Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1826
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam / (1.1) Par.?
pratyayārthaṃ mahātejā rāmo jagrāha kārmukam // (1.2) Par.?
sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ / (2.1) Par.?
sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ // (2.2) Par.?
sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ / (3.1) Par.?
bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha // (3.2) Par.?
praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ / (4.1) Par.?
niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha // (4.2) Par.?
tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ / (5.1) Par.?
rāmasya śaravegena vismayaṃ paramaṃ gataḥ // (5.2) Par.?
sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ / (6.1) Par.?
sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ // (6.2) Par.?
idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ / (7.1) Par.?
rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam // (7.2) Par.?
sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha / (8.1) Par.?
samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho // (8.2) Par.?
yena sapta mahāsālā girir bhūmiś ca dāritāḥ / (9.1) Par.?
bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ // (9.2) Par.?
adya me vigataḥ śokaḥ prītir adya parā mama / (10.1) Par.?
suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam // (10.2) Par.?
tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam / (11.1) Par.?
vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ // (11.2) Par.?
tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam / (12.1) Par.?
pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ // (12.2) Par.?
asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ / (13.1) Par.?
gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam // (13.2) Par.?
sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm / (14.1) Par.?
vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane // (14.2) Par.?
sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt / (15.1) Par.?
gāḍhaṃ parihito vegān nādair bhindann ivāmbaram // (15.2) Par.?
taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ / (16.1) Par.?
niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva // (16.2) Par.?
tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt / (17.1) Par.?
gagane grahayor ghoraṃ budhāṅgārakayor iva // (17.2) Par.?
talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ / (18.1) Par.?
jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau // (18.2) Par.?
tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu / (19.1) Par.?
anyonyasadṛśau vīrāv ubhau devāv ivāśvinau // (19.2) Par.?
yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ / (20.1) Par.?
tato na kṛtavān buddhiṃ moktum antakaraṃ śaram // (20.2) Par.?
etasminn antare bhagnaḥ sugrīvas tena vālinā / (21.1) Par.?
apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve // (21.2) Par.?
klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ / (22.1) Par.?
vālinābhidrutaḥ krodhāt praviveśa mahāvanam // (22.2) Par.?
taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ / (23.1) Par.?
mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ // (23.2) Par.?
rāghavo 'pi saha bhrātrā saha caiva hanūmatā / (24.1) Par.?
tad eva vanam āgacchat sugrīvo yatra vānaraḥ // (24.2) Par.?
taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam / (25.1) Par.?
hrīmān dīnam uvācedaṃ vasudhām avalokayan // (25.2) Par.?
āhvayasveti mām uktvā darśayitvā ca vikramam / (26.1) Par.?
vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam // (26.2) Par.?
tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ / (27.1) Par.?
vālinaṃ na nihanmīti tato nāham ito vraje // (27.2) Par.?
tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ / (28.1) Par.?
karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt // (28.2) Par.?
sugrīva śrūyatāṃ tāta krodhaś ca vyapanīyatām / (29.1) Par.?
kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ // (29.2) Par.?
alaṃkāreṇa veṣeṇa pramāṇena gatena ca / (30.1) Par.?
tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam // (30.2) Par.?
svareṇa varcasā caiva prekṣitena ca vānara / (31.1) Par.?
vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye // (31.2) Par.?
tato 'haṃ rūpasādṛśyān mohito vānarottama / (32.1) Par.?
notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam // (32.2) Par.?
etanmuhūrte tu mayā paśya vālinam āhave / (33.1) Par.?
nirastam iṣuṇaikena veṣṭamānaṃ mahītale // (33.2) Par.?
abhijñānaṃ kuruṣva tvam ātmano vānareśvara / (34.1) Par.?
yena tvām abhijānīyāṃ dvaṃdvayuddham upāgatam // (34.2) Par.?
gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām / (35.1) Par.?
kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ // (35.2) Par.?
tato giritaṭe jātām utpāṭya kusumāyutām / (36.1) Par.?
lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat // (36.2) Par.?
sa tathā śuśubhe śrīmāṃl latayā kaṇṭhasaktayā / (37.1) Par.?
mālayeva balākānāṃ sasaṃdhya iva toyadaḥ // (37.2) Par.?
vibhrājamāno vapuṣā rāmavākyasamāhitaḥ / (38.1) Par.?
jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām // (38.2) Par.?
Duration=0.1145179271698 secs.