Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1918
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ saṃdiśya sugrīvaḥ śvaśuraṃ paścimāṃ diśam / (1.1) Par.?
vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ // (1.2) Par.?
uvāca rājā mantrajñaḥ sarvavānarasaṃmatam / (2.1) Par.?
vākyam ātmahitaṃ caiva rāmasya ca hitaṃ tathā // (2.2) Par.?
vṛtaḥ śatasahasreṇa tvadvidhānāṃ vanaukasām / (3.1) Par.?
vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ // (3.2) Par.?
diśaṃ hy udīcīṃ vikrāntāṃ himaśailāvataṃsakām / (4.1) Par.?
sarvataḥ parimārgadhvaṃ rāmapatnīm aninditām // (4.2) Par.?
asmin kārye vinivṛtte kṛte dāśaratheḥ priye / (5.1) Par.?
ṛṇān muktā bhaviṣyāmaḥ kṛtārthārthavidāṃ varāḥ // (5.2) Par.?
kṛtaṃ hi priyam asmākaṃ rāghaveṇa mahātmanā / (6.1) Par.?
tasya cet pratikāro 'sti saphalaṃ jīvitaṃ bhavet // (6.2) Par.?
etāṃ buddhiṃ samāsthāya dṛśyate jānakī yathā / (7.1) Par.?
tathā bhavadbhiḥ kartavyam asmatpriyahitaiṣibhiḥ // (7.2) Par.?
ayaṃ hi sarvabhūtānāṃ mānyas tu narasattamaḥ / (8.1) Par.?
asmāsu cāgataprītī rāmaḥ parapuraṃjayaḥ // (8.2) Par.?
imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca / (9.1) Par.?
bhavantaḥ parimārgaṃs tu buddhivikramasampadā // (9.2) Par.?
tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca / (10.1) Par.?
prasthālān bharatāṃś caiva kurūṃś ca saha madrakaiḥ // (10.2) Par.?
kāmbojān yavanāṃś caiva śakān āraṭṭakān api / (11.1) Par.?
vāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān // (11.2) Par.?
cīnān paramacīnāṃś ca nīhārāṃś ca punaḥ punaḥ / (12.1) Par.?
anviṣya daradāṃś caiva himavantaṃ vicinvatha // (12.2) Par.?
lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca / (13.1) Par.?
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // (13.2) Par.?
tataḥ somāśramaṃ gatvā devagandharvasevitam / (14.1) Par.?
kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha // (14.2) Par.?
mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca / (15.1) Par.?
vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm // (15.2) Par.?
tam atikramya śailendraṃ hemavargaṃ mahāgirim / (16.1) Par.?
tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha // (16.2) Par.?
tasya kānanaṣaṇḍeṣu nirdareṣu guhāsu ca / (17.1) Par.?
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // (17.2) Par.?
tam atikramya cākāśaṃ sarvataḥ śatayojanam / (18.1) Par.?
aparvatanadīvṛkṣaṃ sarvasattvavivarjitam // (18.2) Par.?
taṃ tu śīghram atikramya kāntāraṃ romaharṣaṇam / (19.1) Par.?
kailāsaṃ pāṇḍuraṃ śailaṃ prāpya hṛṣṭā bhaviṣyatha // (19.2) Par.?
tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam / (20.1) Par.?
kuberabhavanaṃ divyaṃ nirmitaṃ viśvakarmaṇā // (20.2) Par.?
viśālā nalinī yatra prabhūtakamalotpalā / (21.1) Par.?
haṃsakāraṇḍavākīrṇā apsarogaṇasevitā // (21.2) Par.?
tatra vaiśravaṇo rājā sarvabhūtanamaskṛtaḥ / (22.1) Par.?
dhanado ramate śrīmān guhyakaiḥ saha yakṣarāṭ // (22.2) Par.?
tasya candranikāśeṣu parvateṣu guhāsu ca / (23.1) Par.?
rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ // (23.2) Par.?
krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam / (24.1) Par.?
apramattaiḥ praveṣṭavyaṃ duṣpraveśaṃ hi tat smṛtam // (24.2) Par.?
vasanti hi mahātmānas tatra sūryasamaprabhāḥ / (25.1) Par.?
devair apy arcitāḥ samyag devarūpā maharṣayaḥ // (25.2) Par.?
krauñcasya tu guhāś cānyāḥ sānūni śikharāṇi ca / (26.1) Par.?
nirdarāś ca nitambāś ca vicetavyās tatas tataḥ // (26.2) Par.?
krauñcasya śikharaṃ cāpi nirīkṣya ca tatas tataḥ / (27.1) Par.?
avṛkṣaṃ kāmaśailaṃ ca mānasaṃ vihagālayam // (27.2) Par.?
na gatis tatra bhūtānāṃ devadānavarakṣasām / (28.1) Par.?
sa ca sarvair vicetavyaḥ sasānuprasthabhūdharaḥ // (28.2) Par.?
krauñcaṃ girim atikramya maināko nāma parvataḥ / (29.1) Par.?
mayasya bhavanaṃ tatra dānavasya svayaṃ kṛtam // (29.2) Par.?
mainākas tu vicetavyaḥ sasānuprasthakandaraḥ / (30.1) Par.?
strīṇām aśvamukhīnāṃ ca niketās tatra tatra tu // (30.2) Par.?
taṃ deśaṃ samatikramya āśramaṃ siddhasevitam / (31.1) Par.?
siddhā vaikhānasās tatra vālakhilyāś ca tāpasāḥ // (31.2) Par.?
vandyās te tu tapaḥsiddhās tāpasā vītakalmaṣāḥ / (32.1) Par.?
praṣṭavyāś cāpi sītāyāḥ pravṛttaṃ vinayānvitaiḥ // (32.2) Par.?
hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ / (33.1) Par.?
taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ // (33.2) Par.?
aupavāhyaḥ kuberasya sārvabhauma iti smṛtaḥ / (34.1) Par.?
gajaḥ paryeti taṃ deśaṃ sadā saha kareṇubhiḥ // (34.2) Par.?
tatsaraḥ samatikramya naṣṭacandradivākaram / (35.1) Par.?
anakṣatragaṇaṃ vyoma niṣpayodam anādimat // (35.2) Par.?
gabhastibhir ivārkasya sa tu deśaḥ prakāśate / (36.1) Par.?
viśrāmyadbhis tapaḥ siddhair devakalpaiḥ svayamprabhaiḥ // (36.2) Par.?
taṃ tu deśam atikramya śailodā nāma nimnagā / (37.1) Par.?
ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ // (37.2) Par.?
te nayanti paraṃ tīraṃ siddhān pratyānayanti ca / (38.1) Par.?
uttarāḥ kuravas tatra kṛtapuṇyapratiśriyāḥ // (38.2) Par.?
tataḥ kāñcanapadmābhiḥ padminībhiḥ kṛtodakāḥ / (39.1) Par.?
nīlavaiḍūryapattrāḍhyā nadyas tatra sahasraśaḥ // (39.2) Par.?
raktotpalavanaiś cātra maṇḍitāś ca hiraṇmayaiḥ / (40.1) Par.?
taruṇādityasadṛśair bhānti tatra jalāśayāḥ // (40.2) Par.?
mahārhamaṇipattraiś ca kāñcanaprabhakesaraiḥ / (41.1) Par.?
nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ // (41.2) Par.?
nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ / (42.1) Par.?
udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ // (42.2) Par.?
sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ / (43.1) Par.?
jātarūpamayaiś cāpi hutāśanasamaprabhaiḥ // (43.2) Par.?
nityapuṣpaphalāś cātra nagāḥ pattrarathākulāḥ / (44.1) Par.?
divyagandharasasparśāḥ sarvakāmān sravanti ca // (44.2) Par.?
nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ / (45.1) Par.?
muktāvaiḍūryacitrāṇi bhūṣaṇāni tathaiva ca // (45.2) Par.?
strīṇāṃ yāny anurūpāṇi puruṣāṇāṃ tathaiva ca / (46.1) Par.?
sarvartusukhasevyāni phalanty anye nagottamāḥ // (46.2) Par.?
mahārhāṇi vicitrāṇi haimāny anye nagottamāḥ / (47.1) Par.?
śayanāni prasūyante citrāstāraṇavanti ca // (47.2) Par.?
manaḥkāntāni mālyāni phalanty atrāpare drumāḥ / (48.1) Par.?
pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca // (48.2) Par.?
striyaś ca guṇasampannā rūpayauvanalakṣitāḥ / (49.1) Par.?
gandharvāḥ kiṃnarāḥ siddhā nāgā vidyādharās tathā / (49.2) Par.?
ramante sahitās tatra nārībhir bhāskaraprabhāḥ // (49.3) Par.?
sarve sukṛtakarmāṇaḥ sarve ratiparāyaṇāḥ / (50.1) Par.?
sarve kāmārthasahitā vasanti saha yoṣitaḥ // (50.2) Par.?
gītavāditranirghoṣaḥ sotkṛṣṭahasitasvanaḥ / (51.1) Par.?
śrūyate satataṃ tatra sarvabhūtamanoharaḥ // (51.2) Par.?
tatra nāmuditaḥ kaścin nāsti kaścid asatpriyaḥ / (52.1) Par.?
ahany ahani vardhante guṇās tatra manoramāḥ // (52.2) Par.?
samatikramya taṃ deśam uttaras payasāṃ nidhiḥ / (53.1) Par.?
tatra somagirir nāma madhye hemamayo mahān // (53.2) Par.?
indralokagatā ye ca brahmalokagatāś ca ye / (54.1) Par.?
devās taṃ samavekṣante girirājaṃ divaṃ gatam // (54.2) Par.?
sa tu deśo visūryo 'pi tasya bhāsā prakāśate / (55.1) Par.?
sūryalakṣmyābhivijñeyas tapaseva vivasvatā // (55.2) Par.?
bhagavān api viśvātmā śambhur ekādaśātmakaḥ / (56.1) Par.?
brahmā vasati deveśo brahmarṣiparivāritaḥ // (56.2) Par.?
na kathaṃcana gantavyaṃ kurūṇām uttareṇa vaḥ / (57.1) Par.?
anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ // (57.2) Par.?
sa hi somagirir nāma devānām api durgamaḥ / (58.1) Par.?
tam ālokya tataḥ kṣipram upāvartitum arhatha // (58.2) Par.?
etāvad vānaraiḥ śakyaṃ gantuṃ vānarapuṃgavāḥ / (59.1) Par.?
abhāskaram amaryādaṃ na jānīmas tataḥ param // (59.2) Par.?
sarvam etad vicetavyaṃ yan mayā parikīrtitam / (60.1) Par.?
yad anyad api noktaṃ ca tatrāpi kriyatāṃ matiḥ // (60.2) Par.?
tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam / (61.1) Par.?
kṛtaṃ bhaviṣyaty anilānalopamā videhajā darśanajena karmaṇā // (61.2) Par.?
tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ / (62.1) Par.?
cariṣyathorvīṃ pratiśāntaśatravaḥ sahapriyā bhūtadharāḥ plavaṃgamāḥ // (62.2) Par.?
Duration=0.3353579044342 secs.