UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3261
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tasminn eva tataḥ kāle rājaputrī tvaninditā / (1.1)
Par.?
rūpayauvanasampannaṃ bhūṣaṇottamabhūṣitam // (1.2)
Par.?
tato dṛṣṭvaiva vaidehī rāvaṇaṃ rākṣasādhipam / (2.1)
Par.?
prāvepata varārohā pravāte kadalī yathā // (2.2)
Par.?
ūrubhyām udaraṃ chādya bāhubhyāṃ ca payodharau / (3.1)
Par.?
upaviṣṭā viśālākṣī rudantī varavarṇinī // (3.2)
Par.?
daśagrīvastu vaidehīṃ rakṣitāṃ rākṣasīgaṇaiḥ / (4.1)
Par.?
dadarśa dīnāṃ duḥkhārtaṃ nāvaṃ sannām ivārṇave // (4.2)
Par.?
asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām / (5.1)
Par.?
chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ / (5.2)
Par.?
malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām // (5.3)
Par.?
samīpaṃ rājasiṃhasya rāmasya viditātmanaḥ / (6.1)
Par.?
saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ // (6.2)
Par.?
śuṣyantīṃ rudatīm ekāṃ dhyānaśokaparāyaṇām / (7.1)
Par.?
duḥkhasyāntam apaśyantīṃ rāmāṃ rāmam anuvratām // (7.2)
Par.?
veṣṭamānām athāviṣṭāṃ pannagendravadhūm iva / (8.1)
Par.?
dhūpyamānāṃ graheṇeva rohiṇīṃ dhūmaketunā // (8.2)
Par.?
vṛttaśīle kule jātām ācāravati dhārmike / (9.1)
Par.?
punaḥ saṃskāram āpannāṃ jātām iva ca duṣkule // (9.2)
Par.?
sannām iva mahākīrtiṃ śraddhām iva vimānitām / (10.1)
Par.?
prajñām iva parikṣīṇām āśāṃ pratihatām iva // (10.2) Par.?
āyatīm iva vidhvastām ājñāṃ pratihatām iva / (11.1)
Par.?
dīptām iva diśaṃ kāle pūjām apahṛtām iva // (11.2)
Par.?
padminīm iva vidhvastāṃ hataśūrāṃ camūm iva / (12.1)
Par.?
prabhām iva tapodhvastām upakṣīṇām ivāpagām // (12.2)
Par.?
vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva / (13.1)
Par.?
paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām // (13.2)
Par.?
utkṛṣṭaparṇakamalāṃ vitrāsitavihaṃgamām / (14.1)
Par.?
hastihastaparāmṛṣṭām ākulāṃ padminīm iva // (14.2)
Par.?
patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva / (15.1)
Par.?
parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva // (15.2)
Par.?
sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām / (16.1)
Par.?
tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām // (16.2)
Par.?
gṛhītāmālitāṃ stambhe yūthapena vinākṛtām / (17.1)
Par.?
niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva // (17.2)
Par.?
ekayā dīrghayā veṇyā śobhamānām ayatnataḥ / (18.1)
Par.?
nīlayā nīradāpāye vanarājyā mahīm iva // (18.2)
Par.?
upavāsena śokena dhyānena ca bhayena ca / (19.1)
Par.?
parikṣīṇāṃ kṛśāṃ dīnām alpāhārāṃ tapodhanām // (19.2)
Par.?
āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva / (20.1)
Par.?
bhāvena raghumukhyasya daśagrīvaparābhavam // (20.2)
Par.?
samīkṣamāṇāṃ rudatīm aninditāṃ supakṣmatāmrāyataśuklalocanām / (21.1)
Par.?
anuvratāṃ rāmam atīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ // (21.2)
Par.?
Duration=0.092039823532104 secs.