Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1860
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ samupajighrantī kapirājasya tanmukham / (1.1) Par.?
patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt // (1.2) Par.?
śeṣe tvaṃ viṣame duḥkham akṛtvā vacanaṃ mama / (2.1) Par.?
upalopacite vīra suduḥkhe vasudhātale // (2.2) Par.?
mattaḥ priyatarā nūnaṃ vānarendra mahī tava / (3.1) Par.?
śeṣe hi tāṃ pariṣvajya māṃ ca na pratibhāṣase // (3.2) Par.?
sugrīva eva vikrānto vīra sāhasikapriya / (4.1) Par.?
ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate // (4.2) Par.?
eṣāṃ vilapitaṃ kṛcchram aṅgadasya ca śocataḥ / (5.1) Par.?
mama cemāṃ giraṃ śrutvā kiṃ tvaṃ na pratibudhyase // (5.2) Par.?
idaṃ tac chūraśayanaṃ yatra śeṣe hato yudhi / (6.1) Par.?
śāyitā nihatā yatra tvayaiva ripavaḥ purā // (6.2) Par.?
viśuddhasattvābhijana priyayuddha mama priya / (7.1) Par.?
mām anāthāṃ vihāyaikāṃ gatas tvam asi mānada // (7.2) Par.?
śūrāya na pradātavyā kanyā khalu vipaścitā / (8.1) Par.?
śūrabhāryāṃ hatāṃ paśya sadyo māṃ vidhavāṃ kṛtām // (8.2) Par.?
avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ / (9.1) Par.?
agādhe ca nimagnāsmi vipule śokasāgare // (9.2) Par.?
aśmasāramayaṃ nūnam idaṃ me hṛdayaṃ dṛḍham / (10.1) Par.?
bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam // (10.2) Par.?
suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ / (11.1) Par.?
āhave ca parākrāntaḥ śūraḥ pañcatvam āgataḥ // (11.2) Par.?
patihīnā tu yā nārī kāmaṃ bhavatu putriṇī / (12.1) Par.?
dhanadhānyaiḥ supūrṇāpi vidhavety ucyate budhaiḥ // (12.2) Par.?
svagātraprabhave vīra śeṣe rudhiramaṇḍale / (13.1) Par.?
kṛmirāgaparistome tvam evaṃ śayane yathā // (13.2) Par.?
reṇuśoṇitasaṃvītaṃ gātraṃ tava samantataḥ / (14.1) Par.?
parirabdhuṃ na śaknomi bhujābhyāṃ plavagarṣabha // (14.2) Par.?
kṛtakṛtyo 'dya sugrīvo vaire 'sminn atidāruṇe / (15.1) Par.?
yasya rāmavimuktena hṛtam ekeṣuṇā bhayam // (15.2) Par.?
śareṇa hṛdi lagnena gātrasaṃsparśane tava / (16.1) Par.?
vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate // (16.2) Par.?
udbabarha śaraṃ nīlas tasya gātragataṃ tadā / (17.1) Par.?
girigahvarasaṃlīnaṃ dīptam āśīviṣaṃ yathā // (17.2) Par.?
tasya niṣkṛṣyamāṇasya bāṇasya ca babhau dyutiḥ / (18.1) Par.?
astamastakasaṃruddho raśmir dinakarād iva // (18.2) Par.?
petuḥ kṣatajadhārās tu vraṇebhyas tasya sarvaśaḥ / (19.1) Par.?
tāmragairikasaṃpṛktā dhārā iva dharādharāt // (19.2) Par.?
avakīrṇaṃ vimārjantī bhartāraṃ raṇareṇunā / (20.1) Par.?
asrair nayanajaiḥ śūraṃ siṣecāstrasamāhatam // (20.2) Par.?
rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim / (21.1) Par.?
uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā // (21.2) Par.?
avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām / (22.1) Par.?
samprasaktasya vairasya gato 'ntaḥ pāpakarmaṇā // (22.2) Par.?
bālasūryodayatanuṃ prayāntaṃ yamasādanam / (23.1) Par.?
abhivādaya rājānaṃ pitaraṃ putra mānadam // (23.2) Par.?
evam uktaḥ samutthāya jagrāha caraṇau pituḥ / (24.1) Par.?
bhujābhyāṃ pīnavṛttābhyām aṅgado 'ham iti bruvan // (24.2) Par.?
abhivādayamānaṃ tvām aṅgadaṃ tvaṃ yathāpurā / (25.1) Par.?
dīrghāyur bhava putreti kimarthaṃ nābhibhāṣase // (25.2) Par.?
ahaṃ putrasahāyā tvām upāse gatacetanam / (26.1) Par.?
siṃhena nihataṃ sadyo gauḥ savatseva govṛṣam // (26.2) Par.?
iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā / (27.1) Par.?
asminn avabhṛthe snātaḥ kathaṃ patnyā mayā vinā // (27.2) Par.?
yā dattā devarājena tava tuṣṭena saṃyuge / (28.1) Par.?
śātakumbhamayīṃ mālāṃ tāṃ te paśyāmi neha kim // (28.2) Par.?
rājaśrīr na jahāti tvāṃ gatāsum api mānada / (29.1) Par.?
sūryasyāvartamānasya śailarājam iva prabhā // (29.2) Par.?
na me vacaḥ pathyam idaṃ tvayā kṛtaṃ na cāsmi śaktā hi nivāraṇe tava / (30.1) Par.?
hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha // (30.2) Par.?
Duration=0.090742111206055 secs.