Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1866
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca / (1.1) Par.?
vasan mālyavataḥ pṛṣṭhe rāmo lakṣmaṇam abravīt // (1.2) Par.?
ayaṃ sa kālaḥ samprāptaḥ samayo 'dya jalāgamaḥ / (2.1) Par.?
saṃpaśya tvaṃ nabho meghaiḥ saṃvṛtaṃ girisaṃnibhaiḥ // (2.2) Par.?
navamāsadhṛtaṃ garbhaṃ bhāskarasya gabhastibhiḥ / (3.1) Par.?
pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam // (3.2) Par.?
śakyam ambaram āruhya meghasopānapaṅktibhiḥ / (4.1) Par.?
kuṭajārjunamālābhir alaṃkartuṃ divākaram // (4.2) Par.?
saṃdhyārāgotthitais tāmrair anteṣv adhikapāṇḍuraiḥ / (5.1) Par.?
snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram // (5.2) Par.?
mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam / (6.1) Par.?
āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram // (6.2) Par.?
eṣā dharmaparikliṣṭā navavāripariplutā / (7.1) Par.?
sīteva śokasaṃtaptā mahī bāṣpaṃ vimuñcati // (7.2) Par.?
meghodaravinirmuktāḥ kahlārasukhaśītalāḥ / (8.1) Par.?
śakyam añjalibhiḥ pātuṃ vātāḥ ketakīgandhinaḥ // (8.2) Par.?
eṣa phullārjunaḥ śailaḥ ketakair adhivāsitaḥ / (9.1) Par.?
sugrīva iva śāntārir dhārābhir abhiṣicyate // (9.2) Par.?
meghakṛṣṇājinadharā dhārāyajñopavītinaḥ / (10.1) Par.?
mārutāpūritaguhāḥ prādhītā iva parvatāḥ // (10.2) Par.?
kaśābhir iva haimībhir vidyudbhir iva tāḍitam / (11.1) Par.?
antaḥstanitanirghoṣaṃ savedanam ivāmbaram // (11.2) Par.?
nīlameghāśritā vidyut sphurantī pratibhāti me / (12.1) Par.?
sphurantī rāvaṇasyāṅke vaidehīva tapasvinī // (12.2) Par.?
imās tā manmathavatāṃ hitāḥ pratihatā diśaḥ / (13.1) Par.?
anuliptā iva ghanair naṣṭagrahaniśākarāḥ // (13.2) Par.?
kvacid bāṣpābhisaṃruddhān varṣāgamasamutsukān / (14.1) Par.?
kuṭajān paśya saumitre puṣpitān girisānuṣu / (14.2) Par.?
mama śokābhibhūtasya kāmasaṃdīpanān sthitān // (14.3) Par.?
rajaḥ praśāntaṃ sahimo 'dya vāyur nidāghadoṣaprasarāḥ praśāntāḥ / (15.1) Par.?
sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān // (15.2) Par.?
samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ / (16.1) Par.?
abhīkṣṇavarṣodakavikṣateṣu yānāni mārgeṣu na saṃpatanti // (16.2) Par.?
kvacit prakāśaṃ kvacid aprakāśaṃ nabhaḥ prakīrṇāmbudharaṃ vibhāti / (17.1) Par.?
kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya // (17.2) Par.?
vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram / (18.1) Par.?
mayūrakekābhir anuprayātaṃ śailāpagāḥ śīghrataraṃ vahanti // (18.2) Par.?
rasākulaṃ ṣaṭpadasaṃnikāśaṃ prabhujyate jambuphalaṃ prakāmam / (19.1) Par.?
anekavarṇaṃ pavanāvadhūtaṃ bhūmau pataty āmraphalaṃ vipakvam // (19.2) Par.?
vidyutpatākāḥ sabalākamālāḥ śailendrakūṭākṛtisaṃnikāśāḥ / (20.1) Par.?
garjanti meghāḥ samudīrṇanādā mattagajendrā iva saṃyugasthāḥ // (20.2) Par.?
meghābhikāmā parisaṃpatantī saṃmoditā bhāti balākapaṅktiḥ / (21.1) Par.?
vātāvadhūtā varapauṇḍarīkī lambeva mālā racitāmbarasya // (21.2) Par.?
nidrā śanaiḥ keśavam abhyupaiti drutaṃ nadī sāgaram abhyupaiti / (22.1) Par.?
hṛṣṭā balākā ghanam abhyupaiti kāntā sakāmā priyam abhyupaiti // (22.2) Par.?
jātā vanāntāḥ śikhisupranṛttā jātāḥ kadambāḥ sakadambaśākhāḥ / (23.1) Par.?
jātā vṛṣā goṣu samānakāmā jātā mahī sasyavanābhirāmā // (23.2) Par.?
vahanti varṣanti nadanti bhānti dhyāyanti nṛtyanti samāśvasanti / (24.1) Par.?
nadyo ghanā mattagajā vanāntāḥ priyāvihīnāḥ śikhinaḥ plavaṃgāḥ // (24.2) Par.?
praharṣitāḥ ketakapuṣpagandham āghrāya hṛṣṭā vananirjhareṣu / (25.1) Par.?
prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti // (25.2) Par.?
dhārānipātair abhihanyamānāḥ kadambaśākhāsu vilambamānāḥ / (26.1) Par.?
kṣaṇārjitaṃ puṣparasāvagāḍhaṃ śanair madaṃ ṣaṭcaraṇās tyajanti // (26.2) Par.?
aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ / (27.1) Par.?
jambūdrumāṇāṃ pravibhānti śākhā nilīyamānā iva ṣaṭpadaughaiḥ // (27.2) Par.?
taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām / (28.1) Par.?
vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām // (28.2) Par.?
mārgānugaḥ śailavanānusārī samprasthito megharavaṃ niśamya / (29.1) Par.?
yuddhābhikāmaḥ pratināgaśaṅkī matto gajendraḥ pratisaṃnivṛttaḥ // (29.2) Par.?
muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ pattrapuṭeṣu lagnam / (30.1) Par.?
hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti // (30.2) Par.?
nīleṣu nīlā navavāripūrṇā megheṣu meghāḥ pravibhānti saktāḥ / (31.1) Par.?
davāgnidagdheṣu davāgnidagdhāḥ śaileṣu śailā iva baddhamūlāḥ // (31.2) Par.?
mattā gajendrā muditā gavendrā vaneṣu viśrāntatarā mṛgendrāḥ / (32.1) Par.?
ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ // (32.2) Par.?
vṛttā yātrā narendrāṇāṃ senā pratinivartate / (33.1) Par.?
vairāṇi caiva mārgāś ca salilena samīkṛtāḥ // (33.2) Par.?
māsi prauṣṭhapade brahma brāhmaṇānāṃ vivakṣatām / (34.1) Par.?
ayam adhyāyasamayaḥ sāmagānām upasthitaḥ // (34.2) Par.?
nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ / (35.1) Par.?
āṣāḍhīm abhyupagato bharataḥ kosalādhipaḥ // (35.2) Par.?
nūnam āpūryamāṇāyāḥ sarayvā vadhate rayaḥ / (36.1) Par.?
māṃ samīkṣya samāyāntam ayodhyāyā iva svanaḥ // (36.2) Par.?
imāḥ sphītaguṇā varṣāḥ sugrīvaḥ sukham aśnute / (37.1) Par.?
vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ // (37.2) Par.?
ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ / (38.1) Par.?
nadīkūlam iva klinnam avasīdāmi lakṣmaṇa // (38.2) Par.?
śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ / (39.1) Par.?
rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me // (39.2) Par.?
ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān / (40.1) Par.?
praṇate caiva sugrīve na mayā kiṃcid īritam // (40.2) Par.?
api cātiparikliṣṭaṃ cirād dāraiḥ samāgatam / (41.1) Par.?
ātmakāryagarīyastvād vaktuṃ necchāmi vānaram // (41.2) Par.?
svayam eva hi viśramya jñātvā kālam upāgatam / (42.1) Par.?
upakāraṃ ca sugrīvo vetsyate nātra saṃśayaḥ // (42.2) Par.?
tasmāt kālapratīkṣo 'haṃ sthito 'smi śubhalakṣaṇa / (43.1) Par.?
sugrīvasya nadīnāṃ ca prasādam anupālayan // (43.2) Par.?
upakāreṇa vīro hi pratikāreṇa yujyate / (44.1) Par.?
akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ // (44.2) Par.?
athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam / (45.1) Par.?
uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanam ātmanaḥ śubham // (45.2) Par.?
yathoktam etat tava sarvam īpsitaṃ narendra kartā nacirāddharīśvaraḥ / (46.1) Par.?
śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ // (46.2) Par.?
Duration=0.27910304069519 secs.