UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1899
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
iti bruvāṇaṃ sugrīvaṃ rāmo dharmabhṛtāṃ varaḥ / (1.1)
Par.?
bāhubhyāṃ sampariṣvajya pratyuvāca kṛtāñjalim // (1.2)
Par.?
yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi / (2.1)
Par.?
ādityo vā sahasrāṃśuḥ kuryād vitimiraṃ nabhaḥ // (2.2)
Par.?
candramā raśmibhiḥ kuryāt pṛthivīṃ saumya nirmalām / (3.1)
Par.?
tvadvidho vāpi mitrāṇāṃ pratikuryāt paraṃtapa // (3.2)
Par.?
evaṃ tvayi na tac citraṃ bhaved yat saumya śobhanam / (4.1)
Par.?
jānāmy ahaṃ tvāṃ sugrīva satataṃ priyavādinam // (4.2)
Par.?
tvatsanāthaḥ sakhe saṃkhye jetāsmi sakalān arīn / (5.1)
Par.?
tvam eva me suhṛn mitraṃ sāhāyyaṃ kartum arhasi // (5.2)
Par.?
jahārātmavināśāya vaidehīṃ rākṣasādhamaḥ / (6.1)
Par.?
vañcayitvā tu paulomīm anuhlādo yathā śacīm // (6.2)
Par.?
nacirāt taṃ haniṣyāmi rāvaṇaṃ niśitaiḥ śaraiḥ / (7.1)
Par.?
paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā // (7.2)
Par.?
etasminn antare caiva rajaḥ samabhivartata / (8.1)
Par.?
uṣṇāṃ tīvrāṃ sahasrāṃśoś chādayad gagane prabhām // (8.2)
Par.?
diśaḥ paryākulāś cāsan rajasā tena mūrchitāḥ / (9.1)
Par.?
cacāla ca mahī sarvā saśailavanakānanā // (9.2)
Par.?
tato nagendrasaṃkāśais tīkṣṇadaṃṣṭrair mahābalaiḥ / (10.1)
Par.?
kṛtsnā saṃchāditā bhūmir asaṃkhyeyaiḥ plavaṃgamaiḥ // (10.2)
Par.?
nimeṣāntaramātreṇa tatas tair hariyūthapaiḥ / (11.1)
Par.?
koṭīśataparīvāraiḥ kāmarūpibhir āvṛtā // (11.2)
Par.?
nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ / (12.1)
Par.?
haribhir meghanirhrādair anyaiś ca vanacāribhiḥ // (12.2)
Par.?
taruṇādityavarṇaiś ca śaśigauraiś ca vānaraiḥ / (13.1)
Par.?
padmakesaravarṇaiś ca śvetair merukṛtālayaiḥ // (13.2)
Par.?
koṭīsahasrair daśabhiḥ śrīmān parivṛtas tadā / (14.1)
Par.?
vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata // (14.2)
Par.?
tataḥ kāñcanaśailābhas tārāyā vīryavān pitā / (15.1)
Par.?
anekair daśasāhasraiḥ koṭibhiḥ pratyadṛśyata // (15.2)
Par.?
padmakesarasaṃkāśas taruṇārkanibhānanaḥ / (16.1)
Par.?
buddhimān vānaraśreṣṭhaḥ sarvavānarasattamaḥ // (16.2)
Par.?
anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ / (17.1)
Par.?
pitā hanumataḥ śrīmān kesarī pratyadṛśyata // (17.2)
Par.?
golāṅgūlamahārājo gavākṣo bhīmavikramaḥ / (18.1)
Par.?
vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata // (18.2)
Par.?
ṛkṣāṇāṃ bhīmavegānāṃ dhūmraḥ śatrunibarhaṇaḥ / (19.1)
Par.?
vṛtaḥ koṭisahasrābhyāṃ dvābhyāṃ samabhivartata // (19.2)
Par.?
mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ / (20.1)
Par.?
ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ // (20.2)
Par.?
nīlāñjanacayākāro nīlo nāmātha yūthapaḥ / (21.1)
Par.?
adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ // (21.2)
Par.?
darīmukhaś ca balavān yūthapo 'bhyāyayau tadā / (22.1)
Par.?
vṛtaḥ koṭisahasreṇa sugrīvaṃ samupasthitaḥ // (22.2)
Par.?
maindaś ca dvividaś cobhāv aśviputrau mahābalau / (23.1)
Par.?
koṭikoṭisahasreṇa vānarāṇām adṛśyatām // (23.2)
Par.?
tataḥ koṭisahasrāṇāṃ sahasreṇa śatena ca / (24.1)
Par.?
pṛṣṭhato 'nugataḥ prāpto haribhir gandhamādanaḥ // (24.2)
Par.?
tataḥ padmasahasreṇa vṛtaḥ śaṅkuśatena ca / (25.1)
Par.?
yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ // (25.2)
Par.?
tatas tārādyutis tāro harir bhīmaparākramaḥ / (26.1)
Par.?
pañcabhir harikoṭībhir dūrataḥ pratyadṛśyata // (26.2)
Par.?
indrajānuḥ kapir vīro yūthapaḥ pratyadṛśyata / (27.1)
Par.?
ekādaśānāṃ koṭīnām īśvaras taiś ca saṃvṛtaḥ // (27.2)
Par.?
tato rambhas tv anuprāptas taruṇādityasaṃnibhaḥ / (28.1) Par.?
ayutena vṛtaś caiva sahasreṇa śatena ca // (28.2)
Par.?
tato yūthapatir vīro durmukho nāma vānaraḥ / (29.1)
Par.?
pratyadṛśyata koṭibhyāṃ dvābhyāṃ parivṛto balī // (29.2)
Par.?
kailāsaśikharākārair vānarair bhīmavikramaiḥ / (30.1)
Par.?
vṛtaḥ koṭisahasreṇa hanumān pratyadṛśyata // (30.2)
Par.?
nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ / (31.1)
Par.?
koṭīśatena samprāptaḥ sahasreṇa śatena ca // (31.2)
Par.?
śarabhaḥ kumudo vahnir vānaro rambha eva ca / (32.1)
Par.?
ete cānye ca bahavo vānarāḥ kāmarūpiṇaḥ // (32.2)
Par.?
āvṛtya pṛthivīṃ sarvāṃ parvatāṃś ca vanāni ca / (33.1)
Par.?
āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ / (33.2)
Par.?
abhyavartanta sugrīvaṃ sūryam abhragaṇā iva // (33.3)
Par.?
kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ / (34.1)
Par.?
śirobhir vānarendrāya sugrīvāya nyavedayan // (34.2)
Par.?
apare vānaraśreṣṭhāḥ saṃgamya ca yathocitam / (35.1)
Par.?
sugrīveṇa samāgamya sthitāḥ prāñjalayas tadā // (35.2)
Par.?
sugrīvas tvarito rāme sarvāṃs tān vānararṣabhān / (36.1)
Par.?
nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt // (36.2)
Par.?
yathā sukhaṃ parvatanirjhareṣu vaneṣu sarveṣu ca vānarendrāḥ / (37.1)
Par.?
niveśayitvā vidhivad balāni balaṃ balajñaḥ pratipattum īṣṭe // (37.2)
Par.?
Duration=0.23237800598145 secs.