampūrṇā niśitair bāṇaistūṇāś ca śubhadarśanāḥ / (15.1) Par.?
jīvitāntakarair ghorair jvaladbhir iva pannagaiḥ // (15.2) Par.?
mahāpramāṇau vipulau taptahāṭakabhūṣitau / (16.1) Par.?
khaḍgāv etau virājete nirmuktabhujagāv iva // (16.2) Par.?
evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ // (17.1) Par.?
sugrīvo nāma dharmātmā kaścid vānarayūthapaḥ / (18.1) Par.?
vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ // (18.2) Par.?
prāpto 'haṃ preṣitas tena sugrīveṇa mahātmanā / (19.1) Par.?
rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ // (19.2) Par.?
yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati / (20.1) Par.?
tasya māṃ sacivaṃ vittaṃ vānaraṃ pavanātmajam // (20.2) Par.?
bhikṣurūpapraticchannaṃ sugrīvapriyakāmyayā / (21.1) Par.?
ṛśyamūkād iha prāptaṃ kāmagaṃ kāmarūpiṇam // (21.2) Par.?
evam uktvā tu hanumāṃs tau vīrau rāmalakṣmaṇau / (22.1) Par.?
vākyajñau vākyakuśalaḥ punar novāca kiṃcana // (22.2) Par.?
etac chrutvā vacas tasya rāmo lakṣmaṇam abravīt / (23.1) Par.?
prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam // (23.2) Par.?
sacivo 'yaṃ kapīndrasya sugrīvasya mahātmanaḥ / (24.1) Par.?
tam eva kāṅkṣamāṇasya mamāntikam upāgataḥ // (24.2) Par.?
tam abhyabhāṣa saumitre sugrīvasacivaṃ kapim / (25.1) Par.?
vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam // (25.2) Par.?
Duration=0.10126996040344 secs.