Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3712
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ karṇagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca / (3.1) Par.?
karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca // (3.2) Par.?
kṛmikarṇapratināhau vidradhirdvividhastathā / (4.1) Par.?
karṇapākaḥ pūtikarṇastathaivārśaścaturvidham // (4.2) Par.?
karṇārbudaṃ saptavidhaṃ śophaścāpi caturvidhaḥ / (5.1) Par.?
ete karṇagatā rogā aṣṭāviṃśatirīritāḥ // (5.2) Par.?
samīraṇaḥ śrotragato 'nyathācaraḥ samantataḥ śūlamatīva karṇayoḥ / (6.1) Par.?
karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ // (6.2) Par.?
yadā tu nāḍīṣu vimārgamāgataḥ sa eva śabdābhivahāsu tiṣṭhati / (7.1) Par.?
śṛṇoti śabdān vividhāṃstadā naraḥ praṇādamenaṃ kathayanti cāmayam // (7.2) Par.?
sa eva śabdānuvahā yadā sirāḥ kaphānuyāto vyanusṛtya tiṣṭhati / (8.1) Par.?
tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu // (8.2) Par.?
śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ / (9.1) Par.?
viriktaśīrṣasya ca śītasevinaḥ karoti hi kṣveḍamatīva karṇayoḥ // (9.2) Par.?
śiro'bhighātādathavā nimajjato jale prapākād athavāpi vidradheḥ / (10.1) Par.?
sravettu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ // (10.2) Par.?
kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṃ bhavet srotasi karṇasaṃjñite / (11.1) Par.?
viśoṣite śleṣmaṇi pittatejasā nṛṇāṃ bhavet srotasi karṇagūthakaḥ // (11.2) Par.?
sa karṇaviṭko dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate / (12.1) Par.?
tadā sa karṇapratināhasaṃjñito bhavedvikāraḥ śiraso 'bhitāpanaḥ // (12.2) Par.?
yadā tu mūrchantyathavāpi jantavaḥ sṛjantyapatyānyathavāpi makṣikāḥ / (13.1) Par.?
tadañjanatvācchravaṇo nirucyate bhiṣagbhirādyaiḥ kṛmikarṇako gadaḥ // (13.2) Par.?
kṣatābhighātaprabhavastu vidradhirbhavettathā doṣakṛto 'paraḥ punaḥ / (14.1) Par.?
saraktapītāruṇam asram āsravet pratodadhūmāyanadāhacoṣavān // (14.2) Par.?
bhavet prapākaḥ khalu pittakopato vikothavikledakaraśca karṇayoḥ / (15.1) Par.?
sthite kaphe srotasi pittatejasaḥ vilāyyamāne bhṛśasaṃpratāpavān // (15.2) Par.?
avedano vāpyathavā savedano ghanaṃ sravet pūti ca pūtikarṇakaḥ / (16.1) Par.?
pradiṣṭaliṅgānyarśāṃsi tattvatastathaiva śophārbudaliṅgamīritam / (16.2) Par.?
mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ // (16.3) Par.?
Duration=0.059482097625732 secs.