Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3261
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasminn eva tataḥ kāle rājaputrī tvaninditā / (1.1) Par.?
rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam // (1.2) Par.?
tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam / (2.1) Par.?
prāvepata varārohā pravāte kadalī yathā // (2.2) Par.?
ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau / (3.1) Par.?
upaviṣṭā viśālākṣī rudantī varavarṇinī // (3.2) Par.?
daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ / (4.1) Par.?
dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave // (4.2) Par.?
asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām / (5.1) Par.?
chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ / (5.2) Par.?
malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām // (5.3) Par.?
samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ / (6.1) Par.?
saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ // (6.2) Par.?
śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām / (7.1) Par.?
duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām // (7.2) Par.?
veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva / (8.1) Par.?
dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā // (8.2) Par.?
vṛttaśīle kule jātām ācāravati dhārmike / (9.1) Par.?
punaḥ saṃskāram āpannāṃ jātām iva ca duṣkule // (9.2) Par.?
sannām iva mahākīrtiṃ śraddhām iva vimānitām / (10.1) Par.?
prajñām iva parikṣīṇām āśāṃ pratihatām iva // (10.2) Par.?
āyatīm iva vidhvastām ājñāṃ pratihatām iva / (11.1) Par.?
dīptām iva diśaṃ kāle pūjām apahṛtām iva // (11.2) Par.?
padminīm iva vidhvastāṃ hataśūrāṃ camūm iva / (12.1) Par.?
prabhām iva tapodhvastām upakṣīṇām ivāpagām // (12.2) Par.?
vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva / (13.1) Par.?
paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām // (13.2) Par.?
utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām / (14.1) Par.?
hastihastaparāmṛṣṭām ākulāṃ padminīm iva // (14.2) Par.?
patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva / (15.1) Par.?
parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva // (15.2) Par.?
sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām / (16.1) Par.?
tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām // (16.2) Par.?
gṛhītāmālitāṃ stambhe yūthapena vinākṛtām / (17.1) Par.?
niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva // (17.2) Par.?
ekayā dīrghayā veṇyā śobhamānām ayatnataḥ / (18.1) Par.?
nīlayā nīradāpāye vanarājyā mahīm iva // (18.2) Par.?
upavāsena śokena dhyānena ca bhayena ca / (19.1) Par.?
parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām // (19.2) Par.?
āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva / (20.1) Par.?
bhāvena raghumukhyasya daśagrīvaparābhavam // (20.2) Par.?
samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām / (21.1) Par.?
anuvratāṃ rāmam atīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ // (21.2) Par.?
Duration=0.092039823532104 secs.