UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3234
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa nikāmaṃ vināmeṣu vicaran kāmarūpadhṛk / (1.1)
Par.?
vicacāra kapir laṅkāṃ lāghavena samanvitaḥ // (1.2)
Par.?
āsasādātha lakṣmīvān rākṣasendraniveśanam / (2.1)
Par.?
prākāreṇārkavarṇena bhāsvareṇābhisaṃvṛtam // (2.2)
Par.?
rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam / (3.1)
Par.?
samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ // (3.2)
Par.?
rūpyakopahitaiścitraistoraṇair hemabhūṣitaiḥ / (4.1)
Par.?
vicitrābhiśca kakṣyābhir dvāraiśca rucirair vṛtam // (4.2)
Par.?
gajāsthitair mahāmātraiḥ śūraiśca vigataśramaiḥ / (5.1)
Par.?
upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ // (5.2)
Par.?
siṃhavyāghratanutrāṇair dāntakāñcanarājataiḥ / (6.1)
Par.?
ghoṣavadbhir vicitraiśca sadā vicaritaṃ rathaiḥ // (6.2)
Par.?
bahuratnasamākīrṇaṃ parārdhyāsanabhājanam / (7.1)
Par.?
mahārathasamāvāsaṃ mahārathamahāsanam // (7.2)
Par.?
dṛśyaiśca paramodāraistaistaiśca mṛgapakṣibhiḥ / (8.1)
Par.?
vividhair bahusāhasraiḥ paripūrṇaṃ samantataḥ // (8.2)
Par.?
vinītair antapālaiśca rakṣobhiśca surakṣitam / (9.1)
Par.?
mukhyābhiśca varastrībhiḥ paripūrṇaṃ samantataḥ // (9.2)
Par.?
muditapramadāratnaṃ rākṣasendraniveśanam / (10.1)
Par.?
varābharaṇanirhrādaiḥ samudrasvananiḥsvanam // (10.2)
Par.?
tad rājaguṇasampannaṃ mukhyaiśca varacandanaiḥ / (11.1)
Par.?
bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣavināditam // (11.2)
Par.?
nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā / (12.1)
Par.?
samudram iva gambhīraṃ samudram iva niḥsvanam // (12.2)
Par.?
mahātmano mahad veśma mahāratnaparicchadam / (13.1)
Par.?
mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ // (13.2)
Par.?
virājamānaṃ vapuṣā gajāśvarathasaṃkulam / (14.1)
Par.?
laṅkābharaṇam ityeva so 'manyata mahākapiḥ // (14.2)
Par.?
gṛhād gṛhaṃ rākṣasānām udyānāni ca vānaraḥ / (15.1)
Par.?
vīkṣamāṇo hyasaṃtrastaḥ prāsādāṃśca cacāra saḥ // (15.2)
Par.?
avaplutya mahāvegaḥ prahastasya niveśanam / (16.1)
Par.?
tato 'nyat pupluve veśma mahāpārśvasya vīryavān // (16.2)
Par.?
atha meghapratīkāśaṃ kumbhakarṇaniveśanam / (17.1)
Par.?
vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ // (17.2)
Par.?
mahodarasya ca tathā virūpākṣasya caiva hi / (18.1)
Par.?
vidyujjihvasya bhavanaṃ vidyunmālestathaiva ca / (18.2)
Par.?
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ // (18.3)
Par.?
śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ / (19.1)
Par.?
tathā cendrajito veśma jagāma hariyūthapaḥ // (19.2)
Par.?
jambumāleḥ sumāleśca jagāma hariyūthapaḥ / (20.1)
Par.?
raśmiketośca bhavanaṃ sūryaśatrostathaiva ca // (20.2)
Par.?
dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ / (21.1)
Par.?
vidyudrūpasya bhīmasya ghanasya vighanasya ca // (21.2)
Par.?
śukanābhasya vakrasya śaṭhasya vikaṭasya ca / (22.1)
Par.?
hrasvakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ // (22.2)
Par.?
yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ / (23.1)
Par.?
vidyujjihvendrajihvānāṃ tathā hastimukhasya ca // (23.2)
Par.?
karālasya piśācasya śoṇitākṣasya caiva hi / (24.1)
Par.?
kramamāṇaḥ krameṇaiva hanūmānmārutātmajaḥ // (24.2)
Par.?
teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ / (25.1)
Par.?
teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ // (25.2)
Par.?
sarveṣāṃ samatikramya bhavanāni samantataḥ / (26.1)
Par.?
āsasādātha lakṣmīvān rākṣasendraniveśanam // (26.2)
Par.?
rāvaṇasyopaśāyinyo dadarśa harisattamaḥ / (27.1)
Par.?
vicaran hariśārdūlo rākṣasīr vikṛtekṣaṇāḥ / (27.2)
Par.?
śūlamudgarahastāśca śaktitomaradhāriṇīḥ // (27.3)
Par.?
dadarśa vividhān gulmāṃstasya rakṣaḥpater gṛhe // (28.1)
Par.?
raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān / (29.1)
Par.?
kulīnān rūpasampannān gajān paragajārujān // (29.2)
Par.?
niṣṭhitān gajaśikhāyām airāvatasamān yudhi / (30.1)
Par.?
nihantṝn parasainyānāṃ gṛhe tasmin dadarśa saḥ // (30.2)
Par.?
kṣarataśca yathā meghān sravataśca yathā girīn / (31.1)
Par.?
meghastanitanirghoṣān durdharṣān samare paraiḥ // (31.2)
Par.?
sahasraṃ vāhinīstatra jāmbūnadapariṣkṛtāḥ / (32.1)
Par.?
hemajālair avicchinnāstaruṇādityasaṃnibhāḥ // (32.2)
Par.?
dadarśa rākṣasendrasya rāvaṇasya niveśane / (33.1)
Par.?
śibikā vividhākārāḥ sa kapir mārutātmajaḥ // (33.2)
Par.?
latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca / (34.1)
Par.?
krīḍāgṛhāṇi cānyāni dāruparvatakān api // (34.2)
Par.?
kāmasya gṛhakaṃ ramyaṃ divāgṛhakam eva ca / (35.1)
Par.?
dadarśa rākṣasendrasya rāvaṇasya niveśane // (35.2)
Par.?
sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam / (36.1)
Par.?
dhvajayaṣṭibhir ākīrṇaṃ dadarśa bhavanottamam // (36.2)
Par.?
anantaratnanicayaṃ nidhijālaṃ samantataḥ / (37.1)
Par.?
dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva // (37.2) Par.?
arcirbhiścāpi ratnānāṃ tejasā rāvaṇasya ca / (38.1)
Par.?
virarājātha tad veśma raśmimān iva raśmibhiḥ // (38.2)
Par.?
jāmbūnadamayānyeva śayanānyāsanāni ca / (39.1)
Par.?
bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ // (39.2)
Par.?
madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam / (40.1)
Par.?
manoramam asaṃbādhaṃ kuberabhavanaṃ yathā // (40.2)
Par.?
nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca / (41.1)
Par.?
mṛdaṅgatalaghoṣaiśca ghoṣavadbhir vināditam // (41.2)
Par.?
prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam / (42.1)
Par.?
suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham // (42.2)
Par.?
Duration=0.28208994865417 secs.