UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1862
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ śokābhisaṃtaptaṃ sugrīvaṃ klinnavāsanam / (1.1)
Par.?
śākhāmṛgamahāmātrāḥ parivāryopatasthire // (1.2)
Par.?
abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam / (2.1)
Par.?
sthitāḥ prāñjalayaḥ sarve pitāmaham ivarṣayaḥ // (2.2)
Par.?
tataḥ kāñcanaśailābhas taruṇārkanibhānanaḥ / (3.1)
Par.?
abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ // (3.2)
Par.?
bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat / (4.1)
Par.?
vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho // (4.2)
Par.?
bhavatā samanujñātaḥ praviśya nagaraṃ śubham / (5.1)
Par.?
saṃvidhāsyati kāryāṇi sarvāṇi sasuhṛjjanaḥ // (5.2)
Par.?
snāto 'yaṃ vividhair gandhair auṣadhaiś ca yathāvidhi / (6.1)
Par.?
arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ // (6.2)
Par.?
imāṃ giriguhāṃ ramyām abhigantum ito 'rhasi / (7.1)
Par.?
kuruṣva svāmisambandhaṃ vānarān saṃpraharṣayan // (7.2)
Par.?
evam ukto hanumatā rāghavaḥ paravīrahā / (8.1)
Par.?
pratyuvāca hanūmantaṃ buddhimān vākyakovidaḥ // (8.2)
Par.?
caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram / (9.1)
Par.?
na pravekṣyāmi hanuman pitur nirdeśapālakaḥ // (9.2)
Par.?
susamṛddhāṃ guhāṃ divyāṃ sugrīvo vānararṣabhaḥ / (10.1)
Par.?
praviṣṭo vidhivad vīraḥ kṣipraṃ rājye 'bhiṣicyatām // (10.2)
Par.?
evam uktvā hanūmantaṃ rāmaḥ sugrīvam abravīt / (11.1)
Par.?
imam apy aṅgadaṃ vīra yauvarājye 'bhiṣecaya // (11.2)
Par.?
pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ / (12.1)
Par.?
pravṛttāḥ saumya catvāro māsā vārṣikasaṃjñitāḥ // (12.2)
Par.?
nāyam udyogasamayaḥ praviśa tvaṃ purīṃ śubhām / (13.1)
Par.?
asmin vatsyāmy ahaṃ saumya parvate sahalakṣmaṇaḥ // (13.2)
Par.?
iyaṃ giriguhā ramyā viśālā yuktamārutā / (14.1)
Par.?
prabhūtasalilā saumya prabhūtakamalotpalā // (14.2)
Par.?
kārttike samanuprāpte tvaṃ rāvaṇavadhe yata / (15.1)
Par.?
eṣa naḥ samayaḥ saumya praviśa tvaṃ svam ālayam / (15.2)
Par.?
abhiṣiñcasva rājye ca suhṛdaḥ saṃpraharṣaya // (15.3)
Par.?
iti rāmābhyanujñātaḥ sugrīvo vānararṣabhaḥ / (16.1)
Par.?
praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām // (16.2)
Par.?
taṃ vānarasahasrāṇi praviṣṭaṃ vānareśvaram / (17.1)
Par.?
abhivādya prahṛṣṭāni sarvataḥ paryavārayan // (17.2)
Par.?
tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram / (18.1)
Par.?
praṇamya mūrdhnā patitā vasudhāyāṃ samāhitāḥ // (18.2)
Par.?
sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān / (19.1)
Par.?
bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ // (19.2)
Par.?
praviśya tv abhiniṣkrāntaṃ sugrīvaṃ vānararṣabham / (20.1)
Par.?
abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ // (20.2)
Par.?
tasya pāṇḍuram ājahruś chattraṃ hemapariṣkṛtam / (21.1)
Par.?
śukle ca bālavyajane hemadaṇḍe yaśaskare // (21.2)
Par.?
tathā sarvāṇi ratnāni sarvabījauṣadhāni ca / (22.1)
Par.?
sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca // (22.2)
Par.?
śuklāni caiva vastrāṇi śvetaṃ caivānulepanam / (23.1)
Par.?
sugandhīni ca mālyāni sthalajāny ambujāni ca // (23.2)
Par.?
candanāni ca divyāni gandhāṃś ca vividhān bahūn / (24.1)
Par.?
akṣataṃ jātarūpaṃ ca priyaṅgumadhusarpiṣī // (24.2)
Par.?
dadhi carma ca vaiyāghraṃ vārāhī cāpy upānahau / (25.1)
Par.?
samālambhanam ādāya rocanāṃ samanaḥśilām / (25.2)
Par.?
ājagmus tatra muditā varāḥ kanyās tu ṣoḍaśa // (25.3)
Par.?
tatas te vānaraśreṣṭhaṃ yathākālaṃ yathāvidhi / (26.1)
Par.?
ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān // (26.2) Par.?
tataḥ kuśaparistīrṇaṃ samiddhaṃ jātavedasam / (27.1)
Par.?
mantrapūtena haviṣā hutvā mantravido janāḥ // (27.2)
Par.?
tato hemapratiṣṭhāne varāstaraṇasaṃvṛte / (28.1)
Par.?
prāsādaśikhare ramye citramālyopaśobhite // (28.2)
Par.?
prāṅmukhaṃ vividhair mantraiḥ sthāpayitvā varāsane / (29.1)
Par.?
nadīnadebhyaḥ saṃhṛtya tīrthebhyaś ca samantataḥ // (29.2)
Par.?
āhṛtya ca samudrebhyaḥ sarvebhyo vānararṣabhāḥ / (30.1)
Par.?
apaḥ kanakakumbheṣu nidhāya vimalāḥ śubhāḥ // (30.2)
Par.?
śubhair vṛṣabhaśṛṅgaiś ca kalaśaiś cāpi kāñcanaiḥ / (31.1)
Par.?
śāstradṛṣṭena vidhinā maharṣivihitena ca // (31.2)
Par.?
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ / (32.1)
Par.?
maindaś ca dvividaś caiva hanūmāñ jāmbavān nalaḥ // (32.2)
Par.?
abhyaṣiñcanta sugrīvaṃ prasannena sugandhinā / (33.1)
Par.?
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā // (33.2)
Par.?
abhiṣikte tu sugrīve sarve vānarapuṃgavāḥ / (34.1)
Par.?
pracukruśur mahātmāno hṛṣṭās tatra sahasraśaḥ // (34.2)
Par.?
rāmasya tu vacaḥ kurvan sugrīvo haripuṃgavaḥ / (35.1)
Par.?
aṅgadaṃ sampariṣvajya yauvarājye 'bhiṣecayat // (35.2)
Par.?
aṅgade cābhiṣikte tu sānukrośāḥ plavaṃgamāḥ / (36.1)
Par.?
sādhu sādhv iti sugrīvaṃ mahātmāno 'bhyapūjayan // (36.2)
Par.?
hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā / (37.1)
Par.?
babhūva nagarī ramyā kiṣkindhā girigahvare // (37.2)
Par.?
nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ / (38.1)
Par.?
rumāṃ ca bhāryāṃ pratilabhya vīryavān avāpa rājyaṃ tridaśādhipo yathā // (38.2)
Par.?
Duration=0.14702105522156 secs.