Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1940
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gateṣu vānarendreṣu rāmaḥ sugrīvam abravīt / (1.1) Par.?
kathaṃ bhavān vijānīte sarvaṃ vai maṇḍalaṃ bhuvaḥ // (1.2) Par.?
sugrīvas tu tato rāmam uvāca praṇatātmavān / (2.1) Par.?
śrūyatāṃ sarvam ākhyāsye vistareṇa nararṣabha // (2.2) Par.?
yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim / (3.1) Par.?
parikālayate vālī malayaṃ prati parvatam // (3.2) Par.?
tadā viveśa mahiṣo malayasya guhāṃ prati / (4.1) Par.?
viveśa vālī tatrāpi malayaṃ tajjighāṃsayā // (4.2) Par.?
tato 'haṃ tatra nikṣipto guhād vārivinītavat / (5.1) Par.?
na ca niṣkramate vālī tadā saṃvatsare gate // (5.2) Par.?
tataḥ kṣatajavegena āpupūre tadā bilam / (6.1) Par.?
tad ahaṃ vismito dṛṣṭvā bhrātṛśokaviṣārditaḥ // (6.2) Par.?
athāhaṃ kṛtabuddhis tu suvyaktaṃ nihato guruḥ / (7.1) Par.?
śilā parvatasaṃkāśā biladvāri mayā kṛtā / (7.2) Par.?
aśaknuvan niṣkramituṃ mahiṣo vinaśed iti // (7.3) Par.?
tato 'ham āgāṃ kiṣkindhāṃ nirāśas tasya jīvite / (8.1) Par.?
rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha / (8.2) Par.?
mitraiś ca sahitas tatra vasāmi vigatajvaraḥ // (8.3) Par.?
ājagāma tato vālī hatvā taṃ dānavarṣabham / (9.1) Par.?
tato 'ham adadāṃ rājyaṃ gauravād bhayayantritaḥ // (9.2) Par.?
sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ / (10.1) Par.?
parikālayate krodhād dhāvantaṃ sacivaiḥ saha // (10.2) Par.?
tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ / (11.1) Par.?
nadīś ca vividhāḥ paśyan vanāni nagarāṇi ca // (11.2) Par.?
ādarśatalasaṃkāśā tato vai pṛthivī mayā / (12.1) Par.?
alātacakrapratimā dṛṣṭā goṣpadavat tadā // (12.2) Par.?
tataḥ pūrvam ahaṃ gatvā dakṣiṇām aham āśritaḥ / (13.1) Par.?
diśaṃ ca paścimāṃ bhūyo gato 'smi bhayaśaṅkitaḥ / (13.2) Par.?
uttarāṃ tu diśaṃ yāntaṃ hanumān mām athābravīt // (13.3) Par.?
idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ / (14.1) Par.?
mataṃgena tadā śapto hy asminn āśramamaṇḍale // (14.2) Par.?
praviśed yadi vā vālī mūrdhāsya śatadhā bhavet / (15.1) Par.?
tatra vāsaḥ sukho 'smākaṃ nirudvigno bhaviṣyati // (15.2) Par.?
tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja / (16.1) Par.?
na viveśa tadā vālī mataṃgasya bhayāt tadā // (16.2) Par.?
evaṃ mayā tadā rājan pratyakṣam upalakṣitam / (17.1) Par.?
pṛthivīmaṇḍalaṃ kṛtsnaṃ guhām asmy āgatas tataḥ // (17.2) Par.?
Duration=0.070095777511597 secs.