Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam / (1.1) Par.?
uvāca hanumān vākyaṃ tām aninditaceṣṭitām // (1.2) Par.?
śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi / (2.1) Par.?
yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā / (2.2) Par.?
sa tu kālo vyatikrānto bile ca parivartatām // (2.3) Par.?
sā tvam asmād bilād ghorād uttārayitum arhasi // (3.1) Par.?
tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ / (4.1) Par.?
trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān // (4.2) Par.?
mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi / (5.1) Par.?
tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ // (5.2) Par.?
evam uktā hanumatā tāpasī vākyam abravīt / (6.1) Par.?
jīvatā duṣkaraṃ manye praviṣṭena nivartitum // (6.2) Par.?
tapasas tu prabhāvena niyamopārjitena ca / (7.1) Par.?
sarvān eva bilād asmād uddhariṣyāmi vānarān // (7.2) Par.?
nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ / (8.1) Par.?
na hi niṣkramituṃ śakyam animīlitalocanaiḥ // (8.2) Par.?
tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ / (9.1) Par.?
sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ // (9.2) Par.?
vānarās tu mahātmāno hastaruddhamukhās tadā / (10.1) Par.?
nimeṣāntaramātreṇa bilād uttāritās tayā // (10.2) Par.?
tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī / (11.1) Par.?
niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt // (11.2) Par.?
eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ / (12.1) Par.?
eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ // (12.2) Par.?
svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ / (13.1) Par.?
ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā // (13.2) Par.?
tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam / (14.1) Par.?
apāram abhigarjantaṃ ghorair ūrmibhir ākulam // (14.2) Par.?
mayasya māyāvihitaṃ giridurgaṃ vicinvatām / (15.1) Par.?
teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ // (15.2) Par.?
vindhyasya tu gireḥ pāde samprapuṣpitapādape / (16.1) Par.?
upaviśya mahābhāgāś cintām āpedire tadā // (16.2) Par.?
tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān / (17.1) Par.?
drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ // (17.2) Par.?
te vasantam anuprāptaṃ prativedya parasparam / (18.1) Par.?
naṣṭasaṃdeśakālārthā nipetur dharaṇītale // (18.2) Par.?
sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ / (19.1) Par.?
yuvarājo mahāprājña aṅgado vākyam abravīt // (19.2) Par.?
śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ / (20.1) Par.?
māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate // (20.2) Par.?
tasminn atīte kāle tu sugrīveṇa kṛte svayam / (21.1) Par.?
prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām // (21.2) Par.?
tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ / (22.1) Par.?
na kṣamiṣyati naḥ sarvān aparādhakṛto gatān // (22.2) Par.?
apravṛttau ca sītāyāḥ pāpam eva kariṣyati / (23.1) Par.?
tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ // (23.2) Par.?
tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca / (24.1) Par.?
yāvan na ghātayed rājā sarvān pratigatān itaḥ / (24.2) Par.?
vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ // (24.3) Par.?
na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ / (25.1) Par.?
narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā // (25.2) Par.?
sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam / (26.1) Par.?
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ // (26.2) Par.?
kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare / (27.1) Par.?
ihaiva prāyam āsiṣye puṇye sāgararodhasi // (27.2) Par.?
etac chrutvā kumāreṇa yuvarājena bhāṣitam / (28.1) Par.?
sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan // (28.2) Par.?
tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ / (29.1) Par.?
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān // (29.2) Par.?
rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam / (30.1) Par.?
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ // (30.2) Par.?
plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe / (31.1) Par.?
alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ // (31.2) Par.?
idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam / (32.1) Par.?
ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā // (32.2) Par.?
śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ / (33.1) Par.?
yathā na hanyema tathā vidhānam asaktam adyaiva vidhīyatāṃ naḥ // (33.2) Par.?
Duration=0.15260004997253 secs.