UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3247
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vimānāt tu susaṃkramya prākāraṃ hariyūthapaḥ / (1.1)
Par.?
hanūmān vegavān āsīd yathā vidyudghanāntare // (1.2)
Par.?
samparikramya hanumān rāvaṇasya niveśanān / (2.1)
Par.?
adṛṣṭvā jānakīṃ sītām abravīd vacanaṃ kapiḥ // (2.2)
Par.?
bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam / (3.1)
Par.?
na hi paśyāmi vaidehīṃ sītāṃ sarvāṅgaśobhanām // (3.2)
Par.?
palvalāni taṭākāni sarāṃsi saritastathā / (4.1) Par.?
nadyo 'nūpavanāntāśca durgāśca dharaṇīdharāḥ / (4.2)
Par.?
loḍitā vasudhā sarvā na ca paśyāmi jānakīm // (4.3)
Par.?
iha saṃpātinā sītā rāvaṇasya niveśane / (5.1)
Par.?
ākhyātā gṛdhrarājena na ca paśyāmi tām aham // (5.2)
Par.?
kiṃ nu sītātha vaidehī maithilī janakātmajā / (6.1)
Par.?
upatiṣṭheta vivaśā rāvaṇaṃ duṣṭacāriṇam // (6.2)
Par.?
kṣipram utpatato manye sītām ādāya rakṣasaḥ / (7.1)
Par.?
bibhyato rāmabāṇānām antarā patitā bhavet // (7.2)
Par.?
athavā hriyamāṇāyāḥ pathi siddhaniṣevite / (8.1)
Par.?
manye patitam āryāyā hṛdayaṃ prekṣya sāgaram // (8.2)
Par.?
rāvaṇasyoruvegena bhujābhyāṃ pīḍitena ca / (9.1)
Par.?
tayā manye viśālākṣyā tyaktaṃ jīvitam āryayā // (9.2)
Par.?
uparyupari vā nūnaṃ sāgaraṃ kramatastadā / (10.1)
Par.?
viveṣṭamānā patitā samudre janakātmajā // (10.2)
Par.?
āho kṣudreṇa cānena rakṣantī śīlam ātmanaḥ / (11.1)
Par.?
abandhur bhakṣitā sītā rāvaṇena tapasvinī // (11.2)
Par.?
atha vā rākṣasendrasya patnībhir asitekṣaṇā / (12.1)
Par.?
aduṣṭā duṣṭabhāvābhir bhakṣitā sā bhaviṣyati // (12.2)
Par.?
sampūrṇacandrapratimaṃ padmapatranibhekṣaṇam / (13.1)
Par.?
rāmasya dhyāyatī vaktraṃ pañcatvaṃ kṛpaṇā gatā // (13.2)
Par.?
hā rāma lakṣmaṇetyeva hāyodhyeti ca maithilī / (14.1)
Par.?
vilapya bahu vaidehī nyastadehā bhaviṣyati // (14.2)
Par.?
athavā nihitā manye rāvaṇasya niveśane / (15.1)
Par.?
nūnaṃ lālapyate mandaṃ pañjarastheva śārikā // (15.2)
Par.?
janakasya kule jātā rāmapatnī sumadhyamā / (16.1)
Par.?
katham utpalapatrākṣī rāvaṇasya vaśaṃ vrajet // (16.2)
Par.?
vinaṣṭā vā pranaṣṭā vā mṛtā vā janakātmajā / (17.1)
Par.?
rāmasya priyabhāryasya na nivedayituṃ kṣamam // (17.2)
Par.?
nivedyamāne doṣaḥ syād doṣaḥ syād anivedane / (18.1)
Par.?
kathaṃ nu khalu kartavyaṃ viṣamaṃ pratibhāti me // (18.2)
Par.?
asminn evaṃgate kārye prāptakālaṃ kṣamaṃ ca kim / (19.1)
Par.?
bhaved iti matiṃ bhūyo hanumān pravicārayan // (19.2)
Par.?
yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ / (20.1)
Par.?
gamiṣyāmi tataḥ ko me puruṣārtho bhaviṣyati // (20.2)
Par.?
mamedaṃ laṅghanaṃ vyarthaṃ sāgarasya bhaviṣyati / (21.1)
Par.?
praveśaścaiva laṅkāyā rākṣasānāṃ ca darśanam // (21.2)
Par.?
kiṃ vā vakṣyati sugrīvo harayo vā samāgatāḥ / (22.1)
Par.?
kiṣkindhāṃ samanuprāptau tau vā daśarathātmajau // (22.2)
Par.?
gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam / (23.1)
Par.?
na dṛṣṭeti mayā sītā tatastyakṣyanti jīvitam // (23.2)
Par.?
paruṣaṃ dāruṇaṃ krūraṃ tīkṣṇam indriyatāpanam / (24.1)
Par.?
sītānimittaṃ durvākyaṃ śrutvā sa na bhaviṣyati // (24.2)
Par.?
taṃ tu kṛcchragataṃ dṛṣṭvā pañcatvagatamānasam / (25.1)
Par.?
bhṛśānurakto medhāvī na bhaviṣyati lakṣmaṇaḥ // (25.2)
Par.?
vinaṣṭau bhrātarau śrutvā bharato 'pi mariṣyati / (26.1)
Par.?
bharataṃ ca mṛtaṃ dṛṣṭvā śatrughno na bhaviṣyati // (26.2)
Par.?
putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ / (27.1)
Par.?
kausalyā ca sumitrā ca kaikeyī ca na saṃśayaḥ // (27.2)
Par.?
kṛtajñaḥ satyasaṃdhaśca sugrīvaḥ plavagādhipaḥ / (28.1)
Par.?
rāmaṃ tathā gataṃ dṛṣṭvā tatastyakṣyanti jīvitam // (28.2)
Par.?
durmanā vyathitā dīnā nirānandā tapasvinī / (29.1)
Par.?
pīḍitā bhartṛśokena rumā tyakṣyati jīvitam // (29.2)
Par.?
vālijena tu duḥkhena pīḍitā śokakarśitā / (30.1)
Par.?
pañcatvagamane rājñastārāpi na bhaviṣyati // (30.2)
Par.?
mātāpitror vināśena sugrīvavyasanena ca / (31.1)
Par.?
kumāro 'pyaṅgadaḥ kasmād dhārayiṣyati jīvitam // (31.2)
Par.?
bhartṛjena tu śokena abhibhūtā vanaukasaḥ / (32.1)
Par.?
śirāṃsyabhihaniṣyanti talair muṣṭibhir eva ca // (32.2)
Par.?
sāntvenānupradānena mānena ca yaśasvinā / (33.1)
Par.?
lālitāḥ kapirājena prāṇāṃstyakṣyanti vānarāḥ // (33.2)
Par.?
na vaneṣu na śaileṣu na nirodheṣu vā punaḥ / (34.1)
Par.?
krīḍām anubhaviṣyanti sametya kapikuñjarāḥ // (34.2)
Par.?
saputradārāḥ sāmātyā bhartṛvyasanapīḍitāḥ / (35.1)
Par.?
śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca // (35.2)
Par.?
viṣam udbandhanaṃ vāpi praveśaṃ jvalanasya vā / (36.1)
Par.?
upavāsam atho śastraṃ pracariṣyanti vānarāḥ // (36.2)
Par.?
ghoram ārodanaṃ manye gate mayi bhaviṣyati / (37.1)
Par.?
ikṣvākukulanāśaśca nāśaścaiva vanaukasām // (37.2)
Par.?
so 'haṃ naiva gamiṣyāmi kiṣkindhāṃ nagarīm itaḥ / (38.1)
Par.?
na hi śakṣyāmyahaṃ draṣṭuṃ sugrīvaṃ maithilīṃ vinā // (38.2)
Par.?
mayyagacchati cehasthe dharmātmānau mahārathau / (39.1)
Par.?
āśayā tau dhariṣyete vānarāśca manasvinaḥ // (39.2)
Par.?
hastādāno mukhādāno niyato vṛkṣamūlikaḥ / (40.1)
Par.?
vānaprastho bhaviṣyāmi adṛṣṭvā janakātmajām // (40.2)
Par.?
sāgarānūpaje deśe bahumūlaphalodake / (41.1)
Par.?
citāṃ kṛtvā pravekṣyāmi samiddham araṇīsutam // (41.2)
Par.?
upaviṣṭasya vā samyag liṅginaṃ sādhayiṣyataḥ / (42.1)
Par.?
śarīraṃ bhakṣayiṣyanti vāyasāḥ śvāpadāni ca // (42.2)
Par.?
idam apy ṛṣibhir dṛṣṭaṃ niryāṇam iti me matiḥ / (43.1)
Par.?
samyag āpaḥ pravekṣyāmi na cet paśyāmi jānakīm // (43.2)
Par.?
sujātamūlā subhagā kīrtimālāyaśasvinī / (44.1)
Par.?
prabhagnā cirarātrīyaṃ mama sītām apaśyataḥ // (44.2)
Par.?
tāpaso vā bhaviṣyāmi niyato vṛkṣamūlikaḥ / (45.1)
Par.?
netaḥ pratigamiṣyāmi tām adṛṣṭvāsitekṣaṇām // (45.2)
Par.?
yadītaḥ pratigacchāmi sītām anadhigamya tām / (46.1)
Par.?
aṅgadaḥ sahitaiḥ sarvair vānarair na bhaviṣyati // (46.2)
Par.?
vināśe bahavo doṣā jīvan prāpnoti bhadrakam / (47.1)
Par.?
tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ // (47.2)
Par.?
evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ / (48.1)
Par.?
nādhyagacchat tadā pāraṃ śokasya kapikuñjaraḥ // (48.2)
Par.?
rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam / (49.1)
Par.?
kāmam astu hṛtā sītā pratyācīrṇaṃ bhaviṣyati // (49.2)
Par.?
athavainaṃ samutkṣipya uparyupari sāgaram / (50.1)
Par.?
rāmāyopahariṣyāmi paśuṃ paśupater iva // (50.2)
Par.?
iti cintāsamāpannaḥ sītām anadhigamya tām / (51.1)
Par.?
dhyānaśokaparītātmā cintayāmāsa vānaraḥ // (51.2)
Par.?
yāvat sītāṃ na paśyāmi rāmapatnīṃ yaśasvinīm / (52.1)
Par.?
tāvad etāṃ purīṃ laṅkāṃ vicinomi punaḥ punaḥ // (52.2)
Par.?
saṃpātivacanāccāpi rāmaṃ yadyānayāmyaham / (53.1)
Par.?
apaśyan rāghavo bhāryāṃ nirdahet sarvavānarān // (53.2)
Par.?
ihaiva niyatāhāro vatsyāmi niyatendriyaḥ / (54.1)
Par.?
na matkṛte vinaśyeyuḥ sarve te naravānarāḥ // (54.2)
Par.?
aśokavanikā cāpi mahatīyaṃ mahādrumā / (55.1)
Par.?
imām abhigamiṣyāmi na hīyaṃ vicitā mayā // (55.2)
Par.?
vasūn rudrāṃstathādityān aśvinau maruto 'pi ca / (56.1)
Par.?
namaskṛtvā gamiṣyāmi rakṣasāṃ śokavardhanaḥ // (56.2)
Par.?
jitvā tu rākṣasān devīm ikṣvākukulanandinīm / (57.1)
Par.?
sampradāsyāmi rāmāya yathāsiddhiṃ tapasvine // (57.2)
Par.?
sa muhūrtam iva dhyātvā cintāvigrathitendriyaḥ / (58.1)
Par.?
udatiṣṭhanmahābāhur hanūmānmārutātmajaḥ // (58.2)
Par.?
namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai / (59.1)
Par.?
namo 'stu rudrendrayamānilebhyo namo 'stu candrārkamarudgaṇebhyaḥ // (59.2)
Par.?
sa tebhyastu namaskṛtvā sugrīvāya ca mārutiḥ / (60.1)
Par.?
diśaḥ sarvāḥ samālokya aśokavanikāṃ prati // (60.2)
Par.?
sa gatvā manasā pūrvam aśokavanikāṃ śubhām / (61.1)
Par.?
uttaraṃ cintayāmāsa vānaro mārutātmajaḥ // (61.2)
Par.?
dhruvaṃ tu rakṣobahulā bhaviṣyati vanākulā / (62.1)
Par.?
aśokavanikā cintyā sarvasaṃskārasaṃskṛtā // (62.2)
Par.?
rakṣiṇaścātra vihitā nūnaṃ rakṣanti pādapān / (63.1)
Par.?
bhagavān api sarvātmā nātikṣobhaṃ pravāyati // (63.2)
Par.?
saṃkṣipto 'yaṃ mayātmā ca rāmārthe rāvaṇasya ca / (64.1)
Par.?
siddhiṃ me saṃvidhāsyanti devāḥ sarṣigaṇāstviha // (64.2)
Par.?
brahmā svayambhūr bhagavān devāścaiva diśantu me / (65.1)
Par.?
siddhim agniśca vāyuśca puruhūtaśca vajradhṛt // (65.2)
Par.?
varuṇaḥ pāśahastaśca somādityau tathaiva ca / (66.1)
Par.?
aśvinau ca mahātmānau marutaḥ sarva eva ca // (66.2)
Par.?
siddhiṃ sarvāṇi bhūtāni bhūtānāṃ caiva yaḥ prabhuḥ / (67.1)
Par.?
dāsyanti mama ye cānye adṛṣṭāḥ pathi gocarāḥ // (67.2)
Par.?
tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam / (68.1)
Par.?
drakṣye tad āryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyadarśanam // (68.2)
Par.?
kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā / (69.1)
Par.?
balābhibhūtā abalā tapasvinī kathaṃ nu me dṛṣṭapathe 'dya sā bhavet // (69.2)
Par.?
Duration=0.27458190917969 secs.