Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3207
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastad amṛtāsvādaṃ gṛdhrarājena bhāṣitam / (1.1) Par.?
niśamya vadato hṛṣṭāste vacaḥ plavagarṣabhāḥ // (1.2) Par.?
jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ / (2.1) Par.?
bhūtalāt sahasotthāya gṛdhrarājānam abravīt // (2.2) Par.?
kva sītā kena vā dṛṣṭā ko vā harati maithilīm / (3.1) Par.?
tad ākhyātu bhavān sarvaṃ gatir bhava vanaukasām // (3.2) Par.?
ko dāśarathibāṇānāṃ vajraveganipātinām / (4.1) Par.?
svayaṃ lakṣmaṇam uktānāṃ na cintayati vikramam // (4.2) Par.?
sa harīn prītisaṃyuktān sītāśrutisamāhitān / (5.1) Par.?
punar āśvāsayan prīta idaṃ vacanam abravīt // (5.2) Par.?
śrūyatām iha vaidehyā yathā me haraṇaṃ śrutam / (6.1) Par.?
yena cāpi mamākhyātaṃ yatra cāyatalocanā // (6.2) Par.?
aham asmin girau durge bahuyojanam āyate / (7.1) Par.?
cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ // (7.2) Par.?
taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ / (8.1) Par.?
āhāreṇa yathākālaṃ bibharti patatāṃ varaḥ // (8.2) Par.?
tīkṣṇakāmāstu gandharvāstīkṣṇakopā bhujaṃgamāḥ / (9.1) Par.?
mṛgāṇāṃ tu bhayaṃ tīkṣṇaṃ tatastīkṣṇakṣudhā vayam // (9.2) Par.?
sa kadācit kṣudhārtasya mama cāhārakāṅkṣiṇaḥ / (10.1) Par.?
gatasūryo 'hani prāpto mama putro hyanāmiṣaḥ // (10.2) Par.?
sa mayā vṛddhabhāvācca kopācca paribhartsitaḥ / (11.1) Par.?
kṣutpipāsāparītena kumāraḥ patatāṃ varaḥ // (11.2) Par.?
sa mamāhārasaṃrodhāt pīḍitaḥ prītivardhanaḥ / (12.1) Par.?
anumānya yathātattvam idaṃ vacanam abravīt // (12.2) Par.?
ahaṃ tāta yathākālam āmiṣārthī kham āplutaḥ / (13.1) Par.?
mahendrasya girer dvāram āvṛtya ca samāsthitaḥ // (13.2) Par.?
tatra sattvasahasrāṇāṃ sāgarāntaracāriṇām / (14.1) Par.?
panthānam eko 'dhyavasaṃ saṃniroddhum avāṅmukhaḥ // (14.2) Par.?
tatra kaścinmayā dṛṣṭaḥ sūryodayasamaprabhām / (15.1) Par.?
striyam ādāya gacchan vai bhinnāñjanacayopamaḥ // (15.2) Par.?
so 'ham abhyavahārārthī tau dṛṣṭvā kṛtaniścayaḥ / (16.1) Par.?
tena sāmnā vinītena panthānam abhiyācitaḥ // (16.2) Par.?
na hi sāmopapannānāṃ prahartā vidyate kvacit / (17.1) Par.?
nīceṣvapi janaḥ kaścit kim aṅga bata madvidhaḥ // (17.2) Par.?
sa yātastejasā vyoma saṃkṣipann iva vegataḥ / (18.1) Par.?
athāhaṃ khecarair bhūtair abhigamya sabhājitaḥ // (18.2) Par.?
diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ / (19.1) Par.?
kathaṃcit sakalatro 'sau gataste svastyasaṃśayam // (19.2) Par.?
evam uktastato 'haṃ taiḥ siddhaiḥ paramaśobhanaiḥ / (20.1) Par.?
sa ca me rāvaṇo rājā rakṣasāṃ prativeditaḥ // (20.2) Par.?
haran dāśarather bhāryāṃ rāmasya janakātmajām / (21.1) Par.?
bhraṣṭābharaṇakauśeyāṃ śokavegaparājitām // (21.2) Par.?
rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām / (22.1) Par.?
eṣa kālātyayastāvad iti vākyavidāṃ varaḥ // (22.2) Par.?
etam arthaṃ samagraṃ me supārśvaḥ pratyavedayat / (23.1) Par.?
tacchrutvāpi hi me buddhir nāsīt kācit parākrame // (23.2) Par.?
apakṣo hi kathaṃ pakṣī karma kiṃcid upakramet / (24.1) Par.?
yat tu śakyaṃ mayā kartuṃ vāgbuddhiguṇavartinā // (24.2) Par.?
śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam / (25.1) Par.?
vāṅmatibhyāṃ hi sarveṣāṃ kariṣyāmi priyaṃ hi vaḥ / (25.2) Par.?
yaddhi dāśaratheḥ kāryaṃ mama tannātra saṃśayaḥ // (25.3) Par.?
te bhavanto matiśreṣṭhā balavanto manasvinaḥ / (26.1) Par.?
sahitāḥ kapirājena devair api durāsadāḥ // (26.2) Par.?
rāmalakṣmaṇabāṇāśca niśitāḥ kaṅkapattriṇaḥ / (27.1) Par.?
trayāṇām api lokānāṃ paryāptāstrāṇanigrahe // (27.2) Par.?
kāmaṃ khalu daśagrīvastejobalasamanvitaḥ / (28.1) Par.?
bhavatāṃ tu samarthānāṃ na kiṃcid api duṣkaram // (28.2) Par.?
tad alaṃ kālasaṅgena kriyatāṃ buddhiniścayaḥ / (29.1) Par.?
na hi karmasu sajjante buddhimanto bhavadvidhāḥ // (29.2) Par.?
Duration=0.093709945678711 secs.