Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā bruvati tāre tu tārādhipativarcasi / (1.1) Par.?
atha mene hṛtaṃ rājyaṃ hanumān aṅgadena tat // (1.2) Par.?
buddhyā hy aṣṭāṅgayā yuktaṃ caturbalasamanvitam / (2.1) Par.?
caturdaśaguṇaṃ mene hanumān vālinaḥ sutam // (2.2) Par.?
āpūryamāṇaṃ śaśvac ca tejobalaparākramaiḥ / (3.1) Par.?
śaśinaṃ śuklapakṣādau vardhamānam iva śriyā // (3.2) Par.?
bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ / (4.1) Par.?
śuśrūṣamāṇaṃ tārasya śukrasyeva puraṃdaram // (4.2) Par.?
bhartur arthe pariśrāntaṃ sarvaśāstraviśāradam / (5.1) Par.?
abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ // (5.2) Par.?
sa caturṇām upāyānāṃ tṛtīyam upavarṇayan / (6.1) Par.?
bhedayāmāsa tān sarvān vānarān vākyasampadā // (6.2) Par.?
teṣu sarveṣu bhinneṣu tato 'bhīṣayad aṅgadam / (7.1) Par.?
bhīṣaṇair bahubhir vākyaiḥ kopopāyasamanvitaiḥ // (7.2) Par.?
tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram / (8.1) Par.?
dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā // (8.2) Par.?
nityam asthiracittā hi kapayo haripuṃgava / (9.1) Par.?
nājñāpyaṃ viṣahiṣyanti putradārān vinā tvayā // (9.2) Par.?
tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te / (10.1) Par.?
yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ // (10.2) Par.?
na hy ahaṃ ta ime sarve sāmadānādibhir guṇaiḥ / (11.1) Par.?
daṇḍena na tvayā śakyāḥ sugrīvād apakarṣitum // (11.2) Par.?
vigṛhyāsanam apy āhur durbalena balīyasaḥ / (12.1) Par.?
ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ // (12.2) Par.?
yāṃ cemāṃ manyase dhātrīm etad bilam iti śrutam / (13.1) Par.?
etal lakṣmaṇabāṇānām īṣatkāryaṃ vidāraṇe // (13.2) Par.?
svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā / (14.1) Par.?
lakṣmaṇo niśitair bāṇair bhindyāt pattrapuṭaṃ yathā / (14.2) Par.?
lakṣmaṇasya ca nārācā bahavaḥ santi tadvidhāḥ // (14.3) Par.?
avasthāne yadaiva tvam āsiṣyasi paraṃtapa / (15.1) Par.?
tadaiva harayaḥ sarve tyakṣyanti kṛtaniścayāḥ // (15.2) Par.?
smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ / (16.1) Par.?
kheditā duḥkhaśayyābhis tvāṃ kariṣyanti pṛṣṭhataḥ // (16.2) Par.?
sa tvaṃ hīnaḥ suhṛdbhiś ca hitakāmaiś ca bandhubhiḥ / (17.1) Par.?
tṛṇād api bhṛśodvignaḥ spandamānād bhaviṣyasi // (17.2) Par.?
na ca jātu na hiṃsyus tvāṃ ghorā lakṣmaṇasāyakāḥ / (18.1) Par.?
apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ // (18.2) Par.?
asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam / (19.1) Par.?
ānupūrvyāt tu sugrīvo rājye tvāṃ sthāpayiṣyati // (19.2) Par.?
dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ / (20.1) Par.?
śuciḥ satyapratijñaś ca nā tvāṃ jātu jighāṃsati // (20.2) Par.?
priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam / (21.1) Par.?
tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām // (21.2) Par.?
Duration=0.11111307144165 secs.