Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayam ākhyāti me rāma sacivo mantrisattamaḥ / (1.1) Par.?
hanumān yannimittaṃ tvaṃ nirjanaṃ vanam āgataḥ // (1.2) Par.?
lakṣmaṇena saha bhrātrā vasataś ca vane tava / (2.1) Par.?
rakṣasāpahṛtā bhāryā maithilī janakātmajā // (2.2) Par.?
tvayā viyuktā rudatī lakṣmaṇena ca dhīmatā / (3.1) Par.?
antaraṃ prepsunā tena hatvā gṛdhraṃ jaṭāyuṣam // (3.2) Par.?
bhāryāviyogajaṃ duḥkhaṃ nacirāt tvaṃ vimokṣyase / (4.1) Par.?
ahaṃ tām ānayiṣyāmi naṣṭāṃ vedaśrutiṃ yathā // (4.2) Par.?
rasātale vā vartantīṃ vartantīṃ vā nabhastale / (5.1) Par.?
aham ānīya dāsyāmi tava bhāryām ariṃdama // (5.2) Par.?
idaṃ tathyaṃ mama vacas tvam avehi ca rāghava / (6.1) Par.?
tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te // (6.2) Par.?
anumānāt tu jānāmi maithilī sā na saṃśayaḥ / (7.1) Par.?
hriyamāṇā mayā dṛṣṭā rakṣasā krūrakarmaṇā // (7.2) Par.?
krośantī rāma rāmeti lakṣmaṇeti ca visvaram / (8.1) Par.?
sphurantī rāvaṇasyāṅke pannagendravadhūr yathā // (8.2) Par.?
ātmanā pañcamaṃ māṃ hi dṛṣṭvā śailataṭe sthitam / (9.1) Par.?
uttarīyaṃ tayā tyaktaṃ śubhāny ābharaṇāni ca // (9.2) Par.?
tāny asmābhir gṛhītāni nihitāni ca rāghava / (10.1) Par.?
ānayiṣyāmy ahaṃ tāni pratyabhijñātum arhasi // (10.2) Par.?
tam abravīt tato rāmaḥ sugrīvaṃ priyavādinam / (11.1) Par.?
ānayasva sakhe śīghraṃ kimarthaṃ pravilambase // (11.2) Par.?
evam uktas tu sugrīvaḥ śailasya gahanāṃ guhām / (12.1) Par.?
praviveśa tataḥ śīghraṃ rāghavapriyakāmyayā // (12.2) Par.?
uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca / (13.1) Par.?
idaṃ paśyeti rāmāya darśayāmāsa vānaraḥ // (13.2) Par.?
tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca / (14.1) Par.?
abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ // (14.2) Par.?
sītāsnehapravṛttena sa tu bāṣpeṇa dūṣitaḥ / (15.1) Par.?
hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau // (15.2) Par.?
hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam / (16.1) Par.?
niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ // (16.2) Par.?
avicchinnāśruvegas tu saumitriṃ vīkṣya pārśvataḥ / (17.1) Par.?
paridevayituṃ dīnaṃ rāmaḥ samupacakrame // (17.2) Par.?
paśya lakṣmaṇa vaidehyā saṃtyaktaṃ hriyamāṇayā / (18.1) Par.?
uttarīyam idaṃ bhūmau śarīrād bhūṣaṇāni ca // (18.2) Par.?
śādvalinyāṃ dhruvaṃ bhūmyāṃ sītayā hriyamāṇayā / (19.1) Par.?
utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate // (19.2) Par.?
brūhi sugrīva kaṃ deśaṃ hriyantī lakṣitā tvayā / (20.1) Par.?
rakṣasā raudrarūpeṇa mama prāṇasamā priyā // (20.2) Par.?
kva vā vasati tad rakṣo mahad vyasanadaṃ mama / (21.1) Par.?
yannimittam ahaṃ sarvān nāśayiṣyāmi rākṣasān // (21.2) Par.?
haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam / (22.1) Par.?
ātmano jīvitāntāya mṛtyudvāram apāvṛtam // (22.2) Par.?
mama dayitatamā hṛtā vanād rajanicareṇa vimathya yena sā / (23.1) Par.?
kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi // (23.2) Par.?
Duration=0.16130399703979 secs.