UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1842
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rāmacāpavisṛṣṭena śareṇāntakareṇa tam / (1.1)
Par.?
dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā // (1.2)
Par.?
sā samāsādya bhartāraṃ paryaṣvajata bhāminī / (2.1)
Par.?
iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam // (2.2)
Par.?
vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā / (3.1)
Par.?
tārā tarum ivonmūlaṃ paryadevayad āturā // (3.2)
Par.?
raṇe dāruṇavikrānta pravīra plavatāṃ vara / (4.1)
Par.?
kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase // (4.2)
Par.?
uttiṣṭha hariśārdūla bhajasva śayanottamam / (5.1)
Par.?
naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ // (5.2)
Par.?
atīva khalu te kāntā vasudhā vasudhādhipa / (6.1)
Par.?
gatāsur api yāṃ gātrair māṃ vihāya niṣevase // (6.2)
Par.?
vyaktam anyā tvayā vīra dharmataḥ sampravartitā / (7.1)
Par.?
kiṣkindheva purī ramyā svargamārge vinirmitā // (7.2)
Par.?
yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu / (8.1)
Par.?
vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ // (8.2)
Par.?
nirānandā nirāśāhaṃ nimagnā śokasāgare / (9.1)
Par.?
tvayi pañcatvam āpanne mahāyūthapayūthape // (9.2)
Par.?
hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi / (10.1)
Par.?
yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā // (10.2)
Par.?
sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ / (11.1)
Par.?
yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa // (11.2)
Par.?
niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā / (12.1)
Par.?
yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī // (12.2)
Par.?
kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava / (13.1)
Par.?
balād yenāvapanno 'si sugrīvasyāvaśo vaśam // (13.2)
Par.?
vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī / (14.1)
Par.?
aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat // (14.2)
Par.?
lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ / (15.1)
Par.?
vatsyate kām avasthāṃ me pitṛvye krodhamūrchite // (15.2)
Par.?
kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam / (16.1)
Par.?
durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati // (16.2)
Par.?
samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca / (17.1)
Par.?
mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi // (17.2)
Par.?
rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā / (18.1)
Par.?
ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave // (18.2)
Par.?
sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase / (19.1)
Par.?
bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava // (19.2)
Par.?
kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase / (20.1)
Par.?
imāḥ paśya varā bahvīr bhāryās te vānareśvara // (20.2)
Par.?
tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ / (21.1)
Par.?
parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ // (21.2)
Par.?
kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam / (22.1)
Par.?
na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum // (22.2)
Par.?
kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te / (23.1)
Par.?
sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam // (23.2)
Par.?
yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho / (24.1) Par.?
kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau // (24.2)
Par.?
tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ / (25.1)
Par.?
vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī // (25.2)
Par.?
Duration=0.072165012359619 secs.