UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1957
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ / (1.1)
Par.?
vicinoti sma vindhyasya guhāś ca gahanāni ca // (1.2)
Par.?
siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā / (2.1)
Par.?
viṣameṣu nagendrasya mahāprasravaṇeṣu ca // (2.2)
Par.?
teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata // (3.1)
Par.?
sa hi deśo duranveṣo guhāgahanavān mahān / (4.1)
Par.?
tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam // (4.2)
Par.?
paraspareṇa rahitā anyonyasyāvidūrataḥ / (5.1)
Par.?
gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ // (5.2)
Par.?
maindaś ca dvividaś caiva hanumāñ jāmbavān api / (6.1)
Par.?
aṅgado yuvarājaś ca tāraś ca vanagocaraḥ // (6.2)
Par.?
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam / (7.1)
Par.?
kṣutpipāsāparītāś ca śrāntāś ca salilārthinaḥ / (7.2)
Par.?
avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam // (7.3)
Par.?
tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman / (8.1)
Par.?
jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ // (8.2)
Par.?
tatas tad bilam āsādya sugandhi duratikramam / (9.1)
Par.?
vismayavyagramanaso babhūvur vānararṣabhāḥ // (9.2)
Par.?
saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ / (10.1)
Par.?
abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ // (10.2)
Par.?
tataḥ parvatakūṭābho hanumān mārutātmajaḥ / (11.1)
Par.?
abravīd vānarān sarvān kāntāravanakovidaḥ // (11.2)
Par.?
girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam / (12.1)
Par.?
vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm // (12.2)
Par.?
asmāccāpi bilāddhaṃsāḥ krauñcāś ca saha sārasaiḥ / (13.1)
Par.?
jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ // (13.2)
Par.?
nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ / (14.1)
Par.?
tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ // (14.2)
Par.?
ity uktās tad bilaṃ sarve viviśus timirāvṛtam / (15.1)
Par.?
acandrasūryaṃ harayo dadṛśū romaharṣaṇam // (15.2)
Par.?
tatas tasmin bile durge nānāpādapasaṃkule / (16.1)
Par.?
anyonyaṃ sampariṣvajya jagmur yojanam antaram // (16.2)
Par.?
te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ / (17.1)
Par.?
paripetur bile tasmin kaṃcit kālam atandritāḥ // (17.2)
Par.?
te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ / (18.1)
Par.?
ālokaṃ dadṛśur vīrā nirāśā jīvite tadā // (18.2)
Par.?
tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam / (19.1)
Par.?
dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān // (19.2)
Par.?
sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān / (20.1)
Par.?
campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān // (20.2)
Par.?
taruṇādityasaṃkāśān vaiḍūryamayavedikān / (21.1)
Par.?
nīlavaiḍūryavarṇāś ca padminīḥ patagāvṛtāḥ // (21.2)
Par.?
mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ / (22.1)
Par.?
jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ // (22.2)
Par.?
nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ / (23.1)
Par.?
kāñcanāni vimānāni rājatāni tathaiva ca // (23.2)
Par.?
tapanīyagavākṣāṇi muktājālāvṛtāni ca / (24.1)
Par.?
haimarājatabhaumāni vaiḍūryamaṇimanti ca // (24.2)
Par.?
dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ / (25.1)
Par.?
puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān // (25.2)
Par.?
kāñcanabhramarāṃś caiva madhūni ca samantataḥ / (26.1)
Par.?
maṇikāñcanacitrāṇi śayanāny āsanāni ca // (26.2)
Par.?
mahārhāṇi ca yānāni dadṛśus te samantataḥ / (27.1)
Par.?
haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān // (27.2)
Par.?
agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān / (28.1)
Par.?
śucīny abhyavahāryāṇi mūlāni ca phalāni ca // (28.2)
Par.?
mahārhāṇi ca pānāni madhūni rasavanti ca / (29.1)
Par.?
divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān / (29.2)
Par.?
kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān // (29.3)
Par.?
tatra tatra vicinvanto bile tatra mahāprabhāḥ / (30.1)
Par.?
dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃcid adūrataḥ // (30.2)
Par.?
tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām / (31.1) Par.?
tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā // (31.2)
Par.?
tato hanūmān girisaṃnikāśaḥ kṛtāñjalis tām abhivādya vṛddhām / (32.1)
Par.?
papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya // (32.2)
Par.?
Duration=0.16720080375671 secs.