UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1984
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam / (1.1)
Par.?
svāmisatkārasaṃyuktam aṅgado vākyam abravīt // (1.2) Par.?
sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam / (2.1)
Par.?
vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate // (2.2)
Par.?
bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām / (3.1)
Par.?
dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ // (3.2)
Par.?
kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā / (4.1)
Par.?
yuddhāyābhiniyuktena bilasya pihitaṃ mukham // (4.2)
Par.?
satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ / (5.1)
Par.?
vismṛto rāghavo yena sa kasya sukṛtaṃ smaret // (5.2)
Par.?
lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā / (6.1)
Par.?
ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet // (6.2)
Par.?
tasmin pāpe kṛtaghne tu smṛtihīne calātmani / (7.1)
Par.?
āryaḥ ko viśvasej jātu tatkulīno jijīviṣuḥ // (7.2)
Par.?
rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā / (8.1)
Par.?
kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati // (8.2)
Par.?
bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham / (9.1)
Par.?
kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ // (9.2)
Par.?
upāṃśudaṇḍena hi māṃ bandhanenopapādayet / (10.1)
Par.?
śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt // (10.2)
Par.?
bandhanāc cāvasādān me śreyaḥ prāyopaveśanam / (11.1)
Par.?
anujānīta māṃ sarve gṛhān gacchantu vānarāḥ // (11.2)
Par.?
ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm / (12.1)
Par.?
ihaiva prāyam āsiṣye śreyo maraṇam eva me // (12.2)
Par.?
abhivādanapūrvaṃ tu rājā kuśalam eva ca / (13.1)
Par.?
vācyas tato yavīyān me sugrīvo vānareśvaraḥ // (13.2)
Par.?
ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me / (14.1)
Par.?
mātaraṃ caiva me tārām āśvāsayitum arhatha // (14.2)
Par.?
prakṛtyā priyaputrā sā sānukrośā tapasvinī / (15.1)
Par.?
vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam // (15.2)
Par.?
etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca / (16.1)
Par.?
saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ // (16.2)
Par.?
tasya saṃviśatas tatra rudanto vānararṣabhāḥ / (17.1)
Par.?
nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ // (17.2)
Par.?
sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam / (18.1)
Par.?
parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum // (18.2)
Par.?
mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ / (19.1)
Par.?
upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan / (19.2)
Par.?
dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ // (19.3)
Par.?
sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ / (20.1)
Par.?
babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ // (20.2)
Par.?
Duration=0.11521506309509 secs.