UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1988
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
upaviṣṭās tu te sarve yasmin prāyaṃ giristhale / (1.1)
Par.?
harayo gṛdhrarājaś ca taṃ deśam upacakrame // (1.2)
Par.?
sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ / (2.1)
Par.?
bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ // (2.2)
Par.?
kandarād abhiniṣkramya sa vindhyasya mahāgireḥ / (3.1)
Par.?
upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt // (3.2)
Par.?
vidhiḥ kila naraṃ loke vidhānenānuvartate / (4.1)
Par.?
yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ // (4.2)
Par.?
paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam / (5.1)
Par.?
uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān // (5.2)
Par.?
tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ / (6.1)
Par.?
aṅgadaḥ paramāyasto hanūmantam athābravīt // (6.2)
Par.?
paśya sītāpadeśena sākṣād vaivasvato yamaḥ / (7.1)
Par.?
imaṃ deśam anuprāpto vānarāṇāṃ vipattaye // (7.2) Par.?
rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam / (8.1)
Par.?
harīṇām iyam ajñātā vipattiḥ sahasāgatā // (8.2)
Par.?
vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā / (9.1)
Par.?
gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ // (9.2)
Par.?
tathā sarvāṇi bhūtāni tiryagyonigatāny api / (10.1)
Par.?
priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam // (10.2)
Par.?
rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ / (11.1)
Par.?
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm // (11.2)
Par.?
sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe / (12.1)
Par.?
muktaś ca sugrīvabhayād gataś ca paramāṃ gatim // (12.2)
Par.?
jaṭāyuṣo vināśena rājño daśarathasya ca / (13.1)
Par.?
haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ // (13.2)
Par.?
rāmalakṣmaṇayor vāsa araṇye saha sītayā / (14.1)
Par.?
rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ // (14.2)
Par.?
rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ / (15.1)
Par.?
kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam // (15.2)
Par.?
tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam / (16.1)
Par.?
abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ // (16.2)
Par.?
ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me / (17.1)
Par.?
jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ // (17.2)
Par.?
katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ / (18.1)
Par.?
nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam // (18.2)
Par.?
yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ / (19.1)
Par.?
tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ // (19.2)
Par.?
bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ / (20.1)
Par.?
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham / (20.2)
Par.?
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ // (20.3)
Par.?
sūryāṃśudagdhapakṣatvān na śaknomi visarpitum / (21.1)
Par.?
iccheyaṃ parvatād asmād avatartum ariṃdamāḥ // (21.2)
Par.?
Duration=0.16175699234009 secs.