Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1901
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rājā samṛddhārthaḥ sugrīvaḥ plavageśvaraḥ / (1.1) Par.?
uvāca naraśārdūlaṃ rāmaṃ parabalārdanam // (1.2) Par.?
āgatā viniviṣṭāś ca balinaḥ kāmarūpiṇaḥ / (2.1) Par.?
vānarendrā mahendrābhā ye madviṣayavāsinaḥ // (2.2) Par.?
ta ime bahusāhasrair haribhir bhīmavikramaiḥ / (3.1) Par.?
āgatā vānarā ghorā daityadānavasaṃnibhāḥ // (3.2) Par.?
khyātakarmāpadānāś ca balavanto jitaklamāḥ / (4.1) Par.?
parākrameṣu vikhyātā vyavasāyeṣu cottamāḥ // (4.2) Par.?
pṛthivyambucarā rāma nānānaganivāsinaḥ / (5.1) Par.?
koṭyagraśa ime prāptā vānarās tava kiṃkarāḥ // (5.2) Par.?
nideśavartinaḥ sarve sarve guruhite ratāḥ / (6.1) Par.?
abhipretam anuṣṭhātuṃ tava śakṣyanty ariṃdama // (6.2) Par.?
yan manyase naravyāghra prāptakālaṃ tad ucyatām / (7.1) Par.?
tat sainyaṃ tvadvaśe yuktam ājñāpayitum arhasi // (7.2) Par.?
kāmam eṣām idaṃ kāryaṃ viditaṃ mama tattvataḥ / (8.1) Par.?
tathāpi tu yathā tattvam ājñāpayitum arhasi // (8.2) Par.?
tathā bruvāṇaṃ sugrīvaṃ rāmo daśarathātmajaḥ / (9.1) Par.?
bāhubhyāṃ sampariṣvajya idaṃ vacanam abravīt // (9.2) Par.?
jñāyatāṃ saumya vaidehī yadi jīvati vā na vā / (10.1) Par.?
sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ // (10.2) Par.?
adhigamya ca vaidehīṃ nilayaṃ rāvaṇasya ca / (11.1) Par.?
prāptakālaṃ vidhāsyāmi tasmin kāle saha tvayā // (11.2) Par.?
nāham asmin prabhuḥ kārye vānareśa na lakṣmaṇaḥ / (12.1) Par.?
tvam asya hetuḥ kāryasya prabhuś ca plavageśvara // (12.2) Par.?
tvam evājñāpaya vibho mama kāryaviniścayam / (13.1) Par.?
tvaṃ hi jānāsi yat kāryaṃ mama vīra na saṃśayaḥ // (13.2) Par.?
suhṛddvitīyo vikrāntaḥ prājñaḥ kālaviśeṣavit / (14.1) Par.?
bhavān asmaddhite yuktaḥ sukṛtārtho 'rthavittamaḥ // (14.2) Par.?
evam uktas tu sugrīvo vinataṃ nāma yūthapam / (15.1) Par.?
abravīd rāmasāṃnidhye lakṣmaṇasya ca dhīmataḥ / (15.2) Par.?
śailābhaṃ meghanirghoṣam ūrjitaṃ plavageśvaram // (15.3) Par.?
somasūryātmajaiḥ sārdhaṃ vānarair vānarottama / (16.1) Par.?
deśakālanayair yuktaḥ kāryākāryaviniścaye // (16.2) Par.?
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām / (17.1) Par.?
adhigaccha diśaṃ pūrvāṃ saśailavanakānanām // (17.2) Par.?
tatra sītāṃ ca vaidehīṃ nilayaṃ rāvaṇasya ca / (18.1) Par.?
mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca // (18.2) Par.?
nadīṃ bhāgīrathīṃ ramyāṃ sarayūṃ kauśikīṃ tathā / (19.1) Par.?
kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim // (19.2) Par.?
sarasvatīṃ ca sindhuṃ ca śoṇaṃ maṇinibhodakam / (20.1) Par.?
mahīṃ kālamahīṃ caiva śailakānanaśobhitām // (20.2) Par.?
brahmamālān videhāṃś ca mālavān kāśikosalān / (21.1) Par.?
māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca // (21.2) Par.?
pattanaṃ kośakārāṇāṃ bhūmiṃ ca rajatākarām / (22.1) Par.?
sarvam etad vicetavyaṃ mṛgayadbhir tatas tataḥ // (22.2) Par.?
rāmasya dayitāṃ bhāryāṃ sītāṃ daśarathasnuṣām / (23.1) Par.?
samudram avagāḍhāṃś ca parvatān pattanāni ca // (23.2) Par.?
mandarasya ca ye koṭiṃ saṃśritāḥ kecid āyatām / (24.1) Par.?
karṇaprāvaraṇāś caiva tathā cāpy oṣṭhakarṇakāḥ // (24.2) Par.?
ghorā lohamukhāś caiva javanāś caikapādakāḥ / (25.1) Par.?
akṣayā balavantaś ca puruṣāḥ puruṣādakāḥ // (25.2) Par.?
kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ / (26.1) Par.?
āmamīnāśanās tatra kirātā dvīpavāsinaḥ // (26.2) Par.?
antarjalacarā ghorā naravyāghrā iti śrutāḥ / (27.1) Par.?
eteṣām ālayāḥ sarve viceyāḥ kānanaukasaḥ // (27.2) Par.?
giribhir ye ca gamyante plavanena plavena ca / (28.1) Par.?
ratnavantaṃ yavadvīpaṃ saptarājyopaśobhitam // (28.2) Par.?
suvarṇarūpyakaṃ caiva suvarṇākaramaṇḍitam / (29.1) Par.?
yavadvīpam atikramya śiśiro nāma parvataḥ // (29.2) Par.?
divaṃ spṛśati śṛṅgeṇa devadānavasevitaḥ / (30.1) Par.?
eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca // (30.2) Par.?
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ / (31.1) Par.?
tataḥ samudradvīpāṃś ca subhīmān draṣṭum arhatha // (31.2) Par.?
tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ / (32.1) Par.?
brahmaṇā samanujñātā dīrghakālaṃ bubhukṣitāḥ // (32.2) Par.?
taṃ kālameghapratimaṃ mahoraganiṣevitam / (33.1) Par.?
abhigamya mahānādaṃ tīrthenaiva mahodadhim // (33.2) Par.?
tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram / (34.1) Par.?
gatā drakṣyatha tāṃ caiva bṛhatīṃ kūṭaśālmalīm // (34.2) Par.?
gṛhaṃ ca vainateyasya nānāratnavibhūṣitam / (35.1) Par.?
tatra kailāsasaṃkāśaṃ vihitaṃ viśvakarmaṇā // (35.2) Par.?
tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ / (36.1) Par.?
śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ // (36.2) Par.?
te patanti jale nityaṃ sūryasyodayanaṃ prati / (37.1) Par.?
abhitaptāś ca sūryeṇa lambante sma punaḥ punaḥ // (37.2) Par.?
tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram / (38.1) Par.?
gatā drakṣyatha durdharṣā muktāhāram ivormibhiḥ // (38.2) Par.?
tasya madhye mahāśveta ṛṣabho nāma parvataḥ / (39.1) Par.?
divyagandhaiḥ kusumitai rajataiś ca nagair vṛtaḥ // (39.2) Par.?
saraś ca rājataiḥ padmair jvalitair hemakesaraiḥ / (40.1) Par.?
nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam // (40.2) Par.?
vibudhāś cāraṇā yakṣāḥ kiṃnarāḥ sāpsarogaṇāḥ / (41.1) Par.?
hṛṣṭāḥ samabhigacchanti nalinīṃ tāṃ riraṃsavaḥ // (41.2) Par.?
kṣīrodaṃ samatikramya tato drakṣyatha vānarāḥ / (42.1) Par.?
jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham // (42.2) Par.?
tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat / (43.1) Par.?
asyāhus tan mahāvegam odanaṃ sacarācaram // (43.2) Par.?
tatra vikrośatāṃ nādo bhūtānāṃ sāgaraukasām / (44.1) Par.?
śrūyate cāsamarthānāṃ dṛṣṭvā tad vaḍavāmukham // (44.2) Par.?
svādūdasyottare deśe yojanāni trayodaśa / (45.1) Par.?
jātarūpaśilo nāma mahān kanakaparvataḥ // (45.2) Par.?
āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam / (46.1) Par.?
sahasraśirasaṃ devam anantaṃ nīlavāsasam // (46.2) Par.?
triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ / (47.1) Par.?
sthāpitaḥ parvatasyāgre virājati savedikaḥ // (47.2) Par.?
pūrvasyāṃ diśi nirmāṇaṃ kṛtaṃ tat tridaśeśvaraiḥ / (48.1) Par.?
tataḥ paraṃ hemamayaḥ śrīmān udayaparvataḥ // (48.2) Par.?
tasya koṭir divaṃ spṛṣṭvā śatayojanam āyatā / (49.1) Par.?
jātarūpamayī divyā virājati savedikā // (49.2) Par.?
sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ / (50.1) Par.?
jātarūpamayair divyaiḥ śobhate sūryasaṃnibhaiḥ // (50.2) Par.?
tatra yojanavistāram ucchritaṃ daśayojanam / (51.1) Par.?
śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam // (51.2) Par.?
tatra pūrvaṃ padaṃ kṛtvā purā viṣṇus trivikrame / (52.1) Par.?
dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ // (52.2) Par.?
uttareṇa parikramya jambūdvīpaṃ divākaraḥ / (53.1) Par.?
dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam // (53.2) Par.?
tatra vaikhānasā nāma vālakhilyā maharṣayaḥ / (54.1) Par.?
prakāśamānā dṛśyante sūryavarṇās tapasvinaḥ // (54.2) Par.?
ayaṃ sudarśano dvīpaḥ puro yasya prakāśate / (55.1) Par.?
yasmiṃs tejaś ca cakṣuś ca sarvaprāṇabhṛtām api // (55.2) Par.?
śailasya tasya kuñjeṣu kandareṣu vaneṣu ca / (56.1) Par.?
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // (56.2) Par.?
kāñcanasya ca śailasya sūryasya ca mahātmanaḥ / (57.1) Par.?
āviṣṭā tejasā saṃdhyā pūrvā raktā prakāśate // (57.2) Par.?
tataḥ paramagamyā syād dik pūrvā tridaśāvṛtā / (58.1) Par.?
rahitā candrasūryābhyām adṛśyā timirāvṛtā // (58.2) Par.?
śaileṣu teṣu sarveṣu kandareṣu vaneṣu ca / (59.1) Par.?
ye ca noktā mayā deśā viceyā teṣu jānakī // (59.2) Par.?
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / (60.1) Par.?
abhāskaram amaryādaṃ na jānīmas tataḥ param // (60.2) Par.?
adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca / (61.1) Par.?
māse pūrṇe nivartadhvam udayaṃ prāpya parvatam // (61.2) Par.?
ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama / (62.1) Par.?
siddhārthāḥ saṃnivartadhvam adhigamya ca maithilīm // (62.2) Par.?
mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ / (63.1) Par.?
avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha // (63.2) Par.?
Duration=0.27743196487427 secs.