Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3218
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃstūyamāno hanumān vyavardhata mahābalaḥ / (1.1) Par.?
samāvidhya ca lāṅgūlaṃ harṣācca balam eyivān // (1.2) Par.?
tasya saṃstūyamānasya sarvair vānarapuṃgavaiḥ / (2.1) Par.?
tejasāpūryamāṇasya rūpam āsīd anuttamam // (2.2) Par.?
yathā vijṛmbhate siṃho vivṛddho girigahvare / (3.1) Par.?
mārutasyaurasaḥ putrastathā saṃprati jṛmbhate // (3.2) Par.?
aśobhata mukhaṃ tasya jṛmbhamāṇasya dhīmataḥ / (4.1) Par.?
ambarīṣopamaṃ dīptaṃ vidhūma iva pāvakaḥ // (4.2) Par.?
harīṇām utthito madhyāt samprahṛṣṭatanūruhaḥ / (5.1) Par.?
abhivādya harīn vṛddhān hanumān idam abravīt // (5.2) Par.?
arujan parvatāgrāṇi hutāśanasakho 'nilaḥ / (6.1) Par.?
balavān aprameyaśca vāyur ākāśagocaraḥ // (6.2) Par.?
tasyāhaṃ śīghravegasya śīghragasya mahātmanaḥ / (7.1) Par.?
mārutasyaurasaḥ putraḥ plavane nāsti me samaḥ // (7.2) Par.?
utsaheyaṃ hi vistīrṇam ālikhantam ivāmbaram / (8.1) Par.?
meruṃ girim asaṅgena parigantuṃ sahasraśaḥ // (8.2) Par.?
bāhuvegapraṇunnena sāgareṇāham utsahe / (9.1) Par.?
samāplāvayituṃ lokaṃ saparvatanadīhradam // (9.2) Par.?
mamorujaṅghāvegena bhaviṣyati samutthitaḥ / (10.1) Par.?
saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ // (10.2) Par.?
pannagāśanam ākāśe patantaṃ pakṣisevitam / (11.1) Par.?
vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ // (11.2) Par.?
udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam / (12.1) Par.?
anastamitam ādityam abhigantuṃ samutsahe // (12.2) Par.?
tato bhūmim asaṃspṛśya punar āgantum utsahe / (13.1) Par.?
pravegenaiva mahatā bhīmena plavagarṣabhāḥ // (13.2) Par.?
utsaheyam atikrāntuṃ sarvān ākāśagocarān / (14.1) Par.?
sāgaraṃ kṣobhayiṣyāmi dārayiṣyāmi medinīm // (14.2) Par.?
parvatān kampayiṣyāmi plavamānaḥ plavaṃgamāḥ / (15.1) Par.?
hariṣye coruvegena plavamāno mahārṇavam // (15.2) Par.?
latānāṃ vīrudhāṃ puṣpaṃ pādapānāṃ ca sarvaśaḥ / (16.1) Par.?
anuyāsyati mām adya plavamānaṃ vihāyasā / (16.2) Par.?
bhaviṣyati hi me panthāḥ svāteḥ panthā ivāmbare // (16.3) Par.?
carantaṃ ghoram ākāśam utpatiṣyantam eva ca / (17.1) Par.?
drakṣyanti nipatantaṃ ca sarvabhūtāni vānarāḥ // (17.2) Par.?
mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ / (18.1) Par.?
divam āvṛtya gacchantaṃ grasamānam ivāmbaram // (18.2) Par.?
vidhamiṣyāmi jīmūtān kampayiṣyāmi parvatān / (19.1) Par.?
sāgaraṃ kṣobhayiṣyāmi plavamānaḥ samāhitaḥ // (19.2) Par.?
vainateyasya vā śaktir mama vā mārutasya vā / (20.1) Par.?
ṛte suparṇarājānaṃ mārutaṃ vā mahābalam / (20.2) Par.?
na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet // (20.3) Par.?
nimeṣāntaramātreṇa nirālambhanam ambaram / (21.1) Par.?
sahasā nipatiṣyāmi ghanād vidyud ivotthitā // (21.2) Par.?
bhaviṣyati hi me rūpaṃ plavamānasya sāgaram / (22.1) Par.?
viṣṇoḥ prakramamāṇasya tadā trīn vikramān iva // (22.2) Par.?
buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā / (23.1) Par.?
ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ // (23.2) Par.?
mārutasya samo vege garuḍasya samo jave / (24.1) Par.?
ayutaṃ yojanānāṃ tu gamiṣyāmīti me matiḥ // (24.2) Par.?
vāsavasya savajrasya brahmaṇo vā svayambhuvaḥ / (25.1) Par.?
vikramya sahasā hastād amṛtaṃ tad ihānaye / (25.2) Par.?
laṅkāṃ vāpi samutkṣipya gaccheyam iti me matiḥ // (25.3) Par.?
tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasam / (26.1) Par.?
uvāca parisaṃhṛṣṭo jāmbavān harisattamaḥ // (26.2) Par.?
vīra kesariṇaḥ putra vegavanmārutātmaja / (27.1) Par.?
jñātīnāṃ vipulaṃ śokastvayā tāta praṇāśitaḥ // (27.2) Par.?
tava kalyāṇarucayaḥ kapimukhyāḥ samāgatāḥ / (28.1) Par.?
maṅgalaṃ kāryasiddhyarthaṃ kariṣyanti samāhitāḥ // (28.2) Par.?
ṛṣīṇāṃ ca prasādena kapivṛddhamatena ca / (29.1) Par.?
gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam // (29.2) Par.?
sthāsyāmaścaikapādena yāvadāgamanaṃ tava / (30.1) Par.?
tvadgatāni ca sarveṣāṃ jīvitāni vanaukasām // (30.2) Par.?
tatastu hariśārdūlastān uvāca vanaukasaḥ / (31.1) Par.?
neyaṃ mama mahī vegaṃ plavane dhārayiṣyati // (31.2) Par.?
etāni hi nagasyāsya śilāsaṃkaṭaśālinaḥ / (32.1) Par.?
śikharāṇi mahendrasya sthirāṇi ca mahānti ca // (32.2) Par.?
etāni mama niṣpeṣaṃ pādayoḥ patatāṃ varāḥ / (33.1) Par.?
plavato dhārayiṣyanti yojanānām itaḥ śatam // (33.2) Par.?
tatastu mārutaprakhyaḥ sa harir mārutātmajaḥ / (34.1) Par.?
āruroha nagaśreṣṭhaṃ mahendram arimardanaḥ // (34.2) Par.?
vṛtaṃ nānāvidhair vṛkṣair mṛgasevitaśādvalam / (35.1) Par.?
latākusumasaṃbādhaṃ nityapuṣpaphaladrumam // (35.2) Par.?
siṃhaśārdūlacaritaṃ mattamātaṅgasevitam / (36.1) Par.?
mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam // (36.2) Par.?
mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ / (37.1) Par.?
vicacāra hariśreṣṭho mahendrasamavikramaḥ // (37.2) Par.?
pādābhyāṃ pīḍitastena mahāśailo mahātmanā / (38.1) Par.?
rarāsa siṃhābhihato mahānmatta iva dvipaḥ // (38.2) Par.?
mumoca salilotpīḍān viprakīrṇaśiloccayaḥ / (39.1) Par.?
vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ // (39.2) Par.?
nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ / (40.1) Par.?
utpatadbhir vihaṃgaiśca vidyādharagaṇair api // (40.2) Par.?
tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ / (41.1) Par.?
śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ // (41.2) Par.?
niḥśvasadbhistadā taistu bhujagair ardhaniḥsṛtaiḥ / (42.1) Par.?
sapatāka ivābhāti sa tadā dharaṇīdharaḥ // (42.2) Par.?
ṛṣibhistrāsasaṃbhrāntaistyajyamānaḥ śiloccayaḥ / (43.1) Par.?
sīdanmahati kāntāre sārthahīna ivādhvagaḥ // (43.2) Par.?
sa vegavān vegasamāhitātmā haripravīraḥ paravīrahantā / (44.1) Par.?
manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī // (44.2) Par.?
Duration=0.25059199333191 secs.