Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tān abravīt sarvān viśrāntān hariyūthapān / (1.1) Par.?
idaṃ vacanam ekāgrā tāpasī dharmacāriṇī // (1.2) Par.?
vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt / (2.1) Par.?
yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām // (2.2) Par.?
tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ / (3.1) Par.?
ārjavena yathātattvam ākhyātum upacakrame // (3.2) Par.?
rājā sarvasya lokasya mahendravaruṇopamaḥ / (4.1) Par.?
rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam // (4.2) Par.?
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā / (5.1) Par.?
tasya bhāryā janasthānād rāvaṇena hṛtā balāt // (5.2) Par.?
vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ / (6.1) Par.?
rājā vānaramukhyānāṃ yena prasthāpitā vayam // (6.2) Par.?
agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām / (7.1) Par.?
sahaibhir vānarair mukhyair aṅgadapramukhair vayam // (7.2) Par.?
rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam / (8.1) Par.?
sītayā saha vaidehyā mārgadhvam iti coditāḥ // (8.2) Par.?
vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam / (9.1) Par.?
bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ // (9.2) Par.?
vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ / (10.1) Par.?
nādhigacchāmahe pāraṃ magnāś cintāmahārṇave // (10.2) Par.?
cārayantas tataś cakṣur dṛṣṭavanto mahad bilam / (11.1) Par.?
latāpādapasaṃchannaṃ timireṇa samāvṛtam // (11.2) Par.?
asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ / (12.1) Par.?
kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ / (12.2) Par.?
sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ // (12.3) Par.?
teṣām api hi sarveṣām anumānam upāgatam / (13.1) Par.?
gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ // (13.2) Par.?
tato gāḍhaṃ nipatitā gṛhya hastau parasparam / (14.1) Par.?
idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam // (14.2) Par.?
etan naḥ kāryam etena kṛtyena vayam āgatāḥ / (15.1) Par.?
tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ // (15.2) Par.?
ātithyadharmadattāni mūlāni ca phalāni ca / (16.1) Par.?
asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ // (16.2) Par.?
yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā / (17.1) Par.?
brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ // (17.2) Par.?
evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā / (18.1) Par.?
pratyuvāca tataḥ sarvān idaṃ vānarayūthapān // (18.2) Par.?
sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām / (19.1) Par.?
carantyā mama dharmeṇa na kāryam iha kenacit // (19.2) Par.?
Duration=0.09075403213501 secs.