Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam / (1.1) Par.?
dadarśa dhīmān divi bhānumantaṃ goṣṭhe vṛṣaṃ mattam iva bhramantam // (1.2) Par.?
lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam / (2.1) Par.?
bhūtāni sarvāṇi virājayantaṃ dadarśa śītāṃśum athābhiyāntam // (2.2) Par.?
yā bhāti lakṣmīr bhuvi mandarasthā tathā pradoṣeṣu ca sāgarasthā / (3.1) Par.?
tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā // (3.2) Par.?
haṃso yathā rājatapañjarasthaḥ siṃho yathā mandarakandarasthaḥ / (4.1) Par.?
vīro yathā garvitakuñjarasthaś candro 'pi babhrāja tathāmbarasthaḥ // (4.2) Par.?
sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ / (5.1) Par.?
hastīva jāmbūnadabaddhaśṛṅgo vibhāti candraḥ paripūrṇaśṛṅgaḥ // (5.2) Par.?
prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ / (6.1) Par.?
rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ // (6.2) Par.?
tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ / (7.1) Par.?
naktaṃcarāścāpi tathā pravṛttā vihartum atyadbhutaraudravṛttāḥ // (7.2) Par.?
mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni / (8.1) Par.?
vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni // (8.2) Par.?
parasparaṃ cādhikam ākṣipanti bhujāṃśca pīnān adhivikṣipanti / (9.1) Par.?
mattapralāpān adhivikṣipanti mattāni cānyonyam adhikṣipanti // (9.2) Par.?
rakṣāṃsi vakṣāṃsi ca vikṣipanti gātrāṇi kāntāsu ca vikṣipanti / (10.1) Par.?
dadarśa kāntāśca samālapanti tathāparāstatra punaḥ svapanti // (10.2) Par.?
mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ / (11.1) Par.?
rarāja vīraiśca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ // (11.2) Par.?
buddhipradhānān rucirābhidhānān saṃśraddadhānāñ jagataḥ pradhānān / (12.1) Par.?
nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān // (12.2) Par.?
nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān / (13.1) Par.?
vidyotamānān sa ca tān surūpān dadarśa kāṃścic ca punar virūpān // (13.2) Par.?
tato varārhāḥ suviśuddhabhāvās teṣāṃ striyastatra mahānubhāvāḥ / (14.1) Par.?
priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ // (14.2) Par.?
śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ / (15.1) Par.?
dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ // (15.2) Par.?
anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ / (16.1) Par.?
bhartuḥ priyā dharmaparā niviṣṭā dadarśa dhīmān madanābhiviṣṭāḥ // (16.2) Par.?
aprāvṛtāḥ kāñcanarājivarṇāḥ kāścit parārdhyāstapanīyavarṇāḥ / (17.1) Par.?
punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ // (17.2) Par.?
tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ / (18.1) Par.?
gṛheṣu hṛṣṭāḥ paramābhirāmā haripravīraḥ sa dadarśa rāmāḥ // (18.2) Par.?
candraprakāśāśca hi vaktramālā vakrākṣipakṣmāśca sunetramālāḥ / (19.1) Par.?
vibhūṣaṇānāṃ ca dadarśa mālāḥ śatahradānām iva cārumālāḥ // (19.2) Par.?
na tveva sītāṃ paramābhijātāṃ pathi sthite rājakule prajātām / (20.1) Par.?
latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām // (20.2) Par.?
sanātane vartmani saṃniviṣṭāṃ rāmekṣaṇīṃ tāṃ madanābhiviṣṭām / (21.1) Par.?
bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām // (21.2) Par.?
uṣṇārditāṃ sānusṛtāsrakaṇṭhīṃ purā varārhottamaniṣkakaṇṭhīm / (22.1) Par.?
sujātapakṣmām abhiraktakaṇṭhīṃ vane pravṛttām iva nīlakaṇṭhīm // (22.2) Par.?
avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām / (23.1) Par.?
kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām // (23.2) Par.?
sītām apaśyanmanujeśvarasya rāmasya patnīṃ vadatāṃ varasya / (24.1) Par.?
babhūva duḥkhābhihataścirasya plavaṃgamo manda ivācirasya // (24.2) Par.?
Duration=0.15964508056641 secs.