Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1912
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam / (1.1) Par.?
buddhivikramasampannān vāyuvegasamāñjave // (1.2) Par.?
athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam / (2.1) Par.?
tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam // (2.2) Par.?
abravīt prāñjalir vākyam abhigamya praṇamya ca / (3.1) Par.?
sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite // (3.2) Par.?
vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām / (4.1) Par.?
abhigaccha diśaṃ saumya paścimāṃ vāruṇīṃ prabho // (4.2) Par.?
surāṣṭrān saha vāhlīkāñ śūrābhīrāṃs tathaiva ca / (5.1) Par.?
sphītāñjanapadān ramyān vipulāni purāṇi ca // (5.2) Par.?
puṃnāgagahanaṃ kukṣiṃ bahuloddālakākulam / (6.1) Par.?
tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ // (6.2) Par.?
pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ / (7.1) Par.?
tāpasānām araṇyāni kāntārā girayaś ca ye // (7.2) Par.?
girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam / (8.1) Par.?
tataḥ paścimam āsādya samudraṃ draṣṭum arhatha / (8.2) Par.?
timinakrāyutajalam akṣobhyam atha vānarāḥ // (8.3) Par.?
tataḥ ketakaṣaṇḍeṣu tamālagahaneṣu ca / (9.1) Par.?
kapayo vihariṣyanti nārikelavaneṣu ca // (9.2) Par.?
tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca / (10.1) Par.?
marīcipattanaṃ caiva ramyaṃ caiva jaṭīpuram // (10.2) Par.?
avantīm aṅgalopāṃ ca tathā cālakṣitaṃ vanam / (11.1) Par.?
rāṣṭrāṇi ca viśālāni pattanāni tatas tataḥ // (11.2) Par.?
sindhusāgarayoś caiva saṃgame tatra parvataḥ / (12.1) Par.?
mahān hemagirir nāma śataśṛṅgo mahādrumaḥ // (12.2) Par.?
tasya prastheṣu ramyeṣu siṃhāḥ pakṣagamāḥ sthitāḥ / (13.1) Par.?
timimatsyagajāṃś caiva nīḍāny āropayanti te // (13.2) Par.?
tāni nīḍāni siṃhānāṃ giriśṛṅgagatāś ca ye / (14.1) Par.?
dṛptās tṛptāś ca mātaṃgās toyadasvananiḥsvanāḥ / (14.2) Par.?
vicaranti viśāle 'smiṃs toyapūrṇe samantataḥ // (14.3) Par.?
tasya śṛṅgaṃ divasparśaṃ kāñcanaṃ citrapādapam / (15.1) Par.?
sarvam āśu vicetavyaṃ kapibhiḥ kāmarūpibhiḥ // (15.2) Par.?
koṭiṃ tatra samudre tu kāñcanīṃ śatayojanām / (16.1) Par.?
durdarśāṃ pāriyātrasya gatā drakṣyatha vānarāḥ // (16.2) Par.?
koṭyas tatra caturviṃśad gandharvāṇāṃ tarasvinām / (17.1) Par.?
vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām // (17.2) Par.?
nātyāsādayitavyās te vānarair bhīmavikramaiḥ / (18.1) Par.?
nādeyaṃ ca phalaṃ tasmād deśāt kiṃcit plavaṃgamaiḥ // (18.2) Par.?
durāsadā hi te vīrāḥ sattvavanto mahābalāḥ / (19.1) Par.?
phalamūlāni te tatra rakṣante bhīmavikramāḥ // (19.2) Par.?
tatra yatnaś ca kartavyo mārgitavyā ca jānakī / (20.1) Par.?
na hi tebhyo bhayaṃ kiṃcit kapitvam anuvartatām // (20.2) Par.?
caturbhāge samudrasya cakravān nāma parvataḥ / (21.1) Par.?
tatra cakraṃ sahasrāraṃ nirmitaṃ viśvakarmaṇā // (21.2) Par.?
tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam / (22.1) Par.?
ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ // (22.2) Par.?
tasya sānuṣu citreṣu viśālāsu guhāsu ca / (23.1) Par.?
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // (23.2) Par.?
yojanāni catuḥṣaṣṭir varāho nāma parvataḥ / (24.1) Par.?
suvarṇaśṛṅgaḥ suśrīmān agādhe varuṇālaye // (24.2) Par.?
tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram / (25.1) Par.?
yasmin vasti duṣṭātmā narako nāma guhāsu ca // (25.2) Par.?
tasya sānuṣu citreṣu viśālāsu guhāsu ca / (26.1) Par.?
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // (26.2) Par.?
tam atikramya śailendraṃ kāñcanāntaranirdaraḥ / (27.1) Par.?
parvataḥ sarvasauvarṇo dhārāprasravaṇāyutaḥ // (27.2) Par.?
taṃ gajāś ca varāhāś ca siṃhā vyāghrāś ca sarvataḥ / (28.1) Par.?
abhigarjanti satataṃ tena śabdena darpitāḥ // (28.2) Par.?
tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ / (29.1) Par.?
abhiṣiktaḥ surai rājā meghavān nāma parvataḥ // (29.2) Par.?
tam atikramya śailendraṃ mahendraparipālitam / (30.1) Par.?
ṣaṣṭiṃ girisahasrāṇi kāñcanāni gamiṣyatha // (30.2) Par.?
taruṇādityavarṇāni bhrājamānāni sarvataḥ / (31.1) Par.?
jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ // (31.2) Par.?
teṣāṃ madhye sthito rājā merur uttamaparvataḥ / (32.1) Par.?
ādityena prasannena śailo dattavaraḥ purā // (32.2) Par.?
tenaivam uktaḥ śailendraḥ sarva eva tvadāśrayāḥ / (33.1) Par.?
matprasādād bhaviṣyanti divā rātrau ca kāñcanāḥ // (33.2) Par.?
tvayi ye cāpi vatsyanti devagandharvadānavāḥ / (34.1) Par.?
te bhaviṣyanti raktāś ca prabhayā kāñcanaprabhāḥ // (34.2) Par.?
ādityā vasavo rudrā marutaś ca divaukasaḥ / (35.1) Par.?
āgamya paścimāṃ saṃdhyāṃ merum uttamaparvatam // (35.2) Par.?
ādityam upatiṣṭhanti taiś ca sūryo 'bhipūjitaḥ / (36.1) Par.?
adṛśyaḥ sarvabhūtānām astaṃ gacchati parvatam // (36.2) Par.?
yojanānāṃ sahasrāṇi daśa tāni divākaraḥ / (37.1) Par.?
muhūrtārdhena taṃ śīghram abhiyāti śiloccayam // (37.2) Par.?
śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham / (38.1) Par.?
prāsādaguṇasambādhaṃ vihitaṃ viśvakarmaṇā // (38.2) Par.?
śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ / (39.1) Par.?
niketaṃ pāśahastasya varuṇasya mahātmanaḥ // (39.2) Par.?
antarā merum astaṃ ca tālo daśaśirā mahān / (40.1) Par.?
jātarūpamayaḥ śrīmān bhrājate citravedikaḥ // (40.2) Par.?
teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca / (41.1) Par.?
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // (41.2) Par.?
yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ / (42.1) Par.?
merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ // (42.2) Par.?
praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ / (43.1) Par.?
praṇamya śirasā bhūmau pravṛttiṃ maithilīṃ prati // (43.2) Par.?
etāvaj jīvalokasya bhāskaro rajanīkṣaye / (44.1) Par.?
kṛtvā vitimiraṃ sarvam astaṃ gacchati parvatam // (44.2) Par.?
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / (45.1) Par.?
abhāskaram amaryādaṃ na jānīmas tataḥ param // (45.2) Par.?
adhigamya tu vaidehīṃ nilayaṃ rāvaṇasya ca / (46.1) Par.?
astaṃ parvatam āsādya pūrṇe māse nivartata // (46.2) Par.?
ūrdhvaṃ māsān na vastavyaṃ vasan vadhyo bhaven mama / (47.1) Par.?
sahaiva śūro yuṣmābhiḥ śvaśuro me gamiṣyati // (47.2) Par.?
śrotavyaṃ sarvam etasya bhavadbhir diṣṭakāribhiḥ / (48.1) Par.?
gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ // (48.2) Par.?
bhavantaś cāpi vikrāntāḥ pramāṇaṃ sarvakarmasu / (49.1) Par.?
pramāṇam enaṃ saṃsthāpya paśyadhvaṃ paścimāṃ diśam // (49.2) Par.?
dṛṣṭāyāṃ tu narendrasya patnyām amitatejasaḥ / (50.1) Par.?
kṛtakṛtyā bhaviṣyāmaḥ kṛtasya pratikarmaṇā // (50.2) Par.?
ato 'nyad api yat kiṃcit kāryasyāsya hitaṃ bhavet / (51.1) Par.?
sampradhārya bhavadbhiś ca deśakālārthasaṃhitam // (51.2) Par.?
tataḥ suṣeṇapramukhāḥ plavaṃgamāḥ sugrīvavākyaṃ nipuṇaṃ niśamya / (52.1) Par.?
āmantrya sarve plavagādhipaṃ te jagmur diśaṃ tāṃ varuṇābhiguptām // (52.2) Par.?
Duration=0.2181761264801 secs.