Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1956
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāṅgadas tadā sarvān vānarān idam abravīt / (1.1) Par.?
pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ // (1.2) Par.?
vanāni girayo nadyo durgāṇi gahanāni ca / (2.1) Par.?
daryo giriguhāś caiva vicitā naḥ samantataḥ // (2.2) Par.?
tatra tatra sahāsmābhir jānakī na ca dṛśyate / (3.1) Par.?
tad vā rakṣo hṛtā yena sītā surasutopamā // (3.2) Par.?
kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ / (4.1) Par.?
tasmād bhavantaḥ sahitā vicinvantu samantataḥ // (4.2) Par.?
vihāya tandrīṃ śokaṃ ca nidrāṃ caiva samutthitām / (5.1) Par.?
vicinudhvaṃ yathā sītāṃ paśyāmo janakātmajām // (5.2) Par.?
anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam / (6.1) Par.?
kāryasiddhikarāṇy āhus tasmād etad bravīmy aham // (6.2) Par.?
adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ / (7.1) Par.?
khedaṃ tyaktvā punaḥ sarvaṃ vanam etad vicīyatām // (7.2) Par.?
avaśyaṃ kriyamāṇasya dṛśyate karmaṇaḥ phalam / (8.1) Par.?
alaṃ nirvedam āgamya na hi no malinaṃ kṣamam // (8.2) Par.?
sugrīvaḥ krodhano rājā tīkṣṇadaṇḍaś ca vānarāḥ / (9.1) Par.?
bhetavyaṃ tasya satataṃ rāmasya ca mahātmanaḥ // (9.2) Par.?
hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate / (10.1) Par.?
ucyatāṃ vā kṣamaṃ yan naḥ sarveṣām eva vānarāḥ // (10.2) Par.?
aṅgadasya vacaḥ śrutvā vacanaṃ gandhamādanaḥ / (11.1) Par.?
uvācāvyaktayā vācā pipāsāśramakhinnayā // (11.2) Par.?
sadṛśaṃ khalu vo vākyam aṅgado yad uvāca ha / (12.1) Par.?
hitaṃ caivānukūlaṃ ca kriyatām asya bhāṣitam // (12.2) Par.?
punar mārgāmahe śailān kandarāṃś ca darīs tathā / (13.1) Par.?
kānanāni ca śūnyāni giriprasravaṇāni ca // (13.2) Par.?
yathoddiṣṭāni sarvāṇi sugrīveṇa mahātmanā / (14.1) Par.?
vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ // (14.2) Par.?
tataḥ samutthāya punar vānarās te mahābalāḥ / (15.1) Par.?
vindhyakānanasaṃkīrṇāṃ vicerur dakṣiṇāṃ diśam // (15.2) Par.?
te śāradābhrapratimaṃ śrīmadrajataparvatam / (16.1) Par.?
śṛṅgavantaṃ darīvantam adhiruhya ca vānarāḥ // (16.2) Par.?
tatra lodhravanaṃ ramyaṃ saptaparṇavanāni ca / (17.1) Par.?
vicinvanto harivarāḥ sītādarśanakāṅkṣiṇaḥ // (17.2) Par.?
tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ / (18.1) Par.?
na paśyanti sma vaidehīṃ rāmasya mahiṣīṃ priyām // (18.2) Par.?
te tu dṛṣṭigataṃ kṛtvā taṃ śailaṃ bahukandaram / (19.1) Par.?
avārohanta harayo vīkṣamāṇāḥ samantataḥ // (19.2) Par.?
avaruhya tato bhūmiṃ śrāntā vigatacetasaḥ / (20.1) Par.?
sthitvā muhūrtaṃ tatrātha vṛkṣamūlam upāśritāḥ // (20.2) Par.?
te muhūrtaṃ samāśvastāḥ kiṃcid bhagnapariśramāḥ / (21.1) Par.?
punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam // (21.2) Par.?
hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ / (22.1) Par.?
vindhyam evāditas tāvad vicerus te samantataḥ // (22.2) Par.?
Duration=0.092545986175537 secs.