Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1823
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ krodhasamāviṣṭaṃ saṃrabdhaṃ tam upāgatam / (1.1) Par.?
ahaṃ prasādayāṃcakre bhrātaraṃ priyakāmyayā // (1.2) Par.?
diṣṭyāsi kuśalī prāpto nihataś ca tvayā ripuḥ / (2.1) Par.?
anāthasya hi me nāthas tvam eko 'nāthanandanaḥ // (2.2) Par.?
idaṃ bahuśalākaṃ te pūrṇacandram ivoditam / (3.1) Par.?
chattraṃ savālavyajanaṃ pratīcchasva mayodyatam // (3.2) Par.?
tvam eva rājā mānārhaḥ sadā cāhaṃ yathāpurā / (4.1) Par.?
nyāsabhūtam idaṃ rājyaṃ tava niryātayāmy aham // (4.2) Par.?
mā ca roṣaṃ kṛthāḥ saumya mayi śatrunibarhaṇa / (5.1) Par.?
yāce tvāṃ śirasā rājan mayā baddho 'yam añjaliḥ // (5.2) Par.?
balād asmi samāgamya mantribhiḥ puravāsibhiḥ / (6.1) Par.?
rājabhāve niyukto 'haṃ śūnyadeśajigīṣayā // (6.2) Par.?
snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ / (7.1) Par.?
dhik tvām iti ca mām uktvā bahu tat tad uvāca ha // (7.2) Par.?
prakṛtīś ca samānīya mantriṇaś caiva saṃmatān / (8.1) Par.?
mām āha suhṛdāṃ madhye vākyaṃ paramagarhitam // (8.2) Par.?
viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ / (9.1) Par.?
māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ // (9.2) Par.?
tasya tad garjitaṃ śrutvā niḥsṛto 'haṃ nṛpālayāt / (10.1) Par.?
anuyātaś ca māṃ tūrṇam ayaṃ bhrātā sudāruṇaḥ // (10.2) Par.?
sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ / (11.1) Par.?
prādravad bhayasaṃtrasto vīkṣyāvāṃ tam anudrutau / (11.2) Par.?
anudrutas tu vegena praviveśa mahābilam // (11.3) Par.?
taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam / (12.1) Par.?
ayam ukto 'tha me bhrātā mayā tu krūradarśanaḥ // (12.2) Par.?
ahatvā nāsti me śaktiḥ pratigantum itaḥ purīm / (13.1) Par.?
biladvāri pratīkṣa tvaṃ yāvad enaṃ nihanmy aham // (13.2) Par.?
sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam / (14.1) Par.?
taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā // (14.2) Par.?
sa tu dṛṣṭo mayā śatrur anirvedād bhayāvahaḥ / (15.1) Par.?
nihataś ca mayā tatra so 'suro bandhubhiḥ saha // (15.2) Par.?
tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam / (16.1) Par.?
pūrṇam āsīd durākrāmaṃ stanatas tasya bhūtale // (16.2) Par.?
sūdayitvā tu taṃ śatruṃ vikrāntaṃ dundubheḥ sutam / (17.1) Par.?
niṣkrāmann eva paśyāmi bilasya pihitaṃ mukham // (17.2) Par.?
vikrośamānasya tu me sugrīveti punaḥ punaḥ / (18.1) Par.?
yadā prativaco nāsti tato 'haṃ bhṛśaduḥkhitaḥ // (18.2) Par.?
pādaprahārais tu mayā bahuśas tad vidāritam / (19.1) Par.?
tato 'haṃ tena niṣkramya yathā punar upāgataḥ // (19.2) Par.?
tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ / (20.1) Par.?
sugrīveṇa nṛśaṃsena vismṛtya bhrātṛsauhṛdam // (20.2) Par.?
evam uktvā tu māṃ tatra vastreṇaikena vānaraḥ / (21.1) Par.?
tadā nirvāsayāmāsa vālī vigatasādhvasaḥ // (21.2) Par.?
tenāham apaviddhaś ca hṛtadāraś ca rāghava / (22.1) Par.?
tadbhayāc ca mahī kṛtsnā krānteyaṃ savanārṇavā // (22.2) Par.?
ṛśyamūkaṃ girivaraṃ bhāryāharaṇaduḥkhitaḥ / (23.1) Par.?
praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare // (23.2) Par.?
etat te sarvam ākhyātaṃ vairānukathanaṃ mahat / (24.1) Par.?
anāgasā mayā prāptaṃ vyasanaṃ paśya rāghava // (24.2) Par.?
vālinas tu bhayārtasya sarvalokābhayaṃkara / (25.1) Par.?
kartum arhasi me vīra prasādaṃ tasya nigrahāt // (25.2) Par.?
evam uktaḥ sa tejasvī dharmajño dharmasaṃhitam / (26.1) Par.?
vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva // (26.2) Par.?
amoghāḥ sūryasaṃkāśā mameme niśitāḥ śarāḥ / (27.1) Par.?
tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ // (27.2) Par.?
yāvat taṃ na hi paśyeyaṃ tava bhāryāpahāriṇam / (28.1) Par.?
tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ // (28.2) Par.?
ātmānumānāt paśyāmi magnaṃ tvāṃ śokasāgare / (29.1) Par.?
tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam // (29.2) Par.?
Duration=0.10414409637451 secs.