Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛśyamūkāt sa dharmātmā kiṣkindhāṃ lakṣmaṇāgrajaḥ / (1.1) Par.?
jagāma sahasugrīvo vālivikramapālitām // (1.2) Par.?
samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam / (2.1) Par.?
śarāṃś cādityasaṃkāśān gṛhītvā raṇasādhakān // (2.2) Par.?
agratas tu yayau tasya rāghavasya mahātmanaḥ / (3.1) Par.?
sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ // (3.2) Par.?
pṛṣṭhato hanumān vīro nalo nīlaś ca vānaraḥ / (4.1) Par.?
tāraś caiva mahātejā hariyūthapayūthapāḥ // (4.2) Par.?
te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ / (5.1) Par.?
prasannāmbuvahāś caiva saritaḥ sāgaraṃgamāḥ // (5.2) Par.?
kandarāṇi ca śailāṃś ca nirdarāṇi guhās tathā / (6.1) Par.?
śikharāṇi ca mukhyāni darīś ca priyadarśanāḥ // (6.2) Par.?
vaidūryavimalaiḥ parṇaiḥ padmaiś cākāśakuḍmalaiḥ / (7.1) Par.?
śobhitān sajalān mārge taṭākāṃś ca vyalokayan // (7.2) Par.?
kāraṇḍaiḥ sārasair haṃsair vañjulair jalakukkuṭaiḥ / (8.1) Par.?
cakravākais tathā cānyaiḥ śakunaiḥ pratināditān // (8.2) Par.?
mṛduśaṣpāṅkurāhārān nirbhayān vanagocarān / (9.1) Par.?
carataḥ sarvato 'paśyan sthalīṣu hariṇān sthitān // (9.2) Par.?
taṭākavairiṇaś cāpi śukladantavibhūṣitān / (10.1) Par.?
ghorān ekacarān vanyān dviradān kūlaghātinaḥ // (10.2) Par.?
vane vanacarāṃś cānyān khecarāṃś ca vihaṃgamān / (11.1) Par.?
paśyantas tvaritā jagmuḥ sugrīvavaśavartinaḥ // (11.2) Par.?
teṣāṃ tu gacchatāṃ tatra tvaritaṃ raghunandanaḥ / (12.1) Par.?
drumaṣaṇḍaṃ vanaṃ dṛṣṭvā rāmaḥ sugrīvam abravīt // (12.2) Par.?
eṣa megha ivākāśe vṛkṣaṣaṇḍaḥ prakāśate / (13.1) Par.?
meghasaṃghātavipulaḥ paryantakadalīvṛtaḥ // (13.2) Par.?
kim etaj jñātum icchāmi sakhe kautūhalaṃ mama / (14.1) Par.?
kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā // (14.2) Par.?
tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ / (15.1) Par.?
gacchann evācacakṣe 'tha sugrīvas tan mahad vanam // (15.2) Par.?
etad rāghava vistīrṇam āśramaṃ śramanāśanam / (16.1) Par.?
udyānavanasampannaṃ svādumūlaphalodakam // (16.2) Par.?
atra saptajanā nāma munayaḥ saṃśitavratāḥ / (17.1) Par.?
saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ // (17.2) Par.?
saptarātrakṛtāhārā vāyunā vanavāsinaḥ / (18.1) Par.?
divaṃ varṣaśatair yātāḥ saptabhiḥ sakalevarāḥ // (18.2) Par.?
teṣām evaṃ prabhāvena drumaprākārasaṃvṛtam / (19.1) Par.?
āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ // (19.2) Par.?
pakṣiṇo varjayanty etat tathānye vanacāriṇaḥ / (20.1) Par.?
viśanti mohād ye 'py atra nivartante na te punaḥ // (20.2) Par.?
vibhūṣaṇaravāś cātra śrūyante sakalākṣarāḥ / (21.1) Par.?
tūryagītasvanāś cāpi gandho divyaś ca rāghava // (21.2) Par.?
tretāgnayo 'pi dīpyante dhūmo hy eṣa pradṛśyate / (22.1) Par.?
veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ // (22.2) Par.?
kuru praṇāmaṃ dharmātmaṃs tān samuddiśya rāghavaḥ / (23.1) Par.?
lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ // (23.2) Par.?
praṇamanti hi ye teṣām ṛṣīṇāṃ bhāvitātmanām / (24.1) Par.?
na teṣām aśubhaṃ kiṃcic charīre rāma dṛśyate // (24.2) Par.?
tato rāmaḥ saha bhrātrā lakṣmaṇena kṛtāñjaliḥ / (25.1) Par.?
samuddiśya mahātmānas tān ṛṣīn abhyavādayat // (25.2) Par.?
abhivādya ca dharmātmā rāmo bhrātā ca lakṣmaṇaḥ / (26.1) Par.?
sugrīvo vānarāś caiva jagmuḥ saṃhṛṣṭamānasāḥ // (26.2) Par.?
te gatvā dūram adhvānaṃ tasmāt saptajanāśramāt / (27.1) Par.?
dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām // (27.2) Par.?
Duration=0.18817400932312 secs.