Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam / (1.1) Par.?
mṛdusvabhāvaḥ saumitriḥ pratijagrāha tadvacaḥ // (1.2) Par.?
tasmin pratigṛhīte tu vākye harigaṇeśvaraḥ / (2.1) Par.?
lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnam ivātyajat // (2.2) Par.?
tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat / (3.1) Par.?
cicheda vimadaś cāsīt sugrīvo vānareśvaraḥ // (3.2) Par.?
sa lakṣmaṇaṃ bhīmabalaṃ sarvavānarasattamaḥ / (4.1) Par.?
abravīt praśritaṃ vākyaṃ sugrīvaḥ saṃpraharṣayan // (4.2) Par.?
pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam / (5.1) Par.?
rāmaprasādāt saumitre punaḥ prāptam idaṃ mayā // (5.2) Par.?
kaḥ śaktas tasya devasya khyātasya svena karmaṇā / (6.1) Par.?
tādṛśaṃ vikramaṃ vīra pratikartum ariṃdama // (6.2) Par.?
sītāṃ prāpsyati dharmātmā vadhiṣyati ca rāvaṇam / (7.1) Par.?
sahāyamātreṇa mayā rāghavaḥ svena tejasā // (7.2) Par.?
sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ / (8.1) Par.?
śailaś ca vasudhā caiva bāṇenaikena dāritāḥ // (8.2) Par.?
dhanur visphārayāṇasya yasya śabdena lakṣmaṇa / (9.1) Par.?
saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai // (9.2) Par.?
anuyātrāṃ narendrasya kariṣye 'haṃ nararṣabha / (10.1) Par.?
gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram // (10.2) Par.?
yadi kiṃcid atikrāntaṃ viśvāsāt praṇayena vā / (11.1) Par.?
preṣyasya kṣamitavyaṃ me na kaścin nāparādhyati // (11.2) Par.?
iti tasya bruvāṇasya sugrīvasya mahātmanaḥ / (12.1) Par.?
abhavallakṣmaṇaḥ prītaḥ premṇā cedam uvāca ha // (12.2) Par.?
sarvathā hi mama bhrātā sanātho vānareśvara / (13.1) Par.?
tvayā nāthena sugrīva praśritena viśeṣataḥ // (13.2) Par.?
yas te prabhāvaḥ sugrīva yac ca te śaucam uttamam / (14.1) Par.?
arhastvaṃ kapirājyasya śriyaṃ bhoktum anuttamām // (14.2) Par.?
sahāyena ca sugrīva tvayā rāmaḥ pratāpavān / (15.1) Par.?
vadhiṣyati raṇe śatrūn acirānnātra saṃśayaḥ // (15.2) Par.?
dharmajñasya kṛtajñasya saṃgrāmeṣv anivartinaḥ / (16.1) Par.?
upapannaṃ ca yuktaṃ ca sugrīva tava bhāṣitam // (16.2) Par.?
doṣajñaḥ sati sāmarthye ko 'nyo bhāṣitum arhati / (17.1) Par.?
varjayitvā mama jyeṣṭhaṃ tvāṃ ca vānarasattama // (17.2) Par.?
sadṛśaś cāsi rāmasya vikrameṇa balena ca / (18.1) Par.?
sahāyo daivatair dattaś cirāya haripuṃgava // (18.2) Par.?
kiṃ tu śīghram ito vīra niṣkrāma tvaṃ mayā saha / (19.1) Par.?
sāntvayasva vayasyaṃ ca bhāryāharaṇaduḥkhitam // (19.2) Par.?
yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam / (20.1) Par.?
mayā tvaṃ paruṣāṇy uktas tac ca tvaṃ kṣantum arhasi // (20.2) Par.?
Duration=0.06406307220459 secs.