UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1865
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhiṣikte tu sugrīve praviṣṭe vānare guhām / (1.1)
Par.?
ājagāma saha bhrātrā rāmaḥ prasravaṇaṃ girim // (1.2)
Par.?
śārdūlamṛgasaṃghuṣṭaṃ siṃhair bhīmaravair vṛtam / (2.1)
Par.?
nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam // (2.2)
Par.?
ṛkṣavānaragopucchair mārjāraiś ca niṣevitam / (3.1)
Par.?
megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam // (3.2)
Par.?
tasya śailasya śikhare mahatīm āyatāṃ guhām / (4.1)
Par.?
pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha // (4.2)
Par.?
avasat tatra dharmātmā rāghavaḥ sahalakṣmaṇaḥ / (5.1)
Par.?
bahudṛśyadarīkuñje tasmin prasravaṇe girau // (5.2)
Par.?
susukhe 'pi bahudravye tasmin hi dharaṇīdhare / (6.1)
Par.?
vasatas tasya rāmasya ratir alpāpi nābhavat / (6.2)
Par.?
hṛtāṃ hi bhāryāṃ smarataḥ prāṇebhyo 'pi garīyasīm // (6.3)
Par.?
udayābhyuditaṃ dṛṣṭvā śaśāṅkaṃ ca viśeṣataḥ / (7.1)
Par.?
āviveśa na taṃ nidrā niśāsu śayanaṃ gatam // (7.2)
Par.?
tatsamutthena śokena bāṣpopahatacetasam / (8.1)
Par.?
taṃ śocamānaṃ kākutsthaṃ nityaṃ śokaparāyaṇam / (8.2)
Par.?
tulyaduḥkho 'bravīd bhrātā lakṣmaṇo 'nunayan vacaḥ // (8.3)
Par.?
alaṃ vīra vyathāṃ gatvā na tvaṃ śocitum arhasi / (9.1)
Par.?
śocato hy avasīdanti sarvārthā viditaṃ hi te // (9.2)
Par.?
bhavān kriyāparo loke bhavān devaparāyaṇaḥ / (10.1)
Par.?
āstiko dharmaśīlaś ca vyavasāyī ca rāghava // (10.2)
Par.?
na hy avyavasitaḥ śatruṃ rākṣasaṃ taṃ viśeṣataḥ / (11.1)
Par.?
samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam // (11.2)
Par.?
samunmūlaya śokaṃ tvaṃ vyavasāyaṃ sthiraṃ kuru / (12.1)
Par.?
tataḥ saparivāraṃ taṃ nirmūlaṃ kuru rākṣasam // (12.2)
Par.?
pṛthivīm api kākutstha sasāgaravanācalām / (13.1)
Par.?
parivartayituṃ śaktaḥ kim aṅga
puna rāvaṇam // (13.2)
Par.?
ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye / (14.1)
Par.?
dīptair āhutibhiḥ kāle bhasmacchannam ivānalam // (14.2)
Par.?
lakṣmaṇasya tu tad vākyaṃ pratipūjya hitaṃ śubham / (15.1)
Par.?
rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt // (15.2)
Par.?
vācyaṃ yad anuraktena snigdhena ca hitena ca / (16.1)
Par.?
satyavikramayuktena tad uktaṃ lakṣmaṇa tvayā // (16.2)
Par.?
eṣa śokaḥ parityaktaḥ sarvakāryāvasādakaḥ / (17.1)
Par.?
vikrameṣv apratihataṃ tejaḥ protsāhayāmy aham // (17.2)
Par.?
śaratkālaṃ pratīkṣe 'ham iyaṃ prāvṛḍ upasthitā / (18.1)
Par.?
tataḥ sarāṣṭraṃ sagaṇaṃ rākṣasaṃ taṃ nihanmy aham // (18.2)
Par.?
tasya tadvacanaṃ śrutvā hṛṣṭo rāmasya lakṣmaṇaḥ / (19.1)
Par.?
punar evābravīd vākyaṃ saumitrir mitranandanaḥ // (19.2)
Par.?
etat te sadṛśaṃ vākyam uktaṃ śatrunibarhaṇa / (20.1)
Par.?
idānīm asi kākutstha prakṛtiṃ svām upāgataḥ // (20.2)
Par.?
vijñāya hy ātmano vīryaṃ tathyaṃ bhavitum arhasi / (21.1)
Par.?
etat sadṛśam uktaṃ te śrutasyābhijanasya ca // (21.2)
Par.?
tasmāt puruṣaśārdūla cintayañ śatrunigraham / (22.1)
Par.?
varṣārātram anuprāptam atikrāmaya rāghava // (22.2) Par.?
niyamya kopaṃ pratipālyatāṃ śarat kṣamasva māsāṃś caturo mayā saha / (23.1)
Par.?
vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ // (23.2)
Par.?
Duration=0.17343187332153 secs.