Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anekaśatasāhasrīṃ viṣaṇṇāṃ harivāhinīm / (1.1) Par.?
jāmbavān samudīkṣyaivaṃ hanumantam athābravīt // (1.2) Par.?
vīra vānaralokasya sarvaśāstram athābravīt / (2.1) Par.?
tūṣṇīm ekāntam āśritya hanuman kiṃ na jalpasi // (2.2) Par.?
hanuman harirājasya sugrīvasya samo hyasi / (3.1) Par.?
rāmalakṣmaṇayoścāpi tejasā ca balena ca // (3.2) Par.?
ariṣṭaneminaḥ putrau vainateyo mahābalaḥ / (4.1) Par.?
garutmān iva vikhyāta uttamaḥ sarvapakṣiṇām // (4.2) Par.?
bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ / (5.1) Par.?
bhujagān uddharan pakṣī mahāvego mahāyaśāḥ // (5.2) Par.?
pakṣayor yad balaṃ tasya tāvad bhujabalaṃ tava / (6.1) Par.?
vikramaścāpi vegaśca na te tenāpahīyate // (6.2) Par.?
balaṃ buddhiśca tejaśca sattvaṃ ca harisattama / (7.1) Par.?
viśiṣṭaṃ sarvabhūteṣu kim ātmānaṃ na budhyase // (7.2) Par.?
apsarāpsarasāṃ śreṣṭhā vikhyātā puñjikasthalā / (8.1) Par.?
ajñaneti parikhyātā patnī kesariṇo hareḥ // (8.2) Par.?
abhiśāpād abhūt tāta vānarī kāmarūpiṇī / (9.1) Par.?
duhitā vānarendrasya kuñjarasya mahātmanaḥ // (9.2) Par.?
kapitve cārusarvāṅgī kadācit kāmarūpiṇī / (10.1) Par.?
mānuṣaṃ vigrahaṃ kṛtvā yauvanottamaśālinī // (10.2) Par.?
acarat parvatasyāgre prāvṛḍambudasaṃnibhe / (11.1) Par.?
vicitramālyābharaṇā mahārhakṣaumavāsinī // (11.2) Par.?
tasyā vastraṃ viśālākṣyāḥ pītaṃ raktadaśaṃ śubham / (12.1) Par.?
sthitāyāḥ parvatasyāgre māruto 'paharacchanaiḥ // (12.2) Par.?
sa dadarśa tatastasyā vṛttāvūrū susaṃhatau / (13.1) Par.?
stanau ca pīnau sahitau sujātaṃ cāru cānanam // (13.2) Par.?
tāṃ viśālāyataśroṇīṃ tanumadhyāṃ yaśasvinīm / (14.1) Par.?
dṛṣṭvaiva śubhasarvāṅgīṃ pavanaḥ kāmamohitaḥ // (14.2) Par.?
sa tāṃ bhujābhyāṃ pīnābhyāṃ paryaṣvajata mārutaḥ / (15.1) Par.?
manmathāviṣṭasarvāṅgo gatātmā tām aninditām // (15.2) Par.?
sā tu tatraiva saṃbhrāntā suvṛttā vākyam abravīt / (16.1) Par.?
ekapatnīvratam idaṃ ko nāśayitum icchati // (16.2) Par.?
añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata / (17.1) Par.?
na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam // (17.2) Par.?
manasāsmi gato yat tvāṃ pariṣvajya yaśasvini / (18.1) Par.?
vīryavān buddhisampannaḥ putrastava bhaviṣyati // (18.2) Par.?
abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane / (19.1) Par.?
phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam // (19.2) Par.?
śatāni trīṇi gatvātha yojanānāṃ mahākape / (20.1) Par.?
tejasā tasya nirdhūto na viṣādaṃ tato gataḥ // (20.2) Par.?
tāvad āpatatastūrṇam antarikṣaṃ mahākape / (21.1) Par.?
kṣiptam indreṇa te vajraṃ krodhāviṣṭena dhīmatā // (21.2) Par.?
tataḥ śailāgraśikhare vāmo hanur abhajyata / (22.1) Par.?
tato hi nāmadheyaṃ te hanumān iti kīrtyate // (22.2) Par.?
tatastvāṃ nihataṃ dṛṣṭvā vāyur gandhavahaḥ svayam / (23.1) Par.?
trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ // (23.2) Par.?
saṃbhrāntāśca surāḥ sarve trailokye kṣubhite sati / (24.1) Par.?
prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ // (24.2) Par.?
prasādite ca pavane brahmā tubhyaṃ varaṃ dadau / (25.1) Par.?
aśastravadhyatāṃ tāta samare satyavikrama // (25.2) Par.?
vajrasya ca nipātena virujaṃ tvāṃ samīkṣya ca / (26.1) Par.?
sahasranetraḥ prītātmā dadau te varam uttamam // (26.2) Par.?
svacchandataśca maraṇaṃ te bhūyād iti vai prabho / (27.1) Par.?
sa tvaṃ kesariṇaḥ putraḥ kṣetrajo bhīmavikramaḥ // (27.2) Par.?
mārutasyaurasaḥ putrastejasā cāpi tatsamaḥ / (28.1) Par.?
tvaṃ hi vāyusuto vatsa plavane cāpi tatsamaḥ // (28.2) Par.?
vayam adya gataprāṇā bhavān asmāsu sāmpratam / (29.1) Par.?
dākṣyavikramasampannaḥ pakṣirāja ivāparaḥ // (29.2) Par.?
trivikrame mayā tāta saśailavanakānanā / (30.1) Par.?
triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam // (30.2) Par.?
tadā cauṣadhayo 'smābhiḥ saṃcitā devaśāsanāt / (31.1) Par.?
niṣpannam amṛtaṃ yābhistadāsīnno mahad balam // (31.2) Par.?
sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ / (32.1) Par.?
sāmprataṃ kālam asmākaṃ bhavān sarvaguṇānvitaḥ // (32.2) Par.?
tad vijṛmbhasva vikrāntaḥ plavatām uttamo hyasi / (33.1) Par.?
tvadvīryaṃ draṣṭukāmeyaṃ sarvā vānaravāhinī // (33.2) Par.?
uttiṣṭha hariśārdūla laṅghayasva mahārṇavam / (34.1) Par.?
parā hi sarvabhūtānāṃ hanuman yā gatistava // (34.2) Par.?
viṣaṇṇā harayaḥ sarve hanuman kim upekṣase / (35.1) Par.?
vikramasva mahāvego viṣṇustrīn vikramān iva // (35.2) Par.?
tatastu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ / (36.1) Par.?
praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā // (36.2) Par.?
Duration=0.15556311607361 secs.