Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1836
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ity uktaḥ praśritaṃ vākyaṃ dharmārthasahitaṃ hitam / (1.1) Par.?
paruṣaṃ vālinā rāmo nihatena vicetasā // (1.2) Par.?
taṃ niṣprabham ivādityaṃ muktatoyam ivāmbudam / (2.1) Par.?
uktavākyaṃ hariśreṣṭham upaśāntam ivānalam // (2.2) Par.?
dharmārthaguṇasampannaṃ harīśvaram anuttamam / (3.1) Par.?
adhikṣiptas tadā rāmaḥ paścād vālinam abravīt // (3.2) Par.?
dharmam arthaṃ ca kāmaṃ ca samayaṃ cāpi laukikam / (4.1) Par.?
avijñāya kathaṃ bālyān mām ihādya vigarhase // (4.2) Par.?
apṛṣṭvā buddhisampannān vṛddhān ācāryasaṃmatān / (5.1) Par.?
saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi // (5.2) Par.?
ikṣvākūṇām iyaṃ bhūmiḥ saśailavanakānanā / (6.1) Par.?
mṛgapakṣimanuṣyāṇāṃ nigrahānugrahāv api // (6.2) Par.?
tāṃ pālayati dharmātmā bharataḥ satyavāg ṛjuḥ / (7.1) Par.?
dharmakāmārthatattvajño nigrahānugrahe rataḥ // (7.2) Par.?
nayaś ca vinayaś cobhau yasmin satyaṃ ca susthitam / (8.1) Par.?
vikramaś ca yathā dṛṣṭaḥ sa rājā deśakālavit // (8.2) Par.?
tasya dharmakṛtādeśā vayam anye ca pārthivaḥ / (9.1) Par.?
carāmo vasudhāṃ kṛtsnāṃ dharmasaṃtānam icchavaḥ // (9.2) Par.?
tasmin nṛpatiśārdūla bharate dharmavatsale / (10.1) Par.?
pālayaty akhilāṃ bhūmiṃ kaś cared dharmanigraham // (10.2) Par.?
te vayaṃ mārgavibhraṣṭaṃ svadharme parame sthitāḥ / (11.1) Par.?
bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi // (11.2) Par.?
tvaṃ tu saṃkliṣṭadharmā ca karmaṇā ca vigarhitaḥ / (12.1) Par.?
kāmatantrapradhānaś ca na sthito rājavartmani // (12.2) Par.?
jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati / (13.1) Par.?
trayas te pitaro jñeyā dharme ca pathi vartinaḥ // (13.2) Par.?
yavīyān ātmanaḥ putraḥ śiṣyaś cāpi guṇoditaḥ / (14.1) Par.?
putravat te trayaś cintyā dharmaś ced atra kāraṇam // (14.2) Par.?
sūkṣmaḥ paramadurjñeyaḥ satāṃ dharmaḥ plavaṃgama / (15.1) Par.?
hṛdisthaḥ sarvabhūtānām ātmā veda śubhāśubham // (15.2) Par.?
capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ / (16.1) Par.?
jātyandha iva jātyandhair mantrayan drakṣyase nu kim // (16.2) Par.?
ahaṃ tu vyaktatām asya vacanasya bravīmi te / (17.1) Par.?
na hi māṃ kevalaṃ roṣāt tvaṃ vigarhitum arhasi // (17.2) Par.?
tad etat kāraṇaṃ paśya yadarthaṃ tvaṃ mayā hataḥ / (18.1) Par.?
bhrātur vartasi bhāryāyāṃ tyaktvā dharmaṃ sanātanam // (18.2) Par.?
asya tvaṃ dharamāṇasya sugrīvasya mahātmanaḥ / (19.1) Par.?
rumāyāṃ vartase kāmāt snuṣāyāṃ pāpakarmakṛt // (19.2) Par.?
tad vyatītasya te dharmāt kāmavṛttasya vānara / (20.1) Par.?
bhrātṛbhāryābhimarśe 'smin daṇḍo 'yaṃ pratipāditaḥ // (20.2) Par.?
na hi dharmaviruddhasya lokavṛttād apeyuṣaḥ / (21.1) Par.?
daṇḍād anyatra paśyāmi nigrahaṃ hariyūthapa // (21.2) Par.?
aurasīṃ bhaginīṃ vāpi bhāryāṃ vāpy anujasya yaḥ / (22.1) Par.?
pracareta naraḥ kāmāt tasya daṇḍo vadhaḥ smṛtaḥ // (22.2) Par.?
bharatas tu mahīpālo vayaṃ tv ādeśavartinaḥ / (23.1) Par.?
tvaṃ ca dharmād atikrāntaḥ kathaṃ śakyam upekṣitum // (23.2) Par.?
gurudharmavyatikrāntaṃ prājño dharmeṇa pālayan / (24.1) Par.?
bharataḥ kāmavṛttānāṃ nigrahe paryavasthitaḥ // (24.2) Par.?
vayaṃ tu bharatādeśaṃ vidhiṃ kṛtvā harīśvara / (25.1) Par.?
tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ // (25.2) Par.?
sugrīveṇa ca me sakhyaṃ lakṣmaṇena yathā tathā / (26.1) Par.?
dārarājyanimittaṃ ca niḥśreyasi rataḥ sa me // (26.2) Par.?
pratijñā ca mayā dattā tadā vānarasaṃnidhau / (27.1) Par.?
pratijñā ca kathaṃ śakyā madvidhenānavekṣitum // (27.2) Par.?
tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ / (28.1) Par.?
śāsanaṃ tava yad yuktaṃ tad bhavān anumanyatām // (28.2) Par.?
sarvathā dharma ity eva draṣṭavyas tava nigrahaḥ / (29.1) Par.?
vayasyasyopakartavyaṃ dharmam evānupaśyatā // (29.2) Par.?
rājabhir dhṛtadaṇḍās tu kṛtvā pāpāni mānavāḥ / (30.1) Par.?
nirmalāḥ svargam āyānti santaḥ sukṛtino yathā // (30.2) Par.?
āryeṇa mama māndhātrā vyasanaṃ ghoram īpsitam / (31.1) Par.?
śramaṇena kṛte pāpe yathā pāpaṃ kṛtaṃ tvayā // (31.2) Par.?
anyair api kṛtaṃ pāpaṃ pramattair vasudhādhipaiḥ / (32.1) Par.?
prāyaścittaṃ ca kurvanti tena tac chāmyate rajaḥ // (32.2) Par.?
tad alaṃ paritāpena dharmataḥ parikalpitaḥ / (33.1) Par.?
vadho vānaraśārdūla na vayaṃ svavaśe sthitāḥ // (33.2) Par.?
vāgurābhiś ca pāśaiś ca kūṭaiś ca vividhair narāḥ / (34.1) Par.?
praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān / (34.2) Par.?
pradhāvitān vā vitrastān viśrabdhān ativiṣṭhitān // (34.3) Par.?
pramattān apramattān vā narā māṃsārthino bhṛśam / (35.1) Par.?
vidhyanti vimukhāṃś cāpi na ca doṣo 'tra vidyate // (35.2) Par.?
yānti rājarṣayaś cātra mṛgayāṃ dharmakovidāḥ / (36.1) Par.?
tasmāt tvaṃ nihato yuddhe mayā bāṇena vānara / (36.2) Par.?
ayudhyan pratiyudhyan vā yasmāc chākhāmṛgo hy asi // (36.3) Par.?
durlabhasya ca dharmasya jīvitasya śubhasya ca / (37.1) Par.?
rājāno vānaraśreṣṭha pradātāro na saṃśayaḥ // (37.2) Par.?
tān na hiṃsyān na cākrośen nākṣipen nāpriyaṃ vadet / (38.1) Par.?
devā mānuṣarūpeṇa caranty ete mahītale // (38.2) Par.?
tvaṃ tu dharmam avijñāya kevalaṃ roṣam āsthitaḥ / (39.1) Par.?
pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam // (39.2) Par.?
evam uktas tu rāmeṇa vālī pravyathito bhṛśam / (40.1) Par.?
pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ // (40.2) Par.?
yat tvam āttha naraśreṣṭha tad evaṃ nātra saṃśayaḥ / (41.1) Par.?
prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt // (41.2) Par.?
yad ayuktaṃ mayā pūrvaṃ pramādād vākyam apriyam / (42.1) Par.?
tatrāpi khalu me doṣaṃ kartuṃ nārhasi rāghava // (42.2) Par.?
tvaṃ hi dṛṣṭārthatattvajñaḥ prajānāṃ ca hite rataḥ / (43.1) Par.?
kāryakāraṇasiddhau te prasannā buddhir avyayā // (43.2) Par.?
mām apy avagataṃ dharmād vyatikrāntapuraskṛtam / (44.1) Par.?
dharmasaṃhitayā vācā dharmajña paripālaya // (44.2) Par.?
bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ / (45.1) Par.?
uvāca rāmaṃ samprekṣya paṅkalagna iva dvipaḥ // (45.2) Par.?
na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān / (46.1) Par.?
yathā putraṃ guṇaśreṣṭham aṅgadaṃ kanakāṅgadam // (46.2) Par.?
sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ / (47.1) Par.?
taṭāka iva pītāmbur upaśoṣaṃ gamiṣyati // (47.2) Par.?
sugrīve cāṅgade caiva vidhatsva matim uttamām / (48.1) Par.?
tvaṃ hi śāstā ca goptā ca kāryākāryavidhau sthitaḥ // (48.2) Par.?
yā te narapate vṛttir bharate lakṣmaṇe ca yā / (49.1) Par.?
sugrīve cāṅgade rājaṃs tāṃ cintayitum arhasi // (49.2) Par.?
maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm / (50.1) Par.?
sugrīvo nāvamanyeta tathāvasthātum arhasi // (50.2) Par.?
tvayā hy anugṛhītena śakyaṃ rājyam upāsitum / (51.1) Par.?
tvadvaśe vartamānena tava cittānuvartinā // (51.2) Par.?
sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam // (52.1) Par.?
na vayaṃ bhavatā cintyā nāpy ātmā harisattama / (53.1) Par.?
vayaṃ bhavadviśeṣeṇa dharmataḥ kṛtaniścayāḥ // (53.2) Par.?
daṇḍye yaḥ pātayed daṇḍaṃ daṇḍyo yaś cāpi daṇḍyate / (54.1) Par.?
kāryakāraṇasiddhārthāv ubhau tau nāvasīdataḥ // (54.2) Par.?
tad bhavān daṇḍasaṃyogād asmād vigatakalmaṣaḥ / (55.1) Par.?
gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭena vartmanā // (55.2) Par.?
sa tasya vākyaṃ madhuraṃ mahātmanaḥ samāhitaṃ dharmapathānuvartinaḥ / (56.1) Par.?
niśamya rāmasya raṇāvamardino vacaḥ suyuktaṃ nijagāda vānaraḥ // (56.2) Par.?
śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho / (57.1) Par.?
idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara // (57.2) Par.?
Duration=0.1862199306488 secs.