UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3233
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam / (1.1)
Par.?
dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam // (1.2)
Par.?
lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam / (2.1)
Par.?
bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam // (2.2)
Par.?
yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā / (3.1)
Par.?
tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā // (3.2)
Par.?
haṃso yathā rājatapañjarasthaḥ siṃho yathā mandarakandarasthaḥ / (4.1)
Par.?
vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ // (4.2)
Par.?
sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ / (5.1)
Par.?
hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ // (5.2) Par.?
prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ / (6.1)
Par.?
rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ // (6.2)
Par.?
tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ / (7.1)
Par.?
naktaṃcarāścāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ // (7.2)
Par.?
mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni / (8.1)
Par.?
vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni // (8.2)
Par.?
parasparaṃ cādhikam ākṣipanti bhujāṃśca pīnān adhivikṣipanti / (9.1)
Par.?
mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti // (9.2)
Par.?
rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti / (10.1)
Par.?
dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti // (10.2)
Par.?
mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ / (11.1)
Par.?
rarāja vīraiśca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ // (11.2)
Par.?
buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān / (12.1)
Par.?
nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān // (12.2)
Par.?
nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān / (13.1)
Par.?
vidyotamānān sa ca tān surūpān dadarśa kāṃścic ca punar virūpān // (13.2)
Par.?
tato varārhāḥ suviśuddhabhāvās teṣāṃ striyastatra mahānubhāvāḥ / (14.1)
Par.?
priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ // (14.2)
Par.?
śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ / (15.1)
Par.?
dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ // (15.2)
Par.?
anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ / (16.1)
Par.?
bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ // (16.2)
Par.?
aprāvṛtāḥ kāñcanarājivarṇāḥ kāścit parārdhyāstapanīyavarṇāḥ / (17.1)
Par.?
punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ // (17.2)
Par.?
tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ / (18.1)
Par.?
gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ // (18.2)
Par.?
candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ / (19.1)
Par.?
vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ // (19.2)
Par.?
na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām / (20.1)
Par.?
latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām // (20.2)
Par.?
sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām / (21.1)
Par.?
bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām // (21.2)
Par.?
uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm / (22.1)
Par.?
sujātapakṣmām abhiraktakaṇṭhīṃ vane pravṛttām iva nīlakaṇṭhīm // (22.2)
Par.?
avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām / (23.1)
Par.?
kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām // (23.2)
Par.?
sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya / (24.1)
Par.?
babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya // (24.2)
Par.?
Duration=0.15964508056641 secs.