UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3716
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ pratiśyāyapratiṣedhaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
nārīprasaṅgaḥ śiraso 'bhitāpo dhūmo rajaḥ śītamatipratāpaḥ / (3.1)
Par.?
saṃdhāraṇaṃ mūtrapurīṣayośca sadyaḥ pratiśyāyanidānamuktam // (3.2)
Par.?
cayaṃ gatā mūrdhani mārutādayaḥ pṛthak samastāśca tathaiva śoṇitam / (4.1)
Par.?
prakopyamāṇā vividhaiḥ prakopaṇair nṛṇāṃ pratiśyāyakarā bhavanti hi // (4.2)
Par.?
śirogurutvaṃ kṣavathoḥ pravartanaṃ tathāṅgamardaḥ parihṛṣṭaromatā / (5.1)
Par.?
upadravāścāpyapare pṛthagvidhā nṛṇāṃ pratiśyāyapuraḥsarāḥ smṛtāḥ // (5.2)
Par.?
ānaddhā pihitā nāsā tanusrāvapravartinī / (6.1)
Par.?
galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā // (6.2)
Par.?
svaropaghātaśca bhavet pratiśyāye 'nilātmake / (7.1)
Par.?
uṣṇaḥ sapītakaḥ srāvo ghrāṇāt sravati paittike // (7.2)
Par.?
kṛśo 'tipāṇḍuḥ saṃtapto bhavettṛṣṇānipīḍitaḥ / (8.1)
Par.?
sadhūmaṃ sahasā vahniṃ vamatīva ca mānavaḥ // (8.2)
Par.?
kaphaḥ kaphakṛte ghrāṇācchuklaḥ śītaḥ sravenmuhuḥ / (9.1)
Par.?
śuklāvabhāsaḥ śūnākṣo bhavedguruśiromukhaḥ // (9.2)
Par.?
śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca / (10.1)
Par.?
bhūtvā bhūtvā pratiśyāyo yo 'kasmādvinivartate // (10.2)
Par.?
saṃpakvo vāpyapakvo vā sa sarvaprabhavaḥ smṛtaḥ / (11.1)
Par.?
liṅgāni caiva sarveṣāṃ pīnasānāṃ ca sarvaje // (11.2)
Par.?
raktaje tu pratiśyāye raktāsrāvaḥ pravartate / (12.1)
Par.?
tāmrākṣaśca bhavejjantururoghātaprapīḍitaḥ // (12.2)
Par.?
durgandhocchvāsavadanastathā gandhānna vetti ca / (13.1)
Par.?
mūrchanti cātra kṛmayaḥ śvetāḥ snigdhāstathāṇavaḥ // (13.2)
Par.?
kṛmimūrdhavikāreṇa samānaṃ cāsya lakṣaṇam / (14.1)
Par.?
praklidyati punarnāsā punaśca pariśuṣyati // (14.2)
Par.?
muhurānahyate cāpi muhurvivriyate tathā / (15.1)
Par.?
niḥśvāsocchvāsadaurgandhyaṃ tathā gandhānna vetti ca // (15.2) Par.?
evaṃ duṣṭapratiśyāyaṃ jānīyāt kṛcchrasādhanam / (16.1)
Par.?
sarva eva pratiśyāyā narasyāpratikāriṇaḥ // (16.2)
Par.?
kālena rogajananā jāyante duṣṭapīnasāḥ / (17.1)
Par.?
bādhiryamāndhyamaghrāṇaṃ ghorāṃśca nayanāmayān / (17.2)
Par.?
kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ // (17.3)
Par.?
navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ / (18.1)
Par.?
svedair vicitrair vamanaiśca yuktaiḥ kālopapannairavapīḍanaiśca // (18.2)
Par.?
apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam / (19.1)
Par.?
niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayedikṣuvikārayogaiḥ // (19.2)
Par.?
pakvaṃ ghanaṃ cāpyavalambamānaṃ śirovirekairapakarṣayettam / (20.1)
Par.?
virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiśca // (20.2)
Par.?
nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ / (21.1)
Par.?
tīkṣṇā virekāḥ śirasaḥ sadhūmā rūkṣaṃ yavānnaṃ vijayā ca sevyā // (21.2)
Par.?
śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān / (22.1)
Par.?
śokaṃ ca madyāni navāni caiva vivarjayet pīnasarogajuṣṭaḥ // (22.2)
Par.?
chardyaṅgasādajvaragauravārtam arocakāratyatisārayuktam / (23.1)
Par.?
vilaṅghanaiḥ pācanadīpanīyairupācaret pīnasinaṃ yathāvat // (23.2)
Par.?
bahudravair vātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham / (24.1)
Par.?
upadravāṃścāpi yathopadeśaṃ svair bheṣajair bhojanasaṃvidhānaiḥ / (24.2)
Par.?
jayedviditvā mṛdutāṃ gateṣu prāglakṣaṇeṣūktamathādiśecca // (24.3)
Par.?
vātike tu pratiśyāye pibet sarpiryathākramam / (25.1)
Par.?
pañcabhir lavaṇaiḥ siddhaṃ prathamena gaṇena ca // (25.2)
Par.?
nasyādiṣu vidhiṃ kṛtsnamavekṣetārditeritam / (26.1)
Par.?
pittaraktotthayoḥ peyaṃ sarpirmadhurakaiḥ śṛtam // (26.2)
Par.?
pariṣekān pradehāṃśca kuryād api ca śītalān / (27.1)
Par.?
śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ // (27.2)
Par.?
drākṣāmadhūlikāgojīśrīparṇīmadhukais tathā / (28.1)
Par.?
yujyante kavalāścātra vireko madhurairapi // (28.2)
Par.?
dhavatvaktriphalāśyāmātilvakair madhukena ca / (29.1)
Par.?
śrīparṇīrajanīmiśraiḥ kṣīre daśaguṇe pacet // (29.2)
Par.?
tailaṃ kālopapannaṃ tannasyaṃ syādanayor hitam / (30.1)
Par.?
kaphaje sarpiṣā snigdhaṃ tilamāṣavipakvayā // (30.2)
Par.?
yavāgvā vāmayedvāntaḥ kaphaghnaṃ kramamācaret / (31.1)
Par.?
ubhe bale bṛhatyau ca viḍaṅgaṃ satrikaṇṭakam // (31.2)
Par.?
śvetāmūlaṃ sadābhadrāṃ varṣābhūṃ cātra saṃharet / (32.1)
Par.?
tailamebhir vipakvaṃ tu nasyamasyopakalpayet // (32.2)
Par.?
saralākiṇihīdārunikumbheṅgudibhiḥ kṛtāḥ / (33.1)
Par.?
vartayaścopayojyāḥ syurdhūmapāne yathāvidhi // (33.2)
Par.?
sarpīṃṣi kaṭutiktāni tīkṣṇadhūmāḥ kaṭūni ca / (34.1)
Par.?
bheṣajānyupayuktāni hanyuḥ sarvaprakopajam // (34.2)
Par.?
rasāñjane sātiviṣe mustāyāṃ bhadradāruṇi / (35.1)
Par.?
tailaṃ vipakvaṃ nasyārthe vidadhyāccātra buddhimān // (35.2)
Par.?
mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā / (36.1)
Par.?
sarṣapāḥ pippalīmūlaṃ pippalyaḥ saindhavāgnikaḥ // (36.2)
Par.?
tutthaṃ karañjabījaṃ ca lavaṇaṃ bhadradāru ca / (37.1)
Par.?
etaiḥ kṛtaṃ kaṣāyaṃ tu kavale saṃprayojayet // (37.2)
Par.?
hitaṃ mūrdhavireke ca tailamebhir vipācitam / (38.1)
Par.?
kṣīramardhajale kvāthyaṃ jāṅgalair mṛgapakṣibhiḥ // (38.2)
Par.?
puṣpair vimiśraṃ jalajair vātaghnairauṣadhairapi / (39.1)
Par.?
hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ // (39.2)
Par.?
sarvagandhasitānantāmadhukaṃ candanaṃ tathā / (40.1)
Par.?
āvāpya vipacedbhūyo daśakṣīraṃ tu tadghṛtam // (40.2)
Par.?
nasye prayuktamudriktān pratiśyāyān vyapohati / (41.1)
Par.?
yathāsvaṃ doṣaśamanaistailaṃ kuryācca yatnataḥ // (41.2)
Par.?
samūtrapittāścoddiṣṭāḥ kriyāḥ kṛmiṣu yojayet / (42.1)
Par.?
yāpanārthaṃ kṛmighnāni bheṣajāni ca buddhimān // (42.2)
Par.?
Duration=0.13756108283997 secs.