Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1879
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tam apratihataṃ kruddhaṃ praviṣṭaṃ puruṣarṣabham / (1.1) Par.?
sugrīvo lakṣmaṇaṃ dṛṣṭvā babhūva vyathitendriyaḥ // (1.2) Par.?
kruddhaṃ niḥśvasamānaṃ taṃ pradīptam iva tejasā / (2.1) Par.?
bhrātur vyasanasaṃtaptaṃ dṛṣṭvā daśarathātmajam // (2.2) Par.?
utpapāta hariśreṣṭho hitvā sauvarṇam āsanam / (3.1) Par.?
mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ // (3.2) Par.?
utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ / (4.1) Par.?
sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva // (4.2) Par.?
saṃraktanayanaḥ śrīmān vicacāla kṛtāñjaliḥ / (5.1) Par.?
babhūvāvasthitas tatra kalpavṛkṣo mahān iva // (5.2) Par.?
rumā dvitīyaṃ sugrīvaṃ nārīmadhyagataṃ sthitam / (6.1) Par.?
abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā // (6.2) Par.?
sattvābhijanasampannaḥ sānukrośo jitendriyaḥ / (7.1) Par.?
kṛtajñaḥ satyavādī ca rājā loke mahīyate // (7.2) Par.?
yas tu rājā sthito 'dharme mitrāṇām upakāriṇām / (8.1) Par.?
mithyāpratijñāṃ kurute ko nṛśaṃsataras tataḥ // (8.2) Par.?
śatam aśvānṛte hanti sahasraṃ tu gavānṛte / (9.1) Par.?
ātmānaṃ svajanaṃ hanti puruṣaḥ puruṣānṛte // (9.2) Par.?
pūrvaṃ kṛtārtho mitrāṇāṃ na tat pratikaroti yaḥ / (10.1) Par.?
kṛtaghnaḥ sarvabhūtānāṃ sa vadhyaḥ plavageśvara // (10.2) Par.?
gīto 'yaṃ brahmaṇā ślokaḥ sarvalokanamaskṛtaḥ / (11.1) Par.?
dṛṣṭvā kṛtaghnaṃ kruddhena taṃ nibodha plavaṃgama // (11.2) Par.?
brahmaghne ca surāpe ca core bhagnavrate tathā / (12.1) Par.?
niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ // (12.2) Par.?
anāryas tvaṃ kṛtaghnaś ca mithyāvādī ca vānara / (13.1) Par.?
pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat // (13.2) Par.?
nanu nāma kṛtārthena tvayā rāmasya vānara / (14.1) Par.?
sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā // (14.2) Par.?
sa tvaṃ grāmyeṣu bhogeṣu sakto mithyāpratiśravaḥ / (15.1) Par.?
na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam // (15.2) Par.?
mahābhāgena rāmeṇa pāpaḥ karuṇavedinā / (16.1) Par.?
harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā // (16.2) Par.?
kṛtaṃ cen nābhijānīṣe rāmasyākliṣṭakarmaṇaḥ / (17.1) Par.?
sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam // (17.2) Par.?
na ca saṃkucitaḥ panthā yena vālī hato gataḥ / (18.1) Par.?
samaye tiṣṭha sugrīva mā vālipatham anvagāḥ // (18.2) Par.?
na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān / (19.1) Par.?
tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase // (19.2) Par.?
Duration=0.060548067092896 secs.