Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1988
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upaviṣṭās tu te sarve yasmin prāyaṃ giristhale / (1.1) Par.?
harayo gṛdhrarājaś ca taṃ deśam upacakrame // (1.2) Par.?
sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ / (2.1) Par.?
bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ // (2.2) Par.?
kandarād abhiniṣkramya sa vindhyasya mahāgireḥ / (3.1) Par.?
upaviṣṭān harīn dṛṣṭvā hṛṣṭātmā giram abravīt // (3.2) Par.?
vidhiḥ kila naraṃ loke vidhānenānuvartate / (4.1) Par.?
yathāyaṃ vihito bhakṣyaś cirān mahyam upāgataḥ // (4.2) Par.?
paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam / (5.1) Par.?
uvācaivaṃ vacaḥ pakṣī tān nirīkṣya plavaṃgamān // (5.2) Par.?
tasya tadvacanaṃ śrutvā bhakṣalubdhasya pakṣiṇaḥ / (6.1) Par.?
aṅgadaḥ paramāyasto hanūmantam athābravīt // (6.2) Par.?
paśya sītāpadeśena sākṣād vaivasvato yamaḥ / (7.1) Par.?
imaṃ deśam anuprāpto vānarāṇāṃ vipattaye // (7.2) Par.?
rāmasya na kṛtaṃ kāryaṃ rājño na ca vacaḥ kṛtam / (8.1) Par.?
harīṇām iyam ajñātā vipattiḥ sahasāgatā // (8.2) Par.?
vaidehyāḥ priyakāmena kṛtaṃ karma jaṭāyuṣā / (9.1) Par.?
gṛdhrarājena yat tatra śrutaṃ vas tad aśeṣataḥ // (9.2) Par.?
tathā sarvāṇi bhūtāni tiryagyonigatāny api / (10.1) Par.?
priyaṃ kurvanti rāmasya tyaktvā prāṇān yathā vayam // (10.2) Par.?
rāghavārthe pariśrāntā vayaṃ saṃtyaktajīvitāḥ / (11.1) Par.?
kāntārāṇi prapannāḥ sma na ca paśyāma maithilīm // (11.2) Par.?
sa sukhī gṛdhrarājas tu rāvaṇena hato raṇe / (12.1) Par.?
muktaś ca sugrīvabhayād gataś ca paramāṃ gatim // (12.2) Par.?
jaṭāyuṣo vināśena rājño daśarathasya ca / (13.1) Par.?
haraṇena ca vaidehyāḥ saṃśayaṃ harayo gatāḥ // (13.2) Par.?
rāmalakṣmaṇayor vāsa araṇye saha sītayā / (14.1) Par.?
rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ // (14.2) Par.?
rāmakopād aśeṣāṇāṃ rākṣasānāṃ tathā vadhaḥ / (15.1) Par.?
kaikeyyā varadānena idaṃ hi vikṛtaṃ kṛtam // (15.2) Par.?
tat tu śrutvā tadā vākyam aṅgadasya mukhodgatam / (16.1) Par.?
abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ // (16.2) Par.?
ko 'yaṃ girā ghoṣayati prāṇaiḥ priyatarasya me / (17.1) Par.?
jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ // (17.2) Par.?
katham āsīj janasthāne yuddhaṃ rākṣasagṛdhrayoḥ / (18.1) Par.?
nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam // (18.2) Par.?
yavīyaso guṇajñasya ślāghanīyasya vikramaiḥ / (19.1) Par.?
tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ // (19.2) Par.?
bhrātur jaṭāyuṣas tasya janasthānanivāsinaḥ / (20.1) Par.?
tasyaiva ca mama bhrātuḥ sakhā daśarathaḥ katham / (20.2) Par.?
yasya rāmaḥ priyaḥ putro jyeṣṭho gurujanapriyaḥ // (20.3) Par.?
sūryāṃśudagdhapakṣatvān na śaknomi visarpitum / (21.1) Par.?
iccheyaṃ parvatād asmād avatartum ariṃdamāḥ // (21.2) Par.?
Duration=0.10203695297241 secs.