UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1932
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viśeṣeṇa tu sugrīvo hanumatyartham uktavān / (1.1)
Par.?
sa hi tasmin hariśreṣṭhe niścitārtho 'rthasādhane // (1.2)
Par.?
na bhūmau nāntarikṣe vā nāmbare nāmarālaye / (2.1)
Par.?
nāpsu vā gatisaṃgaṃ te paśyāmi haripuṃgava // (2.2)
Par.?
sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ / (3.1)
Par.?
viditāḥ sarvalokās te sasāgaradharādharāḥ // (3.2)
Par.?
gatir vegaś ca tejaś ca lāghavaṃ ca mahākape / (4.1)
Par.?
pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ // (4.2)
Par.?
tejasā vāpi te bhūtaṃ samaṃ bhuvi na vidyate / (5.1)
Par.?
tad yathā labhyate sītā tattvam evopapādaya // (5.2)
Par.?
tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ / (6.1)
Par.?
deśakālānuvṛttaś ca nayaś ca nayapaṇḍita // (6.2)
Par.?
tataḥ kāryasamāsaṅgam avagamya hanūmati / (7.1)
Par.?
viditvā hanumantaṃ ca cintayāmāsa rāghavaḥ // (7.2)
Par.?
sarvathā niścitārtho 'yaṃ hanūmati harīśvaraḥ / (8.1)
Par.?
niścitārthataraś cāpi hanūmān kāryasādhane // (8.2)
Par.?
tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ / (9.1)
Par.?
bhartrā parigṛhītasya dhruvaḥ kāryaphalodayaḥ // (9.2)
Par.?
taṃ samīkṣya mahātejā vyavasāyottaraṃ harim / (10.1)
Par.?
kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ // (10.2)
Par.?
dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam / (11.1)
Par.?
aṅgulīyam abhijñānaṃ rājaputryāḥ paraṃtapaḥ // (11.2)
Par.?
anena tvāṃ hariśreṣṭha cihnena janakātmajā / (12.1)
Par.?
matsakāśād anuprāptam anudvignānupaśyati // (12.2) Par.?
vyavasāyaś ca te vīra sattvayuktaś ca vikramaḥ / (13.1)
Par.?
sugrīvasya ca saṃdeśaḥ siddhiṃ kathayatīva me // (13.2)
Par.?
sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ / (14.1)
Par.?
vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ // (14.2)
Par.?
sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ / (15.1)
Par.?
gatāmbude vyomni viśuddhamaṇḍalaḥ śaśīva nakṣatragaṇopaśobhitaḥ // (15.2)
Par.?
atibala balam āśritas tavāhaṃ harivaravikrama vikramair analpaiḥ / (16.1)
Par.?
pavanasuta yathābhigamyate sā janakasutā hanumaṃs tathā kuruṣva // (16.2)
Par.?
Duration=0.10905885696411 secs.