Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1824
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam / (1.1) Par.?
sugrīvaḥ pūjayāṃcakre rāghavaṃ praśaśaṃsa ca // (1.2) Par.?
asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ / (2.1) Par.?
tvaṃ daheḥ kupito lokān yugānta iva bhāskaraḥ // (2.2) Par.?
vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā / (3.1) Par.?
tan mamaikamanāḥ śrutvā vidhatsva yadanantaram // (3.2) Par.?
samudrāt paścimāt pūrvaṃ dakṣiṇād api cottaram / (4.1) Par.?
krāmaty anudite sūrye vālī vyapagataklamaḥ // (4.2) Par.?
agrāṇy āruhya śailānāṃ śikharāṇi mahānty api / (5.1) Par.?
ūrdhvam utkṣipya tarasā pratigṛhṇāti vīryavān // (5.2) Par.?
bahavaḥ sāravantaś ca vaneṣu vividhā drumāḥ / (6.1) Par.?
vālinā tarasā bhagnā balaṃ prathayatātmanaḥ // (6.2) Par.?
mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ / (7.1) Par.?
balaṃ nāgasahasrasya dhārayāmāsa vīryavān // (7.2) Par.?
vīryotsekena duṣṭātmā varadānāc ca mohitaḥ / (8.1) Par.?
jagāma sa mahākāyaḥ samudraṃ saritāṃ patim // (8.2) Par.?
ūrmimantam atikramya sāgaraṃ ratnasaṃcayam / (9.1) Par.?
mama yuddhaṃ prayaccheti tam uvāca mahārṇavam // (9.2) Par.?
tataḥ samudro dharmātmā samutthāya mahābalaḥ / (10.1) Par.?
abravīd vacanaṃ rājann asuraṃ kālacoditam // (10.2) Par.?
samartho nāsmi te dātuṃ yuddhaṃ yuddhaviśārada / (11.1) Par.?
śrūyatām abhidhāsyāmi yas te yuddhaṃ pradāsyati // (11.2) Par.?
śailarājo mahāraṇye tapasviśaraṇaṃ param / (12.1) Par.?
śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ // (12.2) Par.?
guhāprasravaṇopeto bahukandaranirjharaḥ / (13.1) Par.?
sa samarthas tava prītim atulāṃ kartum āhave // (13.2) Par.?
taṃ bhītam iti vijñāya samudram asurottamaḥ / (14.1) Par.?
himavadvanam āgacchac charaś cāpād iva cyutaḥ // (14.2) Par.?
tatas tasya gireḥ śvetā gajendravipulāḥ śilāḥ / (15.1) Par.?
cikṣepa bahudhā bhūmau dundubhir vinanāda ca // (15.2) Par.?
tataḥ śvetāmbudākāraḥ saumyaḥ prītikarākṛtiḥ / (16.1) Par.?
himavān abravīd vākyaṃ sva eva śikhare sthitaḥ // (16.2) Par.?
kleṣṭum arhasi māṃ na tvaṃ dundubhe dharmavatsala / (17.1) Par.?
raṇakarmasv akuśalas tapasviśaraṇaṃ hy aham // (17.2) Par.?
tasya tadvacanaṃ śrutvā girirājasya dhīmataḥ / (18.1) Par.?
uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ // (18.2) Par.?
yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ / (19.1) Par.?
tam ācakṣva pradadyān me yo 'dya yuddhaṃ yuyutsataḥ // (19.2) Par.?
himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ / (20.1) Par.?
anuktapūrvaṃ dharmātmā krodhāt tam asurottamam // (20.2) Par.?
vālī nāma mahāprājñaḥ śakratulyaparākramaḥ / (21.1) Par.?
adhyāste vānaraḥ śrīmān kiṣkindhām atulaprabhām // (21.2) Par.?
sa samartho mahāprājñas tava yuddhaviśāradaḥ / (22.1) Par.?
dvaṃdvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ // (22.2) Par.?
taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi / (23.1) Par.?
sa hi durdharṣaṇo nityaṃ śūraḥ samarakarmaṇi // (23.2) Par.?
śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ / (24.1) Par.?
jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā // (24.2) Par.?
dhārayan māhiṣaṃ rūpaṃ tīkṣṇaśṛṅgo bhayāvahaḥ / (25.1) Par.?
prāvṛṣīva mahāmeghas toyapūrṇo nabhastale // (25.2) Par.?
tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ / (26.1) Par.?
nanarda kampayan bhūmiṃ dundubhir dundubhir yathā // (26.2) Par.?
samīpajān drumān bhañjan vasudhāṃ dārayan khuraiḥ / (27.1) Par.?
viṣāṇenollikhan darpāt taddvāraṃ dvirado yathā // (27.2) Par.?
antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ / (28.1) Par.?
niṣpapāta saha strībhis tārābhir iva candramāḥ // (28.2) Par.?
mitaṃ vyaktākṣarapadaṃ tam uvāca sa dundubhim / (29.1) Par.?
harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām // (29.2) Par.?
kimarthaṃ nagaradvāram idaṃ ruddhvā vinardasi / (30.1) Par.?
dundubhe vidito me 'si rakṣa prāṇān mahābala // (30.2) Par.?
tasya tadvacanaṃ śrutvā vānarendrasya dhīmataḥ / (31.1) Par.?
uvāca dundubhir vākyaṃ krodhāt saṃraktalocanaḥ // (31.2) Par.?
na tvaṃ strīsaṃnidhau vīra vacanaṃ vaktum arhasi / (32.1) Par.?
mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam // (32.2) Par.?
atha vā dhārayiṣyāmi krodham adya niśām imām / (33.1) Par.?
gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara // (33.2) Par.?
yo hi mattaṃ pramattaṃ vā suptaṃ vā rahitaṃ bhṛśam / (34.1) Par.?
hanyāt sa bhrūṇahā loke tvadvidhaṃ madamohitam // (34.2) Par.?
sa prahasyābravīn mandaṃ krodhāt tam asurottamam / (35.1) Par.?
visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā // (35.2) Par.?
matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge / (36.1) Par.?
mado 'yaṃ samprahāre 'smin vīrapānaṃ samarthyatām // (36.2) Par.?
tam evam uktvā saṃkruddho mālām utkṣipya kāñcanīm / (37.1) Par.?
pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata // (37.2) Par.?
viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham / (38.1) Par.?
vālī vyāpātayāṃcakre nanarda ca mahāsvanam // (38.2) Par.?
yuddhe prāṇahare tasmin niṣpiṣṭo dundubhis tadā / (39.1) Par.?
śrotrābhyām atha raktaṃ tu tasya susrāva pātyataḥ / (39.2) Par.?
papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ // (39.3) Par.?
taṃ tolayitvā bāhubhyāṃ gatasattvam acetanam / (40.1) Par.?
cikṣepa vegavān vālī vegenaikena yojanam // (40.2) Par.?
tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ / (41.1) Par.?
prapetur mārutotkṣiptā mataṃgasyāśramaṃ prati // (41.2) Par.?
tān dṛṣṭvā patitāṃs tatra muniḥ śoṇitavipruṣaḥ / (42.1) Par.?
utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati / (42.2) Par.?
iha tenāpraveṣṭavyaṃ praviṣṭasya vadho bhavet / (42.3) Par.?
sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ // (42.4) Par.?
tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim / (43.1) Par.?
praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara // (43.2) Par.?
tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam / (44.1) Par.?
vicarāmi sahāmātyo viṣādena vivarjitaḥ // (44.2) Par.?
eṣo 'sthinicayas tasya dundubheḥ saṃprakāśate / (45.1) Par.?
vīryotsekān nirastasya girikūṭanibho mahān // (45.2) Par.?
ime ca vipulāḥ sālāḥ sapta śākhāvalambinaḥ / (46.1) Par.?
yatraikaṃ ghaṭate vālī niṣpattrayitum ojasā // (46.2) Par.?
etad asyāsamaṃ vīryaṃ mayā rāma prakāśitam / (47.1) Par.?
kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa // (47.2) Par.?
yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ / (48.1) Par.?
jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe // (48.2) Par.?
tasya tadvacanaṃ śrutvā sugrīvasya mahātmanaḥ / (49.1) Par.?
rāghavo dundubheḥ kāyaṃ pādāṅguṣṭhena līlayā / (49.2) Par.?
tolayitvā mahābāhuś cikṣepa daśayojanam // (49.3) Par.?
kṣiptaṃ dṛṣṭvā tataḥ kāyaṃ sugrīvaḥ punar abravīt / (50.1) Par.?
lakṣmaṇasyāgrato rāmam idaṃ vacanam arthavat // (50.2) Par.?
ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe / (51.1) Par.?
laghuḥ samprati nirmāṃsas tṛṇabhūtaś ca rāghava / (51.2) Par.?
nātra śakyaṃ balaṃ jñātuṃ tava vā tasya vādhikam // (51.3) Par.?
Duration=0.3015570640564 secs.