Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3220
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ / (1.1) Par.?
iyeṣa padam anveṣṭuṃ cāraṇācarite pathi // (1.2) Par.?
atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ / (2.1) Par.?
dhīraḥ salilakalpeṣu vicacāra yathāsukham // (2.2) Par.?
dvijān vitrāsayan dhīmān urasā pādapān haran / (3.1) Par.?
mṛgāṃśca subahūn nighnan pravṛddha iva kesarī // (3.2) Par.?
nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ / (4.1) Par.?
svabhāvavihitaiścitrair dhātubhiḥ samalaṃkṛtam // (4.2) Par.?
kāmarūpibhir āviṣṭam abhīkṣṇaṃ saparicchadaiḥ / (5.1) Par.?
yakṣakiṃnaragandharvair devakalpaiśca pannagaiḥ // (5.2) Par.?
sa tasya girivaryasya tale nāgavarāyute / (6.1) Par.?
tiṣṭhan kapivarastatra hrade nāga ivābabhau // (6.2) Par.?
sa sūryāya mahendrāya pavanāya svayambhuve / (7.1) Par.?
bhūtebhyaścāñjaliṃ kṛtvā cakāra gamane matim // (7.2) Par.?
añjaliṃ prāṅmukhaḥ kurvan pavanāyātmayonaye / (8.1) Par.?
tato hi vavṛdhe gantuṃ dakṣiṇo dakṣiṇāṃ diśam // (8.2) Par.?
plavaṃgapravarair dṛṣṭaḥ plavane kṛtaniścayaḥ / (9.1) Par.?
vavṛdhe rāmavṛddhyarthaṃ samudra iva parvasu // (9.2) Par.?
niṣpramāṇaśarīraḥ saṃl lilaṅghayiṣur arṇavam / (10.1) Par.?
bāhubhyāṃ pīḍayāmāsa caraṇābhyāṃ ca parvatam // (10.2) Par.?
sa cacālācalāścāru muhūrtaṃ kapipīḍitaḥ / (11.1) Par.?
tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat // (11.2) Par.?
tena pādapamuktena puṣpaugheṇa sugandhinā / (12.1) Par.?
sarvataḥ saṃvṛtaḥ śailo babhau puṣpamayo yathā // (12.2) Par.?
tena cottamavīryeṇa pīḍyamānaḥ sa parvataḥ / (13.1) Par.?
salilaṃ samprasusrāva madaṃ matta iva dvipaḥ // (13.2) Par.?
pīḍyamānastu balinā mahendrastena parvataḥ / (14.1) Par.?
rītīr nirvartayāmāsa kāñcanāñjanarājatīḥ / (14.2) Par.?
mumoca ca śilāḥ śailo viśālāḥ samanaḥśilāḥ // (14.3) Par.?
giriṇā pīḍyamānena pīḍyamānāni sarvaśaḥ / (15.1) Par.?
guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ // (15.2) Par.?
sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ / (16.1) Par.?
pṛthivīṃ pūrayāmāsa diśaścopavanāni ca // (16.2) Par.?
śirobhiḥ pṛthubhiḥ sarpā vyaktasvastikalakṣaṇaiḥ / (17.1) Par.?
vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ // (17.2) Par.?
tāstadā saviṣair daṣṭāḥ kupitaistair mahāśilāḥ / (18.1) Par.?
jajvaluḥ pāvakoddīptā bibhiduśca sahasradhā // (18.2) Par.?
yāni cauṣadhajālāni tasmiñ jātāni parvate / (19.1) Par.?
viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam // (19.2) Par.?
bhidyate 'yaṃ girir bhūtair iti matvā tapasvinaḥ / (20.1) Par.?
trastā vidyādharāstasmād utpetuḥ strīgaṇaiḥ saha // (20.2) Par.?
pānabhūmigataṃ hitvā haimam āsanabhājanam / (21.1) Par.?
pātrāṇi ca mahārhāṇi karakāṃśca hiraṇmayān // (21.2) Par.?
lehyān uccāvacān bhakṣyānmāṃsāni vividhāni ca / (22.1) Par.?
ārṣabhāṇi ca carmāṇi khaḍgāṃśca kanakatsarūn // (22.2) Par.?
kṛtakaṇṭhaguṇāḥ kṣībā raktamālyānulepanāḥ / (23.1) Par.?
raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire // (23.2) Par.?
hāranūpurakeyūrapārihāryadharāḥ striyaḥ / (24.1) Par.?
vismitāḥ sasmitāstasthur ākāśe ramaṇaiḥ saha // (24.2) Par.?
darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ / (25.1) Par.?
sahitāstasthur ākāśe vīkṣāṃcakruśca parvatam // (25.2) Par.?
śuśruvuśca tadā śabdam ṛṣīṇāṃ bhāvitātmanām / (26.1) Par.?
cāraṇānāṃ ca siddhānāṃ sthitānāṃ vimale 'mbare // (26.2) Par.?
eṣa parvatasaṃkāśo hanūmānmārutātmajaḥ / (27.1) Par.?
titīrṣati mahāvegaṃ samudraṃ makarālayam // (27.2) Par.?
rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram / (28.1) Par.?
samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati // (28.2) Par.?
dudhuve ca sa romāṇi cakampe cācalopamaḥ / (29.1) Par.?
nanāda ca mahānādaṃ sumahān iva toyadaḥ // (29.2) Par.?
ānupūrvyācca vṛttaṃ ca lāṅgūlaṃ romabhiścitam / (30.1) Par.?
utpatiṣyan vicikṣepa pakṣirāja ivoragam // (30.2) Par.?
tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ / (31.1) Par.?
dadṛśe garuḍeneva hriyamāṇo mahoragaḥ // (31.2) Par.?
bāhū saṃstambhayāmāsa mahāparighasaṃnibhau / (32.1) Par.?
sasāda ca kapiḥ kaṭyāṃ caraṇau saṃcukoca ca // (32.2) Par.?
saṃhṛtya ca bhujau śrīmāṃstathaiva ca śirodharām / (33.1) Par.?
tejaḥ sattvaṃ tathā vīryam āviveśa sa vīryavān // (33.2) Par.?
mārgam ālokayan dūrād ūrdhvapraṇihitekṣaṇaḥ / (34.1) Par.?
rurodha hṛdaye prāṇān ākāśam avalokayan // (34.2) Par.?
padbhyāṃ dṛḍham avasthānaṃ kṛtvā sa kapikuñjaraḥ / (35.1) Par.?
nikuñcya karṇau hanumān utpatiṣyanmahābalaḥ / (35.2) Par.?
vānarān vānaraśreṣṭha idaṃ vacanam abravīt // (35.3) Par.?
yathā rāghavanirmuktaḥ śaraḥ śvasanavikramaḥ / (36.1) Par.?
gacchet tadvad gamiṣyāmi laṅkāṃ rāvaṇapālitām // (36.2) Par.?
na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām / (37.1) Par.?
anenaiva hi vegena gamiṣyāmi surālayam // (37.2) Par.?
yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ / (38.1) Par.?
baddhvā rākṣasarājānam ānayiṣyāmi rāvaṇam // (38.2) Par.?
sarvathā kṛtakāryo 'ham eṣyāmi saha sītayā / (39.1) Par.?
ānayiṣyāmi vā laṅkāṃ samutpāṭya sarāvaṇām // (39.2) Par.?
evam uktvā tu hanumān vānarān vānarottamaḥ / (40.1) Par.?
utpapātātha vegena vegavān avicārayan // (40.2) Par.?
samutpatati tasmiṃstu vegāt te nagarohiṇaḥ / (41.1) Par.?
saṃhṛtya viṭapān sarvān samutpetuḥ samantataḥ // (41.2) Par.?
sa mattakoyaṣṭibhakān pādapān puṣpaśālinaḥ / (42.1) Par.?
udvahann ūruvegena jagāma vimale 'mbare // (42.2) Par.?
ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ / (43.1) Par.?
prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ // (43.2) Par.?
tam ūruvegonmathitāḥ sālāścānye nagottamāḥ / (44.1) Par.?
anujagmur hanūmantaṃ sainyā iva mahīpatim // (44.2) Par.?
supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ / (45.1) Par.?
hanumān parvatākāro babhūvādbhutadarśanaḥ // (45.2) Par.?
sāravanto 'tha ye vṛkṣā nyamajjaṃl lavaṇāmbhasi / (46.1) Par.?
bhayād iva mahendrasya parvatā varuṇālaye // (46.2) Par.?
sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ / (47.1) Par.?
śuśubhe meghasaṃkāśaḥ khadyotair iva parvataḥ // (47.2) Par.?
vimuktāstasya vegena muktvā puṣpāṇi te drumāḥ / (48.1) Par.?
avaśīryanta salile nivṛttāḥ suhṛdo yathā // (48.2) Par.?
laghutvenopapannaṃ tad vicitraṃ sāgare 'patat / (49.1) Par.?
drumāṇāṃ vividhaṃ puṣpaṃ kapivāyusamīritam // (49.2) Par.?
puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ / (50.1) Par.?
babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ // (50.2) Par.?
tasya vegasamudbhūtaiḥ puṣpaistoyam adṛśyata / (51.1) Par.?
tārābhir abhirāmābhir uditābhir ivāmbaram // (51.2) Par.?
tasyāmbaragatau bāhū dadṛśāte prasāritau / (52.1) Par.?
parvatāgrād viniṣkrāntau pañcāsyāviva pannagau // (52.2) Par.?
pibann iva babhau cāpi sormijālaṃ mahārṇavam / (53.1) Par.?
pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ // (53.2) Par.?
tasya vidyutprabhākāre vāyumārgānusāriṇaḥ / (54.1) Par.?
nayane viprakāśete parvatasthāvivānalau // (54.2) Par.?
piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale / (55.1) Par.?
cakṣuṣī saṃprakāśete candrasūryāviva sthitau // (55.2) Par.?
mukhaṃ nāsikayā tasya tāmrayā tāmram ābabhau / (56.1) Par.?
saṃdhyayā samabhispṛṣṭaṃ yathā sūryasya maṇḍalam // (56.2) Par.?
lāṅgalaṃ ca samāviddhaṃ plavamānasya śobhate / (57.1) Par.?
ambare vāyuputrasya śakradhvaja ivocchritaḥ // (57.2) Par.?
lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ / (58.1) Par.?
vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ // (58.2) Par.?
sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ / (59.1) Par.?
mahatā dāriteneva girir gairikadhātunā // (59.2) Par.?
tasya vānarasiṃhasya plavamānasya sāgaram / (60.1) Par.?
kakṣāntaragato vāyur jīmūta iva garjati // (60.2) Par.?
khe yathā nipatatyulkā uttarāntād viniḥsṛtā / (61.1) Par.?
dṛśyate sānubandhā ca tathā sa kapikuñjaraḥ // (61.2) Par.?
patatpataṃgasaṃkāśo vyāyataḥ śuśubhe kapiḥ / (62.1) Par.?
pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā // (62.2) Par.?
upariṣṭāccharīreṇa chāyayā cāvagāḍhayā / (63.1) Par.?
sāgare mārutāviṣṭā naur ivāsīt tadā kapiḥ // (63.2) Par.?
yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ / (64.1) Par.?
sa sa tasyāṅgavegena sonmāda iva lakṣyate // (64.2) Par.?
sāgarasyormijālānām urasā śailavarṣmaṇām / (65.1) Par.?
abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ // (65.2) Par.?
kapivātaśca balavānmeghavātaśca niḥsṛtaḥ / (66.1) Par.?
sāgaraṃ bhīmanirghoṣaṃ kampayāmāsatur bhṛśam // (66.2) Par.?
vikarṣann ūrmijālāni bṛhanti lavaṇāmbhasi / (67.1) Par.?
atyakrāmanmahāvegastaraṅgān gaṇayann iva // (67.2) Par.?
plavamānaṃ samīkṣyātha bhujaṅgāḥ sāgarālayāḥ / (68.1) Par.?
vyomni taṃ kapiśārdūlaṃ suparṇam iti menire // (68.2) Par.?
daśayojanavistīrṇā triṃśadyojanam āyatā / (69.1) Par.?
chāyā vānarasiṃhasya jale cārutarābhavat // (69.2) Par.?
śvetābhraghanarājīva vāyuputrānugāminī / (70.1) Par.?
tasya sā śuśubhe chāyā vitatā lavaṇāmbhasi // (70.2) Par.?
plavamānaṃ tu taṃ dṛṣṭvā plavagaṃ tvaritaṃ tadā / (71.1) Par.?
vavṛṣuḥ puṣpavarṣāṇi devagandharvadānavāḥ // (71.2) Par.?
tatāpa na hi taṃ sūryaḥ plavantaṃ vānareśvaram / (72.1) Par.?
siṣeve ca tadā vāyū rāmakāryārthasiddhaye // (72.2) Par.?
ṛṣayastuṣṭuvuścainaṃ plavamānaṃ vihāyasā / (73.1) Par.?
jaguśca devagandharvāḥ praśaṃsanto mahaujasam // (73.2) Par.?
nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ / (74.1) Par.?
prekṣyākāśe kapivaraṃ sahasā vigataklamam // (74.2) Par.?
tasmin plavagaśārdūle plavamāne hanūmati / (75.1) Par.?
ikṣvākukulamānārthī cintayāmāsa sāgaraḥ // (75.2) Par.?
sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ / (76.1) Par.?
kariṣyāmi bhaviṣyāmi sarvavācyo vivakṣatām // (76.2) Par.?
aham ikṣvākunāthena sagareṇa vivardhitaḥ / (77.1) Par.?
ikṣvākusacivaścāyaṃ nāvasīditum arhati // (77.2) Par.?
tathā mayā vidhātavyaṃ viśrameta yathā kapiḥ / (78.1) Par.?
śeṣaṃ ca mayi viśrāntaḥ sukhenātipatiṣyati // (78.2) Par.?
iti kṛtvā matiṃ sādhvīṃ samudraśchannam ambhasi / (79.1) Par.?
hiraṇyanābhaṃ mainākam uvāca girisattamam // (79.2) Par.?
tvam ihāsurasaṃghānāṃ pātālatalavāsinām / (80.1) Par.?
devarājñā giriśreṣṭha parighaḥ saṃniveśitaḥ // (80.2) Par.?
tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām / (81.1) Par.?
pātālasyāprameyasya dvāram āvṛtya tiṣṭhasi // (81.2) Par.?
tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum / (82.1) Par.?
tasmāt saṃcodayāmi tvām uttiṣṭha nagasattama // (82.2) Par.?
sa eṣa kapiśārdūlastvām uparyeti vīryavān / (83.1) Par.?
hanūmān rāmakāryārthaṃ bhīmakarmā kham āplutaḥ // (83.2) Par.?
tasya sāhyaṃ mayā kāryam ikṣvākukulavartinaḥ / (84.1) Par.?
mama ikṣvākavaḥ pūjyāḥ paraṃ pūjyatamāstava // (84.2) Par.?
kuru sācivyam asmākaṃ na naḥ kāryam atikramet / (85.1) Par.?
kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet // (85.2) Par.?
salilād ūrdhvam uttiṣṭha tiṣṭhatveṣa kapistvayi / (86.1) Par.?
asmākam atithiścaiva pūjyaśca plavatāṃ varaḥ // (86.2) Par.?
cāmīkaramahānābha devagandharvasevita / (87.1) Par.?
hanūmāṃstvayi viśrāntastataḥ śeṣaṃ gamiṣyati // (87.2) Par.?
kākutsthasyānṛśaṃsyaṃ ca maithilyāśca vivāsanam / (88.1) Par.?
śramaṃ ca plavagendrasya samīkṣyotthātum arhasi // (88.2) Par.?
hiraṇyanābho maināko niśamya lavaṇāmbhasaḥ / (89.1) Par.?
utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ // (89.2) Par.?
sa sāgarajalaṃ bhittvā babhūvātyutthitastadā / (90.1) Par.?
yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ // (90.2) Par.?
śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ / (91.1) Par.?
ādityodayasaṃkāśair ālikhadbhir ivāmbaram // (91.2) Par.?
tasya jāmbūnadaiḥ śṛṅgaiḥ parvatasya samutthitaiḥ / (92.1) Par.?
ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham // (92.2) Par.?
jātarūpamayaiḥ śṛṅgair bhrājamānaiḥ svayaṃprabhaiḥ / (93.1) Par.?
ādityaśatasaṃkāśaḥ so 'bhavad girisattamaḥ // (93.2) Par.?
tam utthitam asaṃgena hanūmān agrataḥ sthitam / (94.1) Par.?
madhye lavaṇatoyasya vighno 'yam iti niścitaḥ // (94.2) Par.?
sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ / (95.1) Par.?
urasā pātayāmāsa jīmūtam iva mārutaḥ // (95.2) Par.?
sa tadā pātitastena kapinā parvatottamaḥ / (96.1) Par.?
buddhvā tasya kaper vegaṃ jaharṣa ca nananda ca // (96.2) Par.?
tam ākāśagataṃ vīram ākāśe samavasthitam / (97.1) Par.?
prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim / (97.2) Par.?
mānuṣaṃ dhārayan rūpam ātmanaḥ śikhare sthitaḥ // (97.3) Par.?
duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama / (98.1) Par.?
nipatya mama śṛṅgeṣu viśramasva yathāsukham // (98.2) Par.?
rāghavasya kule jātair udadhiḥ parivardhitaḥ / (99.1) Par.?
sa tvāṃ rāmahite yuktaṃ pratyarcayati sāgaraḥ // (99.2) Par.?
kṛte ca pratikartavyam eṣa dharmaḥ sanātanaḥ / (100.1) Par.?
so 'yaṃ tatpratikārārthī tvattaḥ saṃmānam arhati // (100.2) Par.?
tvannimittam anenāhaṃ bahumānāt pracoditaḥ / (101.1) Par.?
yojanānāṃ śataṃ cāpi kapir eṣa samāplutaḥ / (101.2) Par.?
tava sānuṣu viśrāntaḥ śeṣaṃ prakramatām iti // (101.3) Par.?
tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām / (102.1) Par.?
tad idaṃ gandhavat svādu kandamūlaphalaṃ bahu / (102.2) Par.?
tad āsvādya hariśreṣṭha viśrānto 'nugamiṣyasi // (102.3) Par.?
asmākam api saṃbandhaḥ kapimukhyastvayāsti vai / (103.1) Par.?
prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ // (103.2) Par.?
vegavantaḥ plavanto ye plavagā mārutātmaja / (104.1) Par.?
teṣāṃ mukhyatamaṃ manye tvām ahaṃ kapikuñjara // (104.2) Par.?
atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā / (105.1) Par.?
dharmaṃ jijñāsamānena kiṃ punar yādṛśo bhavān // (105.2) Par.?
tvaṃ hi devavariṣṭhasya mārutasya mahātmanaḥ / (106.1) Par.?
putrastasyaiva vegena sadṛśaḥ kapikuñjara // (106.2) Par.?
pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ / (107.1) Par.?
tasmāt tvaṃ pūjanīyo me śṛṇu cāpyatra kāraṇam // (107.2) Par.?
pūrvaṃ kṛtayuge tāta parvatāḥ pakṣiṇo 'bhavan / (108.1) Par.?
te 'pi jagmur diśaḥ sarvā garuḍānilaveginaḥ // (108.2) Par.?
tatasteṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ / (109.1) Par.?
bhūtāni ca bhayaṃ jagmusteṣāṃ patanaśaṅkayā // (109.2) Par.?
tataḥ kruddhaḥ sahasrākṣaḥ parvatānāṃ śatakratuḥ / (110.1) Par.?
pakṣāṃścicheda vajreṇa tatra tatra sahasraśaḥ // (110.2) Par.?
sa mām upagataḥ kruddho vajram udyamya devarāṭ / (111.1) Par.?
tato 'haṃ sahasā kṣiptaḥ śvasanena mahātmanā // (111.2) Par.?
asmiṃl lavaṇatoye ca prakṣiptaḥ plavagottama / (112.1) Par.?
guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ // (112.2) Par.?
tato 'haṃ mānayāmi tvāṃ mānyo hi mama mārutaḥ / (113.1) Par.?
tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ // (113.2) Par.?
asminn evaṃgate kārye sāgarasya mamaiva ca / (114.1) Par.?
prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape // (114.2) Par.?
śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama / (115.1) Par.?
prītiṃ ca bahu manyasva prīto 'smi tava darśanāt // (115.2) Par.?
evam uktaḥ kapiśreṣṭhastaṃ nagottamam abravīt / (116.1) Par.?
prīto 'smi kṛtam ātithyaṃ manyur eṣo 'panīyatām // (116.2) Par.?
tvarate kāryakālo me ahaścāpyativartate / (117.1) Par.?
pratijñā ca mayā dattā na sthātavyam ihāntarā // (117.2) Par.?
ityuktvā pāṇinā śailam ālabhya haripuṃgavaḥ / (118.1) Par.?
jagāmākāśam āviśya vīryavān prahasann iva // (118.2) Par.?
sa parvatasamudrābhyāṃ bahumānād avekṣitaḥ / (119.1) Par.?
pūjitaścopapannābhir āśīrbhir anilātmajaḥ // (119.2) Par.?
athordhvaṃ dūram utpatya hitvā śailamahārṇavau / (120.1) Par.?
pituḥ panthānam āsthāya jagāma vimale 'mbare // (120.2) Par.?
bhūyaścordhvagatiṃ prāpya giriṃ tam avalokayan / (121.1) Par.?
vāyusūnur nirālambe jagāma vimale 'mbare // (121.2) Par.?
tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram / (122.1) Par.?
praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ // (122.2) Par.?
devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā / (123.1) Par.?
kāñcanasya sunābhasya sahasrākṣaśca vāsavaḥ // (123.2) Par.?
uvāca vacanaṃ dhīmān paritoṣāt sagadgadam / (124.1) Par.?
sunābhaṃ parvataśreṣṭhaṃ svayam eva śacīpatiḥ // (124.2) Par.?
hiraṇyanābha śailendra parituṣṭo 'smi te bhṛśam / (125.1) Par.?
abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham // (125.2) Par.?
sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ / (126.1) Par.?
kramato yojanaśataṃ nirbhayasya bhaye sati // (126.2) Par.?
rāmasyaiṣa hi dautyena yāti dāśarather hariḥ / (127.1) Par.?
satkriyāṃ kurvatā śaktyā toṣito 'smi dṛḍhaṃ tvayā // (127.2) Par.?
tataḥ praharṣam alabhad vipulaṃ parvatottamaḥ / (128.1) Par.?
devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum // (128.2) Par.?
sa vai dattavaraḥ śailo babhūvāvasthitastadā / (129.1) Par.?
hanūmāṃśca muhūrtena vyaticakrāma sāgaram // (129.2) Par.?
tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ / (130.1) Par.?
abruvan sūryasaṃkāśāṃ surasāṃ nāgamātaram // (130.2) Par.?
ayaṃ vātātmajaḥ śrīmān plavate sāgaropari / (131.1) Par.?
hanūmānnāma tasya tvaṃ muhūrtaṃ vighnam ācara // (131.2) Par.?
rākṣasaṃ rūpam āsthāya sughoraṃ parvatopamam / (132.1) Par.?
daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam // (132.2) Par.?
balam icchāmahe jñātuṃ bhūyaścāsya parākramam / (133.1) Par.?
tvāṃ vijeṣyatyupāyena viṣādaṃ vā gamiṣyati // (133.2) Par.?
evam uktā tu sā devī daivatair abhisatkṛtā / (134.1) Par.?
samudramadhye surasā bibhratī rākṣasaṃ vapuḥ // (134.2) Par.?
vikṛtaṃ ca virūpaṃ ca sarvasya ca bhayāvaham / (135.1) Par.?
plavamānaṃ hanūmantam āvṛtyedam uvāca ha // (135.2) Par.?
mama bhakṣaḥ pradiṣṭastvam īśvarair vānararṣabha / (136.1) Par.?
ahaṃ tvāṃ bhakṣayiṣyāmi praviśedaṃ mamānanam // (136.2) Par.?
evam uktaḥ surasayā prāñjalir vānararṣabhaḥ / (137.1) Par.?
prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt // (137.2) Par.?
rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam / (138.1) Par.?
lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā // (138.2) Par.?
asya kāryaviṣaktasya baddhavairasya rākṣasaiḥ / (139.1) Par.?
tasya sītā hṛtā bhāryā rāvaṇena yaśasvinī // (139.2) Par.?
tasyāḥ sakāśaṃ dūto 'haṃ gamiṣye rāmaśāsanāt / (140.1) Par.?
kartum arhasi rāmasya sāhyaṃ viṣayavāsini // (140.2) Par.?
atha vā maithilīṃ dṛṣṭvā rāmaṃ cākliṣṭakāriṇam / (141.1) Par.?
āgamiṣyāmi te vaktraṃ satyaṃ pratiśṛṇomi te // (141.2) Par.?
evam uktā hanumatā surasā kāmarūpiṇī / (142.1) Par.?
abravīnnātivartenmāṃ kaścid eṣa varo mama // (142.2) Par.?
evam uktaḥ surasayā kruddho vānarapuṃgavaḥ / (143.1) Par.?
abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase // (143.2) Par.?
ityuktvā surasāṃ kruddho daśayojanam āyataḥ / (144.1) Par.?
daśayojanavistāro babhūva hanumāṃstadā // (144.2) Par.?
taṃ dṛṣṭvā meghasaṃkāśaṃ daśayojanam āyatam / (145.1) Par.?
cakāra surasāpyāsyaṃ viṃśadyojanam āyatam // (145.2) Par.?
hanumāṃstu tataḥ kruddhastriṃśadyojanam āyataḥ / (146.1) Par.?
cakāra surasā vaktraṃ catvāriṃśat tathocchritam // (146.2) Par.?
babhūva hanumān vīraḥ pañcāśadyojanocchritaḥ / (147.1) Par.?
cakāra surasā vaktraṃ ṣaṣṭiyojanam āyatam // (147.2) Par.?
tathaiva hanumān vīraḥ saptatiṃ yojanocchritaḥ / (148.1) Par.?
cakāra surasā vaktram aśītiṃ yojanāyatam // (148.2) Par.?
hanūmān acalaprakhyo navatiṃ yojanocchritaḥ / (149.1) Par.?
cakāra surasā vaktraṃ śatayojanam āyatam // (149.2) Par.?
tad dṛṣṭvā vyāditaṃ tvāsyaṃ vāyuputraḥ sa buddhimān / (150.1) Par.?
dīrghajihvaṃ surasayā sughoraṃ narakopamam // (150.2) Par.?
sa saṃkṣipyātmanaḥ kāyaṃ jīmūta iva mārutiḥ / (151.1) Par.?
tasminmuhūrte hanumān babhūvāṅguṣṭhamātrakaḥ // (151.2) Par.?
so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ / (152.1) Par.?
antarikṣe sthitaḥ śrīmān idaṃ vacanam abravīt // (152.2) Par.?
praviṣṭo 'smi hi te vaktraṃ dākṣāyaṇi namo 'stu te / (153.1) Par.?
gamiṣye yatra vaidehī satyaṃ cāstu vacastava // (153.2) Par.?
taṃ dṛṣṭvā vadanānmuktaṃ candraṃ rāhumukhād iva / (154.1) Par.?
abravīt surasā devī svena rūpeṇa vānaram // (154.2) Par.?
arthasiddhyai hariśreṣṭha gaccha saumya yathāsukham / (155.1) Par.?
samānaya ca vaidehīṃ rāghaveṇa mahātmanā // (155.2) Par.?
tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram / (156.1) Par.?
sādhu sādhviti bhūtāni praśaśaṃsustadā harim // (156.2) Par.?
sa sāgaram anādhṛṣyam abhyetya varuṇālayam / (157.1) Par.?
jagāmākāśam āviśya vegena garuḍopamaḥ // (157.2) Par.?
sevite vāridhāribhiḥ patagaiśca niṣevite / (158.1) Par.?
carite kaiśikācāryair airāvataniṣevite // (158.2) Par.?
siṃhakuñjaraśārdūlapatagoragavāhanaiḥ / (159.1) Par.?
vimānaiḥ saṃpatadbhiśca vimalaiḥ samalaṃkṛte // (159.2) Par.?
vajrāśanisamāghātaiḥ pāvakair upaśobhite / (160.1) Par.?
kṛtapuṇyair mahābhāgaiḥ svargajidbhir alaṃkṛte // (160.2) Par.?
vahatā havyam atyantaṃ sevite citrabhānunā / (161.1) Par.?
grahanakṣatracandrārkatārāgaṇavibhūṣite // (161.2) Par.?
maharṣigaṇagandharvanāgayakṣasamākule / (162.1) Par.?
vivikte vimale viśve viśvāvasuniṣevite // (162.2) Par.?
devarājagajākrānte candrasūryapathe śive / (163.1) Par.?
vitāne jīvalokasya vitate brahmanirmite // (163.2) Par.?
bahuśaḥ sevite vīrair vidyādharagaṇair varaiḥ / (164.1) Par.?
kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire // (164.2) Par.?
praviśann abhrajālāni niṣpataṃśca punaḥ punaḥ / (165.1) Par.?
prāvṛṣīndur ivābhāti niṣpatan praviśaṃstadā // (165.2) Par.?
plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī / (166.1) Par.?
manasā cintayāmāsa pravṛddhā kāmarūpiṇī // (166.2) Par.?
adya dīrghasya kālasya bhaviṣyāmyaham āśitā / (167.1) Par.?
idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam // (167.2) Par.?
iti saṃcintya manasā chāyām asya samakṣipat / (168.1) Par.?
chāyāyāṃ saṃgṛhītāyāṃ cintayāmāsa vānaraḥ // (168.2) Par.?
samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ / (169.1) Par.?
pratilomena vātena mahānaur iva sāgare // (169.2) Par.?
tiryag ūrdhvam adhaścaiva vīkṣamāṇastataḥ kapiḥ / (170.1) Par.?
dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi // (170.2) Par.?
kapirājñā yad ākhyātaṃ sattvam adbhutadarśanam / (171.1) Par.?
chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ // (171.2) Par.?
sa tāṃ buddhvārthatattvena siṃhikāṃ matimān kapiḥ / (172.1) Par.?
vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ // (172.2) Par.?
tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ / (173.1) Par.?
vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham // (173.2) Par.?
sa dadarśa tatastasyā vikṛtaṃ sumahan mukham / (174.1) Par.?
kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ // (174.2) Par.?
sa tasyā vivṛte vaktre vajrasaṃhananaḥ kapiḥ / (175.1) Par.?
saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ // (175.2) Par.?
āsye tasyā nimajjantaṃ dadṛśuḥ siddhacāraṇāḥ / (176.1) Par.?
grasyamānaṃ yathā candraṃ pūrṇaṃ parvaṇi rāhuṇā // (176.2) Par.?
tatastasya nakhaistīkṣṇair marmāṇyutkṛtya vānaraḥ / (177.1) Par.?
utpapātātha vegena manaḥsaṃpātavikramaḥ // (177.2) Par.?
tāṃ hatāṃ vānareṇāśu patitāṃ vīkṣya siṃhikām / (178.1) Par.?
bhūtānyākāśacārīṇi tam ūcuḥ plavagarṣabham // (178.2) Par.?
bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam / (179.1) Par.?
sādhayārtham abhipretam ariṣṭaṃ plavatāṃ vara // (179.2) Par.?
yasya tvetāni catvāri vānarendra yathā tava / (180.1) Par.?
dhṛtir dṛṣṭir matir dākṣyaṃ sa karmasu na sīdati // (180.2) Par.?
sa taiḥ saṃbhāvitaḥ pūjyaḥ pratipannaprayojanaḥ / (181.1) Par.?
jagāmākāśam āviśya pannagāśanavat kapiḥ // (181.2) Par.?
prāptabhūyiṣṭhapārastu sarvataḥ pratilokayan / (182.1) Par.?
yojanānāṃ śatasyānte vanarājiṃ dadarśa saḥ // (182.2) Par.?
dadarśa ca patann eva vividhadrumabhūṣitam / (183.1) Par.?
dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca // (183.2) Par.?
sāgaraṃ sāgarānūpān sāgarānūpajān drumān / (184.1) Par.?
sāgarasya ca patnīnāṃ mukhānyapi vilokayan // (184.2) Par.?
sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā / (185.1) Par.?
nirundhantam ivākāśaṃ cakāra matimānmatim // (185.2) Par.?
kāyavṛddhiṃ pravegaṃ ca mama dṛṣṭvaiva rākṣasāḥ / (186.1) Par.?
mayi kautūhalaṃ kuryur iti mene mahākapiḥ // (186.2) Par.?
tataḥ śarīraṃ saṃkṣipya tanmahīdharasaṃnibham / (187.1) Par.?
punaḥ prakṛtim āpede vītamoha ivātmavān // (187.2) Par.?
sa cārunānāvidharūpadhārī paraṃ samāsādya samudratīram / (188.1) Par.?
parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ // (188.2) Par.?
tataḥ sa lambasya gireḥ samṛddhe vicitrakūṭe nipapāta kūṭe / (189.1) Par.?
saketakoddālakanālikere mahādrikūṭapratimo mahātmā // (189.2) Par.?
sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam / (190.1) Par.?
nipatya tīre ca mahodadhestadā dadarśa laṅkām amarāvatīm iva // (190.2) Par.?
Duration=1.1399540901184 secs.