Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1834
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ śareṇābhihato rāmeṇa raṇakarkaśaḥ / (1.1) Par.?
papāta sahasā vālī nikṛtta iva pādapaḥ // (1.2) Par.?
sa bhūmau nyastasarvāṅgas taptakāñcanabhūṣaṇaḥ / (2.1) Par.?
apatad devarājasya muktaraśmir iva dhvajaḥ // (2.2) Par.?
tasmin nipatite bhūmau vānarāṇāṃ gaṇeśvare / (3.1) Par.?
naṣṭacandram iva vyoma na vyarājata bhūtalam // (3.2) Par.?
bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ / (4.1) Par.?
na śrīr jahāti na prāṇā na tejo na parākramaḥ // (4.2) Par.?
śakradattā varā mālā kāñcanī ratnabhūṣitā / (5.1) Par.?
dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā // (5.2) Par.?
sa tayā mālayā vīro haimayā hariyūthapaḥ / (6.1) Par.?
saṃdhyānugataparyantaḥ payodhara ivābhavat // (6.2) Par.?
tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ / (7.1) Par.?
tridheva racitā lakṣmīḥ patitasyāpi śobhate // (7.2) Par.?
tad astraṃ tasya vīrasya svargamārgaprabhāvanam / (8.1) Par.?
rāmabāṇāsanakṣiptam āvahat paramāṃ gatim // (8.2) Par.?
taṃ tathā patitaṃ saṃkhye gatārciṣam ivānalam / (9.1) Par.?
yayātim iva puṇyānte devalokāt paricyutam // (9.2) Par.?
ādityam iva kālena yugānte bhuvi pātitam / (10.1) Par.?
mahendram iva durdharṣaṃ mahendram iva duḥsaham // (10.2) Par.?
mahendraputraṃ patitaṃ vālinaṃ hemamālinam / (11.1) Par.?
siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam / (11.2) Par.?
lakṣmaṇānugato rāmo dadarśopasasarpa ca // (11.3) Par.?
sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam / (12.1) Par.?
abravīt praśritaṃ vākyaṃ paruṣaṃ dharmasaṃhitam // (12.2) Par.?
parāṅmukhavadhaṃ kṛtvā ko nu prāptas tvayā guṇaḥ / (13.1) Par.?
yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ // (13.2) Par.?
kulīnaḥ sattvasampannas tejasvī caritavrataḥ / (14.1) Par.?
rāmaḥ karuṇavedī ca prajānāṃ ca hite rataḥ // (14.2) Par.?
sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ / (15.1) Par.?
iti te sarvabhūtāni kathayanti yaśo bhuvi // (15.2) Par.?
tān guṇān sampradhāryāham agryaṃ cābhijanaṃ tava / (16.1) Par.?
tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ // (16.2) Par.?
na mām anyena saṃrabdhaṃ pramattaṃ veddhum arhasi / (17.1) Par.?
iti me buddhir utpannā babhūvādarśane tava // (17.2) Par.?
na tvāṃ vinihatātmānaṃ dharmadhvajam adhārmikam / (18.1) Par.?
jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam // (18.2) Par.?
satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam / (19.1) Par.?
nāhaṃ tvām abhijānāmi dharmacchadmābhisaṃvṛtam // (19.2) Par.?
viṣaye vā pure vā te yadā nāpakaromy aham / (20.1) Par.?
na ca tvāṃ pratijāne 'haṃ kasmāt tvaṃ haṃsy akilbiṣam // (20.2) Par.?
phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram / (21.1) Par.?
mām ihāpratiyudhyantam anyena ca samāgatam // (21.2) Par.?
tvaṃ narādhipateḥ putraḥ pratītaḥ priyadarśanaḥ / (22.1) Par.?
liṅgam apy asti te rājan dṛśyate dharmasaṃhitam // (22.2) Par.?
kaḥ kṣatriyakule jātaḥ śrutavān naṣṭasaṃśayaḥ / (23.1) Par.?
dharmaliṅgapraticchannaḥ krūraṃ karma samācaret // (23.2) Par.?
rāma rājakule jāto dharmavān iti viśrutaḥ / (24.1) Par.?
abhavyo bhavyarūpeṇa kimarthaṃ paridhāvasi // (24.2) Par.?
sāma dānaṃ kṣamā dharmaḥ satyaṃ dhṛtiparākramau / (25.1) Par.?
pārthivānāṃ guṇā rājan daṇḍaś cāpy apakāriṣu // (25.2) Par.?
vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ / (26.1) Par.?
eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ // (26.2) Par.?
bhūmir hiraṇyaṃ rūpyaṃ ca nigrahe kāraṇāni ca / (27.1) Par.?
tatra kas te vane lobho madīyeṣu phaleṣu vā // (27.2) Par.?
nayaś ca vinayaś cobhau nigrahānugrahāv api / (28.1) Par.?
rājavṛttir asaṃkīrṇā na nṛpāḥ kāmavṛttayaḥ // (28.2) Par.?
tvaṃ tu kāmapradhānaś ca kopanaś cānavasthitaḥ / (29.1) Par.?
rājavṛttaiś ca saṃkīrṇaḥ śarāsanaparāyaṇaḥ // (29.2) Par.?
na te 'sty apacitir dharme nārthe buddhir avasthitā / (30.1) Par.?
indriyaiḥ kāmavṛttaḥ san kṛṣyase manujeśvara // (30.2) Par.?
hatvā bāṇena kākutstha mām ihānaparādhinam / (31.1) Par.?
kiṃ vakṣyasi satāṃ madhye karma kṛtvā jugupsitam // (31.2) Par.?
rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ / (32.1) Par.?
nāstikaḥ parivettā ca sarve nirayagāminaḥ // (32.2) Par.?
adhāryaṃ carma me sadbhī romāṇy asthi ca varjitam / (33.1) Par.?
abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ // (33.2) Par.?
pañca pañcanakhā bhakṣyā brahmakṣatreṇa rāghava / (34.1) Par.?
śalyakaḥ śvāvidho godhā śaśaḥ kūrmaś ca pañcamaḥ // (34.2) Par.?
carma cāsthi ca me rājan na spṛśanti manīṣiṇaḥ / (35.1) Par.?
abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ // (35.2) Par.?
tvayā nāthena kākutstha na sanāthā vasuṃdharā / (36.1) Par.?
pramadā śīlasampannā dhūrtena patitā yathā // (36.2) Par.?
śaṭho naikṛtikaḥ kṣudro mithyā praśritamānasaḥ / (37.1) Par.?
kathaṃ daśarathena tvaṃ jātaḥ pāpo mahātmanā // (37.2) Par.?
chinnacāritryakakṣyeṇa satāṃ dharmātivartinā / (38.1) Par.?
tyaktadharmāṅkuśenāhaṃ nihato rāmahastinā // (38.2) Par.?
dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja / (39.1) Par.?
adya vaivasvataṃ devaṃ paśyes tvaṃ nihato mayā // (39.2) Par.?
tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ / (40.1) Par.?
prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ // (40.2) Par.?
sugrīvapriyakāmena yad ahaṃ nihatas tvayā / (41.1) Par.?
kaṇṭhe baddhvā pradadyāṃ te 'nihataṃ rāvaṇaṃ raṇe // (41.2) Par.?
nyastāṃ sāgaratoye vā pātāle vāpi maithilīm / (42.1) Par.?
ānayeyaṃ tavādeśāc chvetām aśvatarīm iva // (42.2) Par.?
yuktaṃ yat prāpnuyād rājyaṃ sugrīvaḥ svargate mayi / (43.1) Par.?
ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe // (43.2) Par.?
kāmam evaṃvidhaṃ lokaḥ kālena viniyujyate / (44.1) Par.?
kṣamaṃ ced bhavatā prāptam uttaraṃ sādhu cintyatām // (44.2) Par.?
ity evam uktvā pariśuṣkavaktraḥ śarābhighātād vyathito mahātmā / (45.1) Par.?
samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ // (45.2) Par.?
Duration=0.15488886833191 secs.