Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1870
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
guhāṃ praviṣṭe sugrīve vimukte gagane ghanaiḥ / (1.1) Par.?
varṣarātroṣito rāmaḥ kāmaśokābhipīḍitaḥ // (1.2) Par.?
pāṇḍuraṃ gaganaṃ dṛṣṭvā vimalaṃ candramaṇḍalam / (2.1) Par.?
śāradīṃ rajanīṃ caiva dṛṣṭvā jyotsnānulepanām // (2.2) Par.?
kāmavṛttaṃ ca sugrīvaṃ naṣṭāṃ ca janakātmajām / (3.1) Par.?
buddhvā kālam atītaṃ ca mumoha paramāturaḥ // (3.2) Par.?
sa tu saṃjñām upāgamya muhūrtān matimān punaḥ / (4.1) Par.?
manaḥsthām api vaidehīṃ cintayāmāsa rāghavaḥ // (4.2) Par.?
āsīnaḥ parvatasyāgre hemadhātuvibhūṣite / (5.1) Par.?
śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām // (5.2) Par.?
dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam / (6.1) Par.?
sārasāravasaṃghuṣṭaṃ vilalāpārtayā girā // (6.2) Par.?
sārasāravasaṃnādaiḥ sārasāravanādinī / (7.1) Par.?
yāśrame ramate bālā sādya me ramate katham // (7.2) Par.?
puṣpitāṃś cāsanān dṛṣṭvā kāñcanān iva nirmalān / (8.1) Par.?
kathaṃ sā ramate bālā paśyantī mām apaśyatī // (8.2) Par.?
yā purā kalahaṃsānāṃ svareṇa kalabhāṣiṇī / (9.1) Par.?
budhyate cārusarvāṅgī sādya me budhyate katham // (9.2) Par.?
niḥsvanaṃ cakravākānāṃ niśamya sahacāriṇām / (10.1) Par.?
puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati // (10.2) Par.?
sarāṃsi sarito vāpīḥ kānanāni vanāni ca / (11.1) Par.?
tāṃ vinā mṛgaśāvākṣīṃ caran nādya sukhaṃ labhe // (11.2) Par.?
api tāṃ madviyogāc ca saukumāryāc ca bhāminīm / (12.1) Par.?
na dūraṃ pīḍayet kāmaḥ śaradguṇanirantaraḥ // (12.2) Par.?
evamādi naraśreṣṭho vilalāpa nṛpātmajaḥ / (13.1) Par.?
vihaṃga iva sāraṅgaḥ salilaṃ tridaśeśvarāt // (13.2) Par.?
tataś cañcūrya ramyeṣu phalārthī girisānuṣu / (14.1) Par.?
dadarśa paryupāvṛtto lakṣmīvāṃl lakṣmaṇo 'grajam // (14.2) Par.?
taṃ cintayā duḥsahayā parītaṃ visaṃjñam ekaṃ vijane manasvī / (15.1) Par.?
bhrātur viṣādāt paritāpadīnaḥ samīkṣya saumitrir uvāca rāmam // (15.2) Par.?
kim ārya kāmasya vaśaṃgatena kim ātmapauruṣyaparābhavena / (16.1) Par.?
ayaṃ sadā saṃhriyate samādhiḥ kim atra yogena nivartitena // (16.2) Par.?
kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam / (17.1) Par.?
sahāyasāmarthyam adīnasattva svakarmahetuṃ ca kuruṣva hetum // (17.2) Par.?
na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa / (18.1) Par.?
na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit // (18.2) Par.?
salakṣmaṇaṃ lakṣmaṇam apradhṛṣyaṃ svabhāvajaṃ vākyam uvāca rāmaḥ / (19.1) Par.?
hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāma dharmārthasamāhitaṃ ca // (19.2) Par.?
niḥsaṃśayaṃ kāryam avekṣitavyaṃ kriyāviśeṣo hy anuvartitavyaḥ / (20.1) Par.?
nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam // (20.2) Par.?
atha padmapalāśākṣīṃ maithilīm anucintayan / (21.1) Par.?
uvāca lakṣmaṇaṃ rāmo mukhena pariśuṣyatā // (21.2) Par.?
tarpayitvā sahasrākṣaḥ salilena vasuṃdharām / (22.1) Par.?
nirvartayitvā sasyāni kṛtakarmā vyavasthitaḥ // (22.2) Par.?
snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ / (23.1) Par.?
visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja // (23.2) Par.?
nīlotpaladalaśyāmaḥ śyāmīkṛtvā diśo daśa / (24.1) Par.?
vimadā iva mātaṃgāḥ śāntavegāḥ payodharāḥ // (24.2) Par.?
jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ / (25.1) Par.?
caritvā viratāḥ saumya vṛṣṭivātāḥ samudyatāḥ // (25.2) Par.?
ghanānāṃ vāraṇānāṃ ca mayūrāṇāṃ ca lakṣmaṇa / (26.1) Par.?
nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha // (26.2) Par.?
abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ / (27.1) Par.?
anuliptā ivābhānti girayaś candraraśmibhiḥ // (27.2) Par.?
darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ / (28.1) Par.?
navasaṃgamasavrīḍā jaghanānīva yoṣitaḥ // (28.2) Par.?
prasannasalilāḥ saumya kurarībhir vināditāḥ / (29.1) Par.?
cakravākagaṇākīrṇā vibhānti salilāśayāḥ // (29.2) Par.?
anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja / (30.1) Par.?
udyogasamayaḥ saumya pārthivānām upasthitaḥ // (30.2) Par.?
iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja / (31.1) Par.?
na ca paśyāmi sugrīvam udyogaṃ vā tathāvidham // (31.2) Par.?
catvāro vārṣikā māsā gatā varṣaśatopamāḥ / (32.1) Par.?
mama śokābhitaptasya saumya sītām apaśyataḥ // (32.2) Par.?
priyāvihīne duḥkhārte hṛtarājye vivāsite / (33.1) Par.?
kṛpāṃ na kurute rājā sugrīvo mayi lakṣmaṇa // (33.2) Par.?
anātho hṛtarājyo 'yaṃ rāvaṇena ca dharṣitaḥ / (34.1) Par.?
dīno dūragṛhaḥ kāmī māṃ caiva śaraṇaṃ gataḥ // (34.2) Par.?
ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ / (35.1) Par.?
ahaṃ vānararājasya paribhūtaḥ paraṃtapa // (35.2) Par.?
sa kālaṃ parisaṃkhyāya sītāyāḥ parimārgaṇe / (36.1) Par.?
kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate // (36.2) Par.?
tvaṃ praviśya ca kiṣkindhāṃ brūhi vānarapuṃgavam / (37.1) Par.?
mūrkhaṃ grāmyasukhe saktaṃ sugrīvaṃ vacanān mama // (37.2) Par.?
arthinām upapannānāṃ pūrvaṃ cāpy upakāriṇām / (38.1) Par.?
āśāṃ saṃśrutya yo hanti sa loke puruṣādhamaḥ // (38.2) Par.?
śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam / (39.1) Par.?
satyena parigṛhṇāti sa vīraḥ puruṣottamaḥ // (39.2) Par.?
kṛtārthā hy akṛtārthānāṃ mitrāṇāṃ na bhavanti ye / (40.1) Par.?
tān mṛtān api kravyādaḥ kṛtaghnān nopabhuñjate // (40.2) Par.?
nūnaṃ kāñcanapṛṣṭhasya vikṛṣṭasya mayā raṇe / (41.1) Par.?
draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam // (41.2) Par.?
ghoraṃ jyātalanirghoṣaṃ kruddhasya mama saṃyuge / (42.1) Par.?
nirghoṣam iva vajrasya punaḥ saṃśrotum icchati // (42.2) Par.?
kāmam evaṃ gate 'py asya parijñāte parākrame / (43.1) Par.?
tvatsahāyasya me vīra na cintā syān nṛpātmaja // (43.2) Par.?
yadartham ayam ārambhaḥ kṛtaḥ parapuraṃjaya / (44.1) Par.?
samayaṃ nābhijānāti kṛtārthaḥ plavageśvaraḥ // (44.2) Par.?
varṣāsamayakālaṃ tu pratijñāya harīśvaraḥ / (45.1) Par.?
vyatītāṃś caturo māsān viharan nāvabudhyate // (45.2) Par.?
sāmātyapariṣat krīḍan pānam evopasevate / (46.1) Par.?
śokadīneṣu nāsmāsu sugrīvaḥ kurute dayām // (46.2) Par.?
ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala / (47.1) Par.?
mama roṣasya yadrūpaṃ brūyāś cainam idaṃ vacaḥ // (47.2) Par.?
na ca saṃkucitaḥ panthā yena vālī hato gataḥ / (48.1) Par.?
samaye tiṣṭha sugrīva mā vālipatham anvagāḥ // (48.2) Par.?
eka eva raṇe vālī śareṇa nihato mayā / (49.1) Par.?
tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam // (49.2) Par.?
tad evaṃ vihite kārye yaddhitaṃ puruṣarṣabha / (50.1) Par.?
tat tad brūhi naraśreṣṭha tvara kālavyatikramaḥ // (50.2) Par.?
kuruṣva satyaṃ mayi vānareśvara pratiśrutaṃ dharmam avekṣya śāśvatam / (51.1) Par.?
mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ // (51.2) Par.?
sa pūrvajaṃ tīvravivṛddhakopaṃ lālapyamānaṃ prasamīkṣya dīnam / (52.1) Par.?
cakāra tīvrāṃ matim ugratejā harīśvaramānavavaṃśanāthaḥ // (52.2) Par.?
Duration=0.25749897956848 secs.