Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3208
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ kṛtodakaṃ snātaṃ taṃ gṛdhraṃ hariyūthapāḥ / (1.1) Par.?
upaviṣṭā girau durge parivārya samantataḥ // (1.2) Par.?
tam aṅgadam upāsīnaṃ taiḥ sarvair haribhir vṛtam / (2.1) Par.?
janitapratyayo harṣāt saṃpātiḥ punar abravīt // (2.2) Par.?
kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayo mama / (3.1) Par.?
tattvaṃ saṃkīrtayiṣyāmi yathā jānāmi maithilīm // (3.2) Par.?
asya vindhyasya śikhare patito 'smi purā vane / (4.1) Par.?
sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ // (4.2) Par.?
labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalann iva / (5.1) Par.?
vīkṣamāṇo diśaḥ sarvā nābhijānāmi kiṃcana // (5.2) Par.?
tatastu sāgarāñ śailānnadīḥ sarvāḥ sarāṃsi ca / (6.1) Par.?
vanānyaṭavideśāṃśca samīkṣya matir āgamat // (6.2) Par.?
hṛṣṭapakṣigaṇākīrṇaḥ kandarāntarakūṭavān / (7.1) Par.?
dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ // (7.2) Par.?
āsīccātrāśramaṃ puṇyaṃ surair api supūjitam / (8.1) Par.?
ṛṣir niśākaro nāma yasminn ugratapābhavat // (8.2) Par.?
aṣṭau varṣasahasrāṇi tenāsminn ṛṣiṇā vinā / (9.1) Par.?
vasato mama dharmajñāḥ svargate tu niśākare // (9.2) Par.?
avatīrya ca vindhyāgrāt kṛcchreṇa viṣamācchanaiḥ / (10.1) Par.?
tīkṣṇadarbhāṃ vasumatīṃ duḥkhena punar āgataḥ // (10.2) Par.?
tam ṛṣiṃ draṣṭukāmo 'smi duḥkhenābhyāgato bhṛśam / (11.1) Par.?
jaṭāyuṣā mayā caiva bahuśo 'bhigato hi saḥ // (11.2) Par.?
tasyāśramapadābhyāśe vavur vātāḥ sugandhinaḥ / (12.1) Par.?
vṛkṣo nāpuṣpitaḥ kaścid aphalo vā na dṛśyate // (12.2) Par.?
upetya cāśramaṃ puṇyaṃ vṛkṣamūlam upāśritaḥ / (13.1) Par.?
draṣṭukāmaḥ pratīkṣe ca bhagavantaṃ niśākaram // (13.2) Par.?
athāpaśyam adūrastham ṛṣiṃ jvalitatejasam / (14.1) Par.?
kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham // (14.2) Par.?
tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ / (15.1) Par.?
parivāryopagacchanti dātāraṃ prāṇino yathā // (15.2) Par.?
tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ / (16.1) Par.?
praviṣṭe rājani yathā sarvaṃ sāmātyakaṃ balam // (16.2) Par.?
ṛṣistu dṛṣṭvā māṃ tuṣṭaḥ praviṣṭaścāśramaṃ punaḥ / (17.1) Par.?
muhūrtamātrānniṣkramya tataḥ kāryam apṛcchata // (17.2) Par.?
saumya vaikalyatāṃ dṛṣṭvā romṇāṃ te nāvagamyate / (18.1) Par.?
agnidagdhāvimau pakṣau tvak caiva vraṇitā tava // (18.2) Par.?
dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave / (19.1) Par.?
gṛdhrāṇāṃ caiva rājānau bhrātarau kāmarūpiṇau // (19.2) Par.?
jyeṣṭhastvaṃ tu ca saṃpātir jaṭāyur anujastava / (20.1) Par.?
mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama // (20.2) Par.?
kiṃ te vyādhisamutthānaṃ pakṣayoḥ patanaṃ katham / (21.1) Par.?
daṇḍo vāyaṃ dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ // (21.2) Par.?
Duration=0.088903903961182 secs.