Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1906
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam / (1.1) Par.?
dakṣiṇāṃ preṣayāmāsa vānarān abhilakṣitān // (1.2) Par.?
nīlam agnisutaṃ caiva hanumantaṃ ca vānaram / (2.1) Par.?
pitāmahasutaṃ caiva jāmbavantaṃ mahākapim // (2.2) Par.?
suhotraṃ ca śarāriṃ ca śaragulmaṃ tathaiva ca / (3.1) Par.?
gajaṃ gavākṣaṃ gavayaṃ suṣeṇam ṛṣabhaṃ tathā // (3.2) Par.?
maindaṃ ca dvividaṃ caiva vijayaṃ gandhamādanam / (4.1) Par.?
ulkāmukham asaṅgaṃ ca hutāśanasutāv ubhau // (4.2) Par.?
aṅgadapramukhān vīrān vīraḥ kapigaṇeśvaraḥ / (5.1) Par.?
vegavikramasampannān saṃdideśa viśeṣavit // (5.2) Par.?
teṣām agresaraṃ caiva mahad balam asaṅgagam / (6.1) Par.?
vidhāya harivīrāṇām ādiśad dakṣiṇāṃ diśam // (6.2) Par.?
ye kecana samuddeśās tasyāṃ diśi sudurgamāḥ / (7.1) Par.?
kapīśaḥ kapimukhyānāṃ sa teṣāṃ tān udāharat // (7.2) Par.?
sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam / (8.1) Par.?
narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām // (8.2) Par.?
tato godāvarīṃ ramyāṃ kṛṣṇaveṇīṃ mahānadīm / (9.1) Par.?
varadāṃ ca mahābhāgāṃ mahoraganiṣevitām // (9.2) Par.?
mekhalān utkalāṃś caiva daśārṇanagarāṇy api / (10.1) Par.?
avantīm abhravantīṃ ca sarvam evānupaśyata // (10.2) Par.?
vidarbhān ṛṣikāṃś caiva ramyān māhiṣakān api / (11.1) Par.?
tathā vaṅgān kaliṅgāṃś ca kauśikāṃś ca samantataḥ // (11.2) Par.?
anvīkṣya daṇḍakāraṇyaṃ saparvatanadīguham / (12.1) Par.?
nadīṃ godāvarīṃ caiva sarvam evānupaśyata // (12.2) Par.?
tathaivāndhrāṃś ca puṇḍrāṃś ca colān pāṇḍyān sakeralān / (13.1) Par.?
ayomukhaś ca gantavyaḥ parvato dhātumaṇḍitaḥ // (13.2) Par.?
vicitraśikharaḥ śrīmāṃś citrapuṣpitakānanaḥ / (14.1) Par.?
sacandanavanoddeśo mārgitavyo mahāgiriḥ // (14.2) Par.?
tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām / (15.1) Par.?
tatra drakṣyatha kāverīṃ vihṛtām apsarogaṇaiḥ // (15.2) Par.?
tasyāsīnaṃ nagasyāgre malayasya mahaujasam / (16.1) Par.?
drakṣyathādityasaṃkāśam agastyam ṛṣisattamam // (16.2) Par.?
tatas tenābhyanujñātāḥ prasannena mahātmanā / (17.1) Par.?
tāmraparṇīṃ grāhajuṣṭāṃ tariṣyatha mahānadīm // (17.2) Par.?
sā candanavanair divyaiḥ pracchannā dvīpaśālinī / (18.1) Par.?
kānteva yuvatiḥ kāntaṃ samudram avagāhate // (18.2) Par.?
tato hemamayaṃ divyaṃ muktāmaṇivibhūṣitam / (19.1) Par.?
yuktaṃ kavāṭaṃ pāṇḍyānāṃ gatā drakṣyatha vānarāḥ // (19.2) Par.?
tataḥ samudram āsādya sampradhāryārthaniścayam / (20.1) Par.?
agastyenāntare tatra sāgare viniveśitaḥ // (20.2) Par.?
citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ / (21.1) Par.?
jātarūpamayaḥ śrīmān avagāḍho mahārṇavam // (21.2) Par.?
nānāvidhair nagaiḥ phullair latābhiś copaśobhitam / (22.1) Par.?
devarṣiyakṣapravarair apsarobhiś ca sevitam // (22.2) Par.?
siddhacāraṇasaṃghaiś ca prakīrṇaṃ sumanoharam / (23.1) Par.?
tam upaiti sahasrākṣaḥ sadā parvasu parvasu // (23.2) Par.?
dvīpas tasyāpare pāre śatayojanam āyataḥ / (24.1) Par.?
agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ / (24.2) Par.?
tatra sarvātmanā sītā mārgitavyā viśeṣataḥ // (24.3) Par.?
sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ / (25.1) Par.?
rākṣasādhipater vāsaḥ sahasrākṣasamadyuteḥ // (25.2) Par.?
dakṣiṇasya samudrasya madhye tasya tu rākṣasī / (26.1) Par.?
aṅgāraketi vikhyātā chāyām ākṣipya bhojinī // (26.2) Par.?
tam atikramya lakṣmīvān samudre śatayojane / (27.1) Par.?
giriḥ puṣpitako nāma siddhacāraṇasevitaḥ // (27.2) Par.?
candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ / (28.1) Par.?
bhrājate vipulaiḥ śṛṅgair ambaraṃ vilikhann iva // (28.2) Par.?
tasyaikaṃ kāñcanaṃ śṛṅgaṃ sevate yaṃ divākaraḥ / (29.1) Par.?
śvetaṃ rājatam ekaṃ ca sevate yaṃ niśākaraḥ // (29.2) Par.?
na taṃ kṛtaghnāḥ paśyanti na nṛśaṃsā na nāstikāḥ / (30.1) Par.?
praṇamya śirasā śailaṃ taṃ vimārgata vānarāḥ // (30.2) Par.?
tam atikramya durdharṣāḥ sūryavān nāma parvataḥ / (31.1) Par.?
adhvanā durvigāhena yojanāni caturdaśa // (31.2) Par.?
tatas tam apy atikramya vaidyuto nāma parvataḥ / (32.1) Par.?
sarvakāmaphalair vṛkṣaiḥ sarvakālamanoharaiḥ // (32.2) Par.?
tatra bhuktvā varārhāṇi mūlāni ca phalāni ca / (33.1) Par.?
madhūni pītvā mukhyāni paraṃ gacchata vānarāḥ // (33.2) Par.?
tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ / (34.1) Par.?
agastyabhavanaṃ yatra nirmitaṃ viśvakarmaṇā // (34.2) Par.?
tatra yojanavistāram ucchritaṃ daśayojanam / (35.1) Par.?
śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam // (35.2) Par.?
tatra bhogavatī nāma sarpāṇām ālayaḥ purī / (36.1) Par.?
viśālarathyā durdharṣā sarvataḥ parirakṣitā / (36.2) Par.?
rakṣitā pannagair ghorais tīkṣṇadaṃṣṭrair mahāviṣaiḥ // (36.3) Par.?
sarparājo mahāghoro yasyāṃ vasati vāsukiḥ / (37.1) Par.?
niryāya mārgitavyā ca sā ca bhogavatī purī // (37.2) Par.?
taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ / (38.1) Par.?
sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ // (38.2) Par.?
gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam / (39.1) Par.?
divyam utpadyate yatra tac caivāgnisamaprabham // (39.2) Par.?
na tu tac candanaṃ dṛṣṭvā spraṣṭavyaṃ ca kadācana / (40.1) Par.?
rohitā nāma gandharvā ghorā rakṣanti tad vanam // (40.2) Par.?
tatra gandharvapatayaḥ pañcasūryasamaprabhāḥ / (41.1) Par.?
śailūṣo grāmaṇīr bhikṣuḥ śubhro babhrus tathaiva ca // (41.2) Par.?
ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ / (42.1) Par.?
tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ / (42.2) Par.?
rājadhānī yamasyaiṣā kaṣṭena tamasāvṛtā // (42.3) Par.?
etāvad eva yuṣmābhir vīrā vānarapuṃgavāḥ / (43.1) Par.?
śakyaṃ vicetuṃ gantuṃ vā nāto gatimatāṃ gatiḥ // (43.2) Par.?
sarvam etat samālokya yac cānyad api dṛśyate / (44.1) Par.?
gatiṃ viditvā vaidehyāḥ saṃnivartitum arhatha // (44.2) Par.?
yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati / (45.1) Par.?
mattulyavibhavo bhogaiḥ sukhaṃ sa vihariṣyati // (45.2) Par.?
tataḥ priyataro nāsti mama prāṇād viśeṣataḥ / (46.1) Par.?
kṛtāparādho bahuśo mama bandhur bhaviṣyati // (46.2) Par.?
amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ / (47.1) Par.?
manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam // (47.2) Par.?
Duration=0.28115296363831 secs.