Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1821
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parituṣṭas tu sugrīvas tena vākyena vānaraḥ / (1.1) Par.?
lakṣmaṇasyāgrajaṃ rāmam idaṃ vacanam abravīt // (1.2) Par.?
sarvathāham anugrāhyo devatānām asaṃśayaḥ / (2.1) Par.?
upapannaguṇopetaḥ sakhā yasya bhavān mama // (2.2) Par.?
śakyaṃ khalu bhaved rāma sahāyena tvayānagha / (3.1) Par.?
surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho // (3.2) Par.?
so 'haṃ sabhājyo bandhūnāṃ suhṛdāṃ caiva rāghava / (4.1) Par.?
yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam // (4.2) Par.?
aham apy anurūpas te vayasyo jñāsyase śanaiḥ / (5.1) Par.?
na tu vaktuṃ samartho 'haṃ svayam ātmagatān guṇān // (5.2) Par.?
mahātmanāṃ tu bhūyiṣṭhaṃ tvadvidhānāṃ kṛtātmanām / (6.1) Par.?
niścalā bhavati prītir dhairyam ātmavatām iva // (6.2) Par.?
rajataṃ vā suvarṇaṃ vā vastrāṇy ābharaṇāni vā / (7.1) Par.?
avibhaktāni sādhūnām avagacchanti sādhavaḥ // (7.2) Par.?
āḍhyo vāpi daridro vā duḥkhitaḥ sukhito 'pi vā / (8.1) Par.?
nirdoṣo vā sadoṣo vā vayasyaḥ paramā gatiḥ // (8.2) Par.?
dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ / (9.1) Par.?
vayasyārthe pravartante snehaṃ dṛṣṭvā tathāvidham // (9.2) Par.?
tat tathety abravīd rāmaḥ sugrīvaṃ priyavādinam / (10.1) Par.?
lakṣmaṇasyāgrato lakṣmyā vāsavasyeva dhīmataḥ // (10.2) Par.?
tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam / (11.1) Par.?
sugrīvaḥ sarvataś cakṣur vane lolam apātayat // (11.2) Par.?
sa dadarśa tataḥ sālam avidūre harīśvaraḥ / (12.1) Par.?
supuṣpam īṣatpattrāḍhyaṃ bhramarair upaśobhitam // (12.2) Par.?
tasyaikāṃ parṇabahulāṃ bhaṅktvā śākhāṃ supuṣpitām / (13.1) Par.?
sālasyāstīrya sugrīvo niṣasāda sarāghavaḥ // (13.2) Par.?
tāv āsīnau tato dṛṣṭvā hanūmān api lakṣmaṇam / (14.1) Par.?
sālaśākhāṃ samutpāṭya vinītam upaveśayat // (14.2) Par.?
tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā / (15.1) Par.?
uvāca praṇayād rāmaṃ harṣavyākulitākṣaram // (15.2) Par.?
ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ / (16.1) Par.?
ṛśyamūkaṃ girivaraṃ hṛtabhāryaḥ suduḥkhitaḥ // (16.2) Par.?
so 'haṃ trasto bhaye magno vasāmy udbhrāntacetanaḥ / (17.1) Par.?
vālinā nikṛto bhrātrā kṛtavairaś ca rāghava // (17.2) Par.?
vālino me bhayārtasya sarvalokābhayaṃkara / (18.1) Par.?
mamāpi tvam anāthasya prasādaṃ kartum arhasi // (18.2) Par.?
evam uktas tu tejasvī dharmajño dharmavatsalaḥ / (19.1) Par.?
pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva // (19.2) Par.?
upakāraphalaṃ mitram apakāro 'rilakṣaṇam / (20.1) Par.?
adyaiva taṃ haniṣyāmi tava bhāryāpahāriṇam // (20.2) Par.?
ime hi me mahāvegāḥ pattriṇas tigmatejasaḥ / (21.1) Par.?
kārttikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ // (21.2) Par.?
kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ / (22.1) Par.?
suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva // (22.2) Par.?
bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam / (23.1) Par.?
śarair vinihataṃ paśya vikīrṇam iva parvatam // (23.2) Par.?
rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ / (24.1) Par.?
praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt // (24.2) Par.?
rāma śokābhibhūto 'haṃ śokārtānāṃ bhavān gatiḥ / (25.1) Par.?
vayasya iti kṛtvā hi tvayy ahaṃ paridevaye // (25.2) Par.?
tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ / (26.1) Par.?
kṛtaḥ prāṇair bahumataḥ satyenāpi śapāmy aham // (26.2) Par.?
vayasya iti kṛtvā ca viśrabdhaṃ pravadāmy aham / (27.1) Par.?
duḥkham antargataṃ yan me mano dahati nityaśaḥ // (27.2) Par.?
etāvad uktvā vacanaṃ bāṣpadūṣitalocanaḥ / (28.1) Par.?
bāṣpopahatayā vācā noccaiḥ śaknoti bhāṣitum // (28.2) Par.?
bāṣpavegaṃ tu sahasā nadīvegam ivāgatam / (29.1) Par.?
dhārayāmāsa dhairyeṇa sugrīvo rāmasaṃnidhau // (29.2) Par.?
saṃnigṛhya tu taṃ bāṣpaṃ pramṛjya nayane śubhe / (30.1) Par.?
viniḥśvasya ca tejasvī rāghavaṃ punar abravīt // (30.2) Par.?
purāhaṃ vālinā rāma rājyāt svād avaropitaḥ / (31.1) Par.?
paruṣāṇi ca saṃśrāvya nirdhūto 'smi balīyasā // (31.2) Par.?
hṛtā bhāryā ca me tena prāṇebhyo 'pi garīyasī / (32.1) Par.?
suhṛdaś ca madīyā ye saṃyatā bandhaneṣu te // (32.2) Par.?
yatnavāṃś ca suduṣṭātmā madvināśāya rāghava / (33.1) Par.?
bahuśas tat prayuktāś ca vānarā nihatā mayā // (33.2) Par.?
śaṅkayā tv etayā cāhaṃ dṛṣṭvā tvām api rāghava / (34.1) Par.?
nopasarpāmy ahaṃ bhīto bhaye sarve hi bibhyati // (34.2) Par.?
kevalaṃ hi sahāyā me hanumatpramukhās tv ime / (35.1) Par.?
ato 'haṃ dhārayāmy adya prāṇān kṛcchragato 'pi san // (35.2) Par.?
ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ / (36.1) Par.?
saha gacchanti gantavye nityaṃ tiṣṭhanti ca sthite // (36.2) Par.?
saṃkṣepas tv eṣa me rāma kim uktvā vistaraṃ hi te / (37.1) Par.?
sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ // (37.2) Par.?
tadvināśāddhi me duḥkhaṃ pranaṣṭaṃ syād anantaram / (38.1) Par.?
sukhaṃ me jīvitaṃ caiva tadvināśanibandhanam // (38.2) Par.?
eṣa me rāma śokāntaḥ śokārtena niveditaḥ / (39.1) Par.?
duḥkhito 'duḥkhito vāpi sakhyur nityaṃ sakhā gatiḥ // (39.2) Par.?
śrutvaitac ca vaco rāmaḥ sugrīvam idam abravīt / (40.1) Par.?
kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ // (40.2) Par.?
sukhaṃ hi kāraṇaṃ śrutvā vairasya tava vānara / (41.1) Par.?
ānantaryaṃ vidhāsyāmi sampradhārya balābalam // (41.2) Par.?
balavān hi mamāmarṣaḥ śrutvā tvām avamānitam / (42.1) Par.?
vardhate hṛdayotkampī prāvṛḍvega ivāmbhasaḥ // (42.2) Par.?
hṛṣṭaḥ kathaya viśrabdho yāvad āropyate dhanuḥ / (43.1) Par.?
sṛṣṭaś ca hi mayā bāṇo nirastaś ca ripus tava // (43.2) Par.?
evam uktas tu sugrīvaḥ kākutsthena mahātmanā / (44.1) Par.?
praharṣam atulaṃ lebhe caturbhiḥ saha vānaraiḥ // (44.2) Par.?
tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje / (45.1) Par.?
vairasya kāraṇaṃ tattvam ākhyātum upacakrame // (45.2) Par.?
Duration=0.15005588531494 secs.