UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1873
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa kāminaṃ dīnam adīnasattvaḥ śokābhipannaṃ samudīrṇakopam / (1.1)
Par.?
narendrasūnur naradevaputraṃ rāmānujaḥ pūrvajam ity uvāca // (1.2)
Par.?
na vānaraḥ sthāsyati sādhuvṛtte na maṃsyate kāryaphalānuṣaṅgān / (2.1)
Par.?
na bhakṣyate vānararājyalakṣmīṃ tathā hi nābhikramate 'sya buddhiḥ // (2.2)
Par.?
matikṣayād grāmyasukheṣu saktas tava prasādāpratikārabuddhiḥ / (3.1)
Par.?
hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam // (3.2)
Par.?
na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya / (4.1)
Par.?
haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu // (4.2)
Par.?
tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam / (5.1)
Par.?
uvāca rāmaḥ paravīrahantā svavekṣitaṃ sānunayaṃ ca vākyam // (5.2)
Par.?
na hi vai tvadvidho loke pāpam evaṃ samācaret / (6.1)
Par.?
pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ // (6.2)
Par.?
nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa / (7.1)
Par.?
tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam // (7.2)
Par.?
sāmopahitayā vācā rūkṣāṇi parivarjayan / (8.1)
Par.?
vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye // (8.2)
Par.?
so 'grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ / (9.1)
Par.?
praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā // (9.2)
Par.?
tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ / (10.1)
Par.?
lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ // (10.2)
Par.?
śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ / (11.1)
Par.?
pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva // (11.2)
Par.?
yathoktakārī vacanam uttaraṃ caiva sottaram / (12.1)
Par.?
bṛhaspatisamo buddhyā matvā rāmānujas tadā // (12.2)
Par.?
kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ / (13.1)
Par.?
prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā // (13.2)
Par.?
sālatālāśvakarṇāṃś ca tarasā pātayan bahūn / (14.1)
Par.?
paryasyan girikūṭāni drumān anyāṃś ca vegataḥ // (14.2)
Par.?
śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ / (15.1)
Par.?
dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam // (15.2)
Par.?
tām apaśyad balākīrṇāṃ harirājamahāpurīm / (16.1)
Par.?
durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe // (16.2) Par.?
roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati lakṣmaṇaḥ / (17.1)
Par.?
dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān // (17.2)
Par.?
śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān / (18.1)
Par.?
jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare // (18.2)
Par.?
tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ / (19.1)
Par.?
babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ // (19.2)
Par.?
taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ / (20.1)
Par.?
kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ // (20.2)
Par.?
tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ / (21.1)
Par.?
krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan // (21.2)
Par.?
tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ / (22.1)
Par.?
na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā // (22.2)
Par.?
tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ / (23.1)
Par.?
girikuñjarameghābhā nagaryā niryayus tadā // (23.2)
Par.?
nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ / (24.1)
Par.?
sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ // (24.2)
Par.?
daśanāgabalāḥ kecit kecid daśaguṇottarāḥ / (25.1)
Par.?
kecin nāgasahasrasya babhūvus tulyavikramāḥ // (25.2)
Par.?
kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ / (26.1)
Par.?
apaśyallakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadām // (26.2)
Par.?
tatas te harayaḥ sarve prākāraparikhāntarāt / (27.1)
Par.?
niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā // (27.2)
Par.?
sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān / (28.1)
Par.?
buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ // (28.2)
Par.?
sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ / (29.1)
Par.?
babhūva naraśārdūlaḥ sadhūma iva pāvakaḥ // (29.2)
Par.?
bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān / (30.1)
Par.?
svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ // (30.2)
Par.?
taṃ dīptam iva kālāgniṃ nāgendram iva kopitam / (31.1)
Par.?
samāsādyāṅgadas trāsād viṣādam agamad bhṛśam // (31.2)
Par.?
so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ / (32.1)
Par.?
sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta // (32.2)
Par.?
eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ / (33.1)
Par.?
bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ // (33.2)
Par.?
lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt / (34.1)
Par.?
pituḥ samīpam āgamya saumitrir ayam āgataḥ // (34.2)
Par.?
te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam / (35.1)
Par.?
siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ // (35.2)
Par.?
tena śabdena mahatā pratyabudhyata vānaraḥ / (36.1)
Par.?
madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ // (36.2)
Par.?
athāṅgadavacaḥ śrutvā tenaiva ca samāgatau / (37.1)
Par.?
mantriṇo vānarendrasya saṃmatodāradarśinau // (37.2)
Par.?
plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ / (38.1)
Par.?
vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ // (38.2)
Par.?
prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ / (39.1)
Par.?
āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim // (39.2)
Par.?
satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau / (40.1)
Par.?
vayasyabhāvaṃ samprāptau rājyārhau rājyadāyinau // (40.2)
Par.?
tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ / (41.1)
Par.?
yasya bhītāḥ pravepante nādān muñcanti vānarāḥ // (41.2)
Par.?
sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ / (42.1)
Par.?
vyavasāyarathaḥ prāptas tasya rāmasya śāsanāt // (42.2)
Par.?
tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ / (43.1)
Par.?
rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ // (43.2)
Par.?
Duration=0.13239288330078 secs.