Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā hanumato vākyaṃ praśritaṃ dharmasaṃhitam / (1.1) Par.?
svāmisatkārasaṃyuktam aṅgado vākyam abravīt // (1.2) Par.?
sthairyaṃ sarvātmanā śaucam ānṛśaṃsyam athārjavam / (2.1) Par.?
vikramaiś caiva dhairyaṃ ca sugrīve nopapadyate // (2.2) Par.?
bhrātur jyeṣṭhasya yo bhāryāṃ jīvito mahiṣīṃ priyām / (3.1) Par.?
dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ // (3.2) Par.?
kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā / (4.1) Par.?
yuddhāyābhiniyuktena bilasya pihitaṃ mukham // (4.2) Par.?
satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ / (5.1) Par.?
vismṛto rāghavo yena sa kasya sukṛtaṃ smaret // (5.2) Par.?
lakṣmaṇasya bhayād yena nādharmabhayabhīruṇā / (6.1) Par.?
ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet // (6.2) Par.?
tasmin pāpe kṛtaghne tu smṛtihīne calātmani / (7.1) Par.?
āryaḥ ko viśvasej jātu tatkulīno jijīviṣuḥ // (7.2) Par.?
rājye putraṃ pratiṣṭhāpya saguṇo nirguṇo 'pi vā / (8.1) Par.?
kathaṃ śatrukulīnaṃ māṃ sugrīvo jīvayiṣyati // (8.2) Par.?
bhinnamantro 'parāddhaś ca hīnaśaktiḥ kathaṃ hy aham / (9.1) Par.?
kiṣkindhāṃ prāpya jīveyam anātha iva durbalaḥ // (9.2) Par.?
upāṃśudaṇḍena hi māṃ bandhanenopapādayet / (10.1) Par.?
śaṭhaḥ krūro nṛśaṃsaś ca sugrīvo rājyakāraṇāt // (10.2) Par.?
bandhanāc cāvasādān me śreyaḥ prāyopaveśanam / (11.1) Par.?
anujānīta māṃ sarve gṛhān gacchantu vānarāḥ // (11.2) Par.?
ahaṃ vaḥ pratijānāmi na gamiṣyāmy ahaṃ purīm / (12.1) Par.?
ihaiva prāyam āsiṣye śreyo maraṇam eva me // (12.2) Par.?
abhivādanapūrvaṃ tu rājā kuśalam eva ca / (13.1) Par.?
vācyas tato yavīyān me sugrīvo vānareśvaraḥ // (13.2) Par.?
ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me / (14.1) Par.?
mātaraṃ caiva me tārām āśvāsayitum arhatha // (14.2) Par.?
prakṛtyā priyaputrā sā sānukrośā tapasvinī / (15.1) Par.?
vinaṣṭaṃ mām iha śrutvā vyaktaṃ hāsyati jīvitam // (15.2) Par.?
etāvad uktvā vacanaṃ vṛddhān apy abhivādya ca / (16.1) Par.?
saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ // (16.2) Par.?
tasya saṃviśatas tatra rudanto vānararṣabhāḥ / (17.1) Par.?
nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ // (17.2) Par.?
sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam / (18.1) Par.?
parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum // (18.2) Par.?
mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ / (19.1) Par.?
upaspṛśyodakaṃ sarve prāṅmukhāḥ samupāviśan / (19.2) Par.?
dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ // (19.3) Par.?
sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ / (20.1) Par.?
babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ // (20.2) Par.?
Duration=0.080153942108154 secs.