Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3716
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ / (3.1) Par.?
saṃdhāraṇaṃ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam // (3.2) Par.?
cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam / (4.1) Par.?
prakopyamāṇā vividhaiḥ prakopaṇair nṛṇāṃ pratiśyāyakarā bhavanti hi // (4.2) Par.?
śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā / (5.1) Par.?
upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ // (5.2) Par.?
ānaddhā pihitā nāsā tanusrāvapravartinī / (6.1) Par.?
galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā // (6.2) Par.?
svaropaghātaśca bhavet pratiśyāye 'nilātmake / (7.1) Par.?
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike // (7.2) Par.?
kṛśo 'tipāṇḍuḥ saṃtapto bhavettṛṣṇānipīḍitaḥ / (8.1) Par.?
sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ // (8.2) Par.?
kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ / (9.1) Par.?
śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ // (9.2) Par.?
śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca / (10.1) Par.?
bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate // (10.2) Par.?
saṃpakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ / (11.1) Par.?
liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje // (11.2) Par.?
raktaje tu pratiśyāye raktāsrāvaḥ pravartate / (12.1) Par.?
tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ // (12.2) Par.?
durgandhocchvāsavadanastathā gandhānna vetti ca / (13.1) Par.?
mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ // (13.2) Par.?
kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam / (14.1) Par.?
praklidyati punarnāsā punaśca pariśuṣyati // (14.2) Par.?
muhurānahyate cāpi muhurvivriyate tathā / (15.1) Par.?
niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca // (15.2) Par.?
evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam / (16.1) Par.?
sarva eva pratiśyāyā narasyāpratikāriṇaḥ // (16.2) Par.?
kālena rogajananā jāyante duṣṭapīnasāḥ / (17.1) Par.?
bādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān / (17.2) Par.?
kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ // (17.3) Par.?
navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ / (18.1) Par.?
svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca // (18.2) Par.?
apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam / (19.1) Par.?
niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayedikṣuvikārayogaiḥ // (19.2) Par.?
pakvaṃ ghanaṃ cāpyavalambamānaṃ śirovirekairapakarṣayettam / (20.1) Par.?
virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiśca // (20.2) Par.?
nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ / (21.1) Par.?
tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā // (21.2) Par.?
śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān / (22.1) Par.?
śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ // (22.2) Par.?
chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam / (23.1) Par.?
vilaṅghanaiḥ pācanadīpanīyairupācaret pīnasinaṃ yathāvat // (23.2) Par.?
bahudravair vātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham / (24.1) Par.?
upadravāṃścāpi yathopadeśaṃ svair bheṣajair bhojanasaṃvidhānaiḥ / (24.2) Par.?
jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca // (24.3) Par.?
vātike tu pratiśyāye pibet sarpiryathākramam / (25.1) Par.?
pañcabhir lavaṇaiḥ siddhaṃ prathamena gaṇena ca // (25.2) Par.?
nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam / (26.1) Par.?
pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥ śṛtam // (26.2) Par.?
pariṣekān pradehāṃśca kuryād api ca śītalān / (27.1) Par.?
śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ // (27.2) Par.?
drākṣāmadhūlikāgojīśrīparṇīmadhukais tathā / (28.1) Par.?
yujyante kavalāścātra vireko madhurairapi // (28.2) Par.?
dhavatvaktriphalāśyāmātilvakair madhukena ca / (29.1) Par.?
śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet // (29.2) Par.?
tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam / (30.1) Par.?
kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā // (30.2) Par.?
yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret / (31.1) Par.?
ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam // (31.2) Par.?
śvetāmūlaṃ sadābhadrāṃ varṣābhūṃ cātra saṃharet / (32.1) Par.?
tailamebhir vipakvaṃ tu nasyamasyopakalpayet // (32.2) Par.?
saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ / (33.1) Par.?
vartayaścopayojyāḥ syurdhūmapāne yathāvidhi // (33.2) Par.?
sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca / (34.1) Par.?
bheṣajānyupayuktāni hanyuḥ sarvaprakopajam // (34.2) Par.?
rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi / (35.1) Par.?
tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān // (35.2) Par.?
mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā / (36.1) Par.?
sarṣapāḥ pippalīmūlaṃ pippalyaḥ saindhavāgnikaḥ // (36.2) Par.?
tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru ca / (37.1) Par.?
etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet // (37.2) Par.?
hitaṃ mūrdhavireke ca tailamebhir vipācitam / (38.1) Par.?
kṣīramardhajale kvāthyaṃ jāṅgalair mṛgapakṣibhiḥ // (38.2) Par.?
puṣpair vimiśraṃ jalajair vātaghnairauṣadhairapi / (39.1) Par.?
hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ // (39.2) Par.?
sarvagandhasitānantāmadhukaṃ candanaṃ tathā / (40.1) Par.?
āvāpya vipacedbhūyo daśakṣīraṃ tu tadghṛtam // (40.2) Par.?
nasye prayuktamudriktān pratiśyāyān vyapohati / (41.1) Par.?
yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ // (41.2) Par.?
samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet / (42.1) Par.?
yāpanārthaṃ kṛmighnāni bheṣajāni ca buddhimān // (42.2) Par.?
Duration=0.18608784675598 secs.