Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmacāpavisṛṣṭena śareṇāntakareṇa tam / (1.1) Par.?
dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā // (1.2) Par.?
sā samāsādya bhartāraṃ paryaṣvajata bhāminī / (2.1) Par.?
iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam // (2.2) Par.?
vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā / (3.1) Par.?
tārā tarum ivonmūlaṃ paryadevayad āturā // (3.2) Par.?
raṇe dāruṇavikrānta pravīra plavatāṃ vara / (4.1) Par.?
kiṃ dīnām apurobhāgām adya tvaṃ nābhibhāṣase // (4.2) Par.?
uttiṣṭha hariśārdūla bhajasva śayanottamam / (5.1) Par.?
naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ // (5.2) Par.?
atīva khalu te kāntā vasudhā vasudhādhipa / (6.1) Par.?
gatāsur api yāṃ gātrair māṃ vihāya niṣevase // (6.2) Par.?
vyaktam anyā tvayā vīra dharmataḥ sampravartitā / (7.1) Par.?
kiṣkindheva purī ramyā svargamārge vinirmitā // (7.2) Par.?
yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu / (8.1) Par.?
vihṛtāni tvayā kāle teṣām uparamaḥ kṛtaḥ // (8.2) Par.?
nirānandā nirāśāhaṃ nimagnā śokasāgare / (9.1) Par.?
tvayi pañcatvam āpanne mahāyūthapayūthape // (9.2) Par.?
hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi / (10.1) Par.?
yan na śokābhisaṃtaptaṃ sphuṭate 'dya sahasradhā // (10.2) Par.?
sugrīvasya tvayā bhāryā hṛtā sa ca vivāsitaḥ / (11.1) Par.?
yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa // (11.2) Par.?
niḥśreyasaparā mohāt tvayā cāhaṃ vigarhitā / (12.1) Par.?
yaiṣābruvaṃ hitaṃ vākyaṃ vānarendrahitaiṣiṇī // (12.2) Par.?
kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava / (13.1) Par.?
balād yenāvapanno 'si sugrīvasyāvaśo vaśam // (13.2) Par.?
vaidhavyaṃ śokasaṃtāpaṃ kṛpaṇaṃ kṛpaṇā satī / (14.1) Par.?
aduḥkhopacitā pūrvaṃ vartayiṣyāmy anāthavat // (14.2) Par.?
lālitaś cāṅgado vīraḥ sukumāraḥ sukhocitaḥ / (15.1) Par.?
vatsyate kām avasthāṃ me pitṛvye krodhamūrchite // (15.2) Par.?
kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam / (16.1) Par.?
durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati // (16.2) Par.?
samāśvāsaya putraṃ tvaṃ saṃdeśaṃ saṃdiśasva ca / (17.1) Par.?
mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi // (17.2) Par.?
rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā / (18.1) Par.?
ānṛṇyaṃ tu gataṃ tasya sugrīvasya pratiśrave // (18.2) Par.?
sakāmo bhava sugrīva rumāṃ tvaṃ pratipatsyase / (19.1) Par.?
bhuṅkṣva rājyam anudvignaḥ śasto bhrātā ripus tava // (19.2) Par.?
kiṃ mām evaṃ vilapatīṃ premṇā tvaṃ nābhibhāṣase / (20.1) Par.?
imāḥ paśya varā bahvīr bhāryās te vānareśvara // (20.2) Par.?
tasyā vilapitaṃ śrutvā vānaryaḥ sarvataś ca tāḥ / (21.1) Par.?
parigṛhyāṅgadaṃ dīnaṃ duḥkhārtāḥ paricukruśuḥ // (21.2) Par.?
kim aṅgadaṃ sāṅgada vīrabāho vihāya yāsy adya cirapravāsam / (22.1) Par.?
na yuktam evaṃ guṇasaṃnikṛṣṭaṃ vihāya putraṃ priyaputra gantum // (22.2) Par.?
kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te / (23.1) Par.?
sahāyinīm adya vihāya vīra yamakṣayaṃ gacchasi durvinītam // (23.2) Par.?
yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho / (24.1) Par.?
kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau // (24.2) Par.?
tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ / (25.1) Par.?
vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī // (25.2) Par.?
Duration=0.13836312294006 secs.