Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1832
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tasya ninādaṃ taṃ sugrīvasya mahātmanaḥ / (1.1) Par.?
śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ // (1.2) Par.?
śrutvā tu tasya ninadaṃ sarvabhūtaprakampanam / (2.1) Par.?
madaś caikapade naṣṭaḥ krodhaś cāpatito mahān // (2.2) Par.?
sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ / (3.1) Par.?
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // (3.2) Par.?
vālī daṃṣṭrākarālas tu krodhād dīptāgnisaṃnibhaḥ / (4.1) Par.?
bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ // (4.2) Par.?
śabdaṃ durmarṣaṇaṃ śrutvā niṣpapāta tato hariḥ / (5.1) Par.?
vegena caraṇanyāsair dārayann iva medinīm // (5.2) Par.?
taṃ tu tārā pariṣvajya snehād darśitasauhṛdā / (6.1) Par.?
uvāca trastasaṃbhrāntā hitodarkam idaṃ vacaḥ // (6.2) Par.?
sādhu krodham imaṃ vīra nadīvegam ivāgatam / (7.1) Par.?
śayanād utthitaḥ kālyaṃ tyaja bhuktām iva srajam // (7.2) Par.?
sahasā tava niṣkrāmo mama tāvan na rocate / (8.1) Par.?
śrūyatām abhidhāsyāmi yannimittaṃ nivāryase // (8.2) Par.?
pūrvam āpatitaḥ krodhāt sa tvām āhvayate yudhi / (9.1) Par.?
niṣpatya ca nirastas te hanyamāno diśo gataḥ // (9.2) Par.?
tvayā tasya nirastasya pīḍitasya viśeṣataḥ / (10.1) Par.?
ihaitya punar āhvānaṃ śaṅkāṃ janayatīva me // (10.2) Par.?
darpaś ca vyavasāyaś ca yādṛśas tasya nardataḥ / (11.1) Par.?
ninādasya ca saṃrambho naitad alpaṃ hi kāraṇam // (11.2) Par.?
nāsahāyam ahaṃ manye sugrīvaṃ tam ihāgatam / (12.1) Par.?
avaṣṭabdhasahāyaś ca yam āśrityaiṣa garjati // (12.2) Par.?
prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ / (13.1) Par.?
aparīkṣitavīryeṇa sugrīvaḥ saha naiṣyati // (13.2) Par.?
pūrvam eva mayā vīra śrutaṃ kathayato vacaḥ / (14.1) Par.?
aṅgadasya kumārasya vakṣyāmi tvā hitaṃ vacaḥ // (14.2) Par.?
tava bhrātur hi vikhyātaḥ sahāyo raṇakarkaśaḥ / (15.1) Par.?
rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ // (15.2) Par.?
nivāsavṛkṣaḥ sādhūnām āpannānāṃ parā gatiḥ / (16.1) Par.?
ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam // (16.2) Par.?
jñānavijñānasampanno nideśo nirataḥ pituḥ / (17.1) Par.?
dhātūnām iva śailendro guṇānām ākaro mahān // (17.2) Par.?
tatkṣamaṃ na virodhas te saha tena mahātmanā / (18.1) Par.?
durjayenāprameyena rāmeṇa raṇakarmasu // (18.2) Par.?
śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum / (19.1) Par.?
śrūyatāṃ kriyatāṃ caiva tava vakṣyāmi yaddhitam // (19.2) Par.?
yauvarājyena sugrīvaṃ tūrṇaṃ sādhv abhiṣecaya / (20.1) Par.?
vigrahaṃ mā kṛthā vīra bhrātrā rājan balīyasā // (20.2) Par.?
ahaṃ hi te kṣamaṃ manye tava rāmeṇa sauhṛdam / (21.1) Par.?
sugrīveṇa ca samprītiṃ vairam utsṛjya dūrataḥ // (21.2) Par.?
lālanīyo hi te bhrātā yavīyān eṣa vānaraḥ / (22.1) Par.?
tatra vā sann ihastho vā sarvathā bandhur eva te // (22.2) Par.?
yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām / (23.1) Par.?
yācyamānaḥ prayatnena sādhu vākyaṃ kuruṣva me // (23.2) Par.?
Duration=0.072527885437012 secs.