Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1839
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ / (1.1) Par.?
pratyukto hetumadvākyair nottaraṃ pratyapadyata // (1.2) Par.?
aśmabhiḥ paribhinnāṅgaḥ pādapair āhato bhṛśam / (2.1) Par.?
rāmabāṇena cākrānto jīvitānte mumoha saḥ // (2.2) Par.?
taṃ bhāryābāṇamokṣeṇa rāmadattena saṃyuge / (3.1) Par.?
hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam // (3.2) Par.?
sā saputrāpriyaṃ śrutvā vadhaṃ bhartuḥ sudāruṇam / (4.1) Par.?
niṣpapāta bhṛśaṃ trastā vividhād girigahvarāt // (4.2) Par.?
ye tv aṅgadaparīvārā vānarā hi mahābalāḥ / (5.1) Par.?
te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ // (5.2) Par.?
sā dadarśa tatas trastān harīn āpatato drutam / (6.1) Par.?
yūthād iva paribhraṣṭān mṛgān nihatayūthapān // (6.2) Par.?
tān uvāca samāsādya duḥkhitān duḥkhitā satī / (7.1) Par.?
rāma vitrāsitān sarvān anubaddhān iveṣubhiḥ // (7.2) Par.?
vānarā rājasiṃhasya yasya yūyaṃ puraḥsarāḥ / (8.1) Par.?
taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ // (8.2) Par.?
rājyahetoḥ sa ced bhrātā bhrātā raudreṇa pātitaḥ / (9.1) Par.?
rāmeṇa prasṛtair dūrān mārgaṇair dūrapātibhiḥ // (9.2) Par.?
kapipatnyā vacaḥ śrutvā kapayaḥ kāmarūpiṇaḥ / (10.1) Par.?
prāptakālam aviśliṣṭam ūcur vacanam aṅganām // (10.2) Par.?
jīvaputre nivartasva putraṃ rakṣasva cāṅgadam / (11.1) Par.?
antako rāmarūpeṇa hatvā nayati vālinam // (11.2) Par.?
kṣiptān vṛkṣān samāvidhya vipulāś ca śilās tathā / (12.1) Par.?
vālī vajrasamair bāṇair vajreṇeva nipātitaḥ // (12.2) Par.?
abhidrutam idaṃ sarvaṃ vidrutaṃ prasṛtaṃ balam / (13.1) Par.?
asmin plavagaśārdūle hate śakrasamaprabhe // (13.2) Par.?
rakṣyatāṃ nagaraṃ śūrair aṅgadaś cābhiṣicyatām / (14.1) Par.?
padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ // (14.2) Par.?
atha vā ruciraṃ sthānam iha te rucirānane / (15.1) Par.?
āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ // (15.2) Par.?
abhāryāḥ sahabhāryāś ca santy atra vanacāriṇaḥ / (16.1) Par.?
lubdhebhyo viprayuktebhyaḥ svebhyo nas tumulaṃ bhayam // (16.2) Par.?
alpāntaragatānāṃ tu śrutvā vacanam aṅganā / (17.1) Par.?
ātmanaḥ pratirūpaṃ sā babhāṣe cāruhāsinī // (17.2) Par.?
putreṇa mama kiṃ kāryaṃ kiṃ rājyena kim ātmanā / (18.1) Par.?
kapisiṃhe mahābhāge tasmin bhartari naśyati // (18.2) Par.?
pādamūlaṃ gamiṣyāmi tasyaivāhaṃ mahātmanaḥ / (19.1) Par.?
yo 'sau rāmaprayuktena śareṇa vinipātitaḥ // (19.2) Par.?
evam uktvā pradudrāva rudatī śokakarśitā / (20.1) Par.?
śiraś coraś ca bāhubhyāṃ duḥkhena samabhighnatī // (20.2) Par.?
āvrajantī dadarśātha patiṃ nipatitaṃ bhuvi / (21.1) Par.?
hantāraṃ dānavendrāṇāṃ samareṣv anivartinām // (21.2) Par.?
kṣeptāraṃ parvatendrāṇāṃ vajrāṇām iva vāsavam / (22.1) Par.?
mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam // (22.2) Par.?
śakratulyaparākrāntaṃ vṛṣṭvevoparataṃ ghanam / (23.1) Par.?
nardantaṃ nardatāṃ bhīmaṃ śūraṃ śūreṇa pātitam / (23.2) Par.?
śārdūlenāmiṣasyārthe mṛgarājaṃ yathā hatam // (23.3) Par.?
arcitaṃ sarvalokasya sapatākaṃ savedikam / (24.1) Par.?
nāgahetoḥ suparṇena caityam unmathitaṃ yathā // (24.2) Par.?
avaṣṭabhyāvatiṣṭhantaṃ dadarśa dhanurūrjitam / (25.1) Par.?
rāmaṃ rāmānujaṃ caiva bhartuś caivānujaṃ śubhā // (25.2) Par.?
tān atītya samāsādya bhartāraṃ nihataṃ raṇe / (26.1) Par.?
samīkṣya vyathitā bhūmau saṃbhrāntā nipapāta ha // (26.2) Par.?
supteva punar utthāya āryaputreti krośatī / (27.1) Par.?
ruroda sā patiṃ dṛṣṭvā saṃditaṃ mṛtyudāmabhiḥ // (27.2) Par.?
tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva / (28.1) Par.?
viṣādam agamat kaṣṭaṃ dṛṣṭvā cāṅgadam āgatam // (28.2) Par.?
Duration=0.096642017364502 secs.