Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa sāgaram anādhṛṣyam atikramya mahābalaḥ / (1.1) Par.?
trikūṭaśikhare laṅkāṃ sthitāṃ svastho dadarśa ha // (1.2) Par.?
tataḥ pādapamuktena puṣpavarṣeṇa vīryavān / (2.1) Par.?
abhivṛṣṭaḥ sthitastatra babhau puṣpamayo yathā // (2.2) Par.?
yojanānāṃ śataṃ śrīmāṃstīrtvāpyuttamavikramaḥ / (3.1) Par.?
aniśvasan kapistatra na glānim adhigacchati // (3.2) Par.?
śatānyahaṃ yojanānāṃ krameyaṃ subahūnyapi / (4.1) Par.?
kiṃ punaḥ sāgarasyāntaṃ saṃkhyātaṃ śatayojanam // (4.2) Par.?
sa tu vīryavatāṃ śreṣṭhaḥ plavatām api cottamaḥ / (5.1) Par.?
jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim // (5.2) Par.?
śādvalāni ca nīlāni gandhavanti vanāni ca / (6.1) Par.?
gaṇḍavanti ca madhyena jagāma nagavanti ca // (6.2) Par.?
śailāṃśca tarusaṃchannān vanarājīśca puṣpitāḥ / (7.1) Par.?
abhicakrāma tejasvī hanumān plavagarṣabhaḥ // (7.2) Par.?
sa tasminn acale tiṣṭhan vanānyupavanāni ca / (8.1) Par.?
sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ // (8.2) Par.?
saralān karṇikārāṃśca kharjūrāṃśca supuṣpitān / (9.1) Par.?
priyālānmuculindāṃśca kuṭajān ketakān api // (9.2) Par.?
priyaṅgūn gandhapūrṇāṃśca nīpān saptacchadāṃstathā / (10.1) Par.?
asanān kovidārāṃśca karavīrāṃśca puṣpitān // (10.2) Par.?
puṣpabhāranibaddhāṃśca tathā mukulitān api / (11.1) Par.?
pādapān vihagākīrṇān pavanādhūtamastakān // (11.2) Par.?
haṃsakāraṇḍavākīrṇā vāpīḥ padmotpalāyutāḥ / (12.1) Par.?
ākrīḍān vividhān ramyān vividhāṃśca jalāśayān // (12.2) Par.?
saṃtatān vividhair vṛkṣaiḥ sarvartuphalapuṣpitaiḥ / (13.1) Par.?
udyānāni ca ramyāṇi dadarśa kapikuñjaraḥ // (13.2) Par.?
samāsādya ca lakṣmīvāṃl laṅkāṃ rāvaṇapālitām / (14.1) Par.?
parikhābhiḥ sapadmābhiḥ sotpalābhir alaṃkṛtām // (14.2) Par.?
sītāpaharaṇārthena rāvaṇena surakṣitām / (15.1) Par.?
samantād vicaradbhiśca rākṣasair ugradhanvibhiḥ // (15.2) Par.?
kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm / (16.1) Par.?
aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm // (16.2) Par.?
toraṇaiḥ kāñcanair divyair latāpaṅktivicitritaiḥ / (17.1) Par.?
dadarśa hanumāṃl laṅkāṃ divi devapurīm iva // (17.2) Par.?
girimūrdhni sthitāṃ laṅkāṃ pāṇḍurair bhavanaiḥ śubhaiḥ / (18.1) Par.?
dadarśa sa kapiḥ śrīmān puram ākāśagaṃ yathā // (18.2) Par.?
pālitāṃ rākṣasendreṇa nirmitāṃ viśvakarmaṇā / (19.1) Par.?
plavamānām ivākāśe dadarśa hanumān purīm // (19.2) Par.?
sampūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva / (20.1) Par.?
acintyāṃ sukṛtāṃ spaṣṭāṃ kuberādhyuṣitāṃ purā // (20.2) Par.?
daṃṣṭribhir bahubhiḥ śūraiḥ śūlapaṭṭiśapāṇibhiḥ / (21.1) Par.?
rakṣitāṃ rākṣasair ghorair guhām āśīviṣair api // (21.2) Par.?
vapraprākārajaghanāṃ vipulāmbunavāmbarām / (22.1) Par.?
śataghnīśūlakeśāntām aṭṭālakavataṃsakām // (22.2) Par.?
dvāram uttaram āsādya cintayāmāsa vānaraḥ / (23.1) Par.?
kailāsaśikharaprakhyam ālikhantam ivāmbaram / (23.2) Par.?
dhriyamāṇam ivākāśam ucchritair bhavanottamaiḥ // (23.3) Par.?
tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ / (24.1) Par.?
rāvaṇaṃ ca ripuṃ ghoraṃ cintayāmāsa vānaraḥ // (24.2) Par.?
āgatyāpīha harayo bhaviṣyanti nirarthakāḥ / (25.1) Par.?
na hi yuddhena vai laṅkā śakyā jetuṃ surair api // (25.2) Par.?
imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām / (26.1) Par.?
prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ // (26.2) Par.?
avakāśo na sāntvasya rākṣaseṣvabhigamyate / (27.1) Par.?
na dānasya na bhedasya naiva yuddhasya dṛśyate // (27.2) Par.?
caturṇām eva hi gatir vānarāṇāṃ mahātmanām / (28.1) Par.?
vāliputrasya nīlasya mama rājñaśca dhīmataḥ // (28.2) Par.?
yāvajjānāmi vaidehīṃ yadi jīvati vā na vā / (29.1) Par.?
tatraiva cintayiṣyāmi dṛṣṭvā tāṃ janakātmajām // (29.2) Par.?
tataḥ sa cintayāmāsa muhūrtaṃ kapikuñjaraḥ / (30.1) Par.?
giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ // (30.2) Par.?
anena rūpeṇa mayā na śakyā rakṣasāṃ purī / (31.1) Par.?
praveṣṭuṃ rākṣasair guptā krūrair balasamanvitaiḥ // (31.2) Par.?
ugraujaso mahāvīryā balavantaśca rākṣasāḥ / (32.1) Par.?
vañcanīyā mayā sarve jānakīṃ parimārgatā // (32.2) Par.?
lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā / (33.1) Par.?
praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat // (33.2) Par.?
tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ / (34.1) Par.?
hanūmāṃścintayāmāsa viniḥśvasya muhur muhuḥ // (34.2) Par.?
kenopāyena paśyeyaṃ maithilīṃ janakātmajām / (35.1) Par.?
adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā // (35.2) Par.?
na vinaśyet kathaṃ kāryaṃ rāmasya viditātmanaḥ / (36.1) Par.?
ekām ekaśca paśyeyaṃ rahite janakātmajām // (36.2) Par.?
bhūtāścārthā vipadyante deśakālavirodhitāḥ / (37.1) Par.?
viklavaṃ dūtam āsādya tamaḥ sūryodaye yathā // (37.2) Par.?
arthānarthāntare buddhir niścitāpi na śobhate / (38.1) Par.?
ghātayanti hi kāryāṇi dūtāḥ paṇḍitamāninaḥ // (38.2) Par.?
na vinaśyet kathaṃ kāryaṃ vaiklavyaṃ na kathaṃ bhavet / (39.1) Par.?
laṅghanaṃ ca samudrasya kathaṃ nu na vṛthā bhavet // (39.2) Par.?
mayi dṛṣṭe tu rakṣobhī rāmasya viditātmanaḥ / (40.1) Par.?
bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ // (40.2) Par.?
na hi śakyaṃ kvacit sthātum avijñātena rākṣasaiḥ / (41.1) Par.?
api rākṣasarūpeṇa kim utānyena kenacit // (41.2) Par.?
vāyur apyatra nājñātaścared iti matir mama / (42.1) Par.?
na hyastyaviditaṃ kiṃcid rākṣasānāṃ balīyasām // (42.2) Par.?
ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ / (43.1) Par.?
vināśam upayāsyāmi bhartur arthaśca hīyate // (43.2) Par.?
tad ahaṃ svena rūpeṇa rajanyāṃ hrasvatāṃ gataḥ / (44.1) Par.?
laṅkām abhipatiṣyāmi rāghavasyārthasiddhaye // (44.2) Par.?
rāvaṇasya purīṃ rātrau praviśya sudurāsadām / (45.1) Par.?
vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām // (45.2) Par.?
iti saṃcintya hanumān sūryasyāstamayaṃ kapiḥ / (46.1) Par.?
ācakāṅkṣe tadā vīro vaidehyā darśanotsukaḥ / (46.2) Par.?
pṛṣadaṃśakamātraḥ san babhūvādbhutadarśanaḥ // (46.3) Par.?
pradoṣakāle hanumāṃstūrṇam utpatya vīryavān / (47.1) Par.?
praviveśa purīṃ ramyāṃ suvibhaktamahāpathām // (47.2) Par.?
prāsādamālāvitatāṃ stambhaiḥ kāñcanarājataiḥ / (48.1) Par.?
śātakumbhamayair jālair gandharvanagaropamām // (48.2) Par.?
saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm / (49.1) Par.?
talaiḥ sphāṭikasampūrṇaiḥ kārtasvaravibhūṣitaiḥ // (49.2) Par.?
vaidūryamaṇicitraiśca muktājālavibhūṣitaiḥ / (50.1) Par.?
talaiḥ śuśubhire tāni bhavanānyatra rakṣasām // (50.2) Par.?
kāñcanāni vicitrāṇi toraṇāni ca rakṣasām / (51.1) Par.?
laṅkām uddyotayāmāsuḥ sarvataḥ samalaṃkṛtām // (51.2) Par.?
acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ / (52.1) Par.?
āsīd viṣaṇṇo hṛṣṭaśca vaidehyā darśanotsukaḥ // (52.2) Par.?
sa pāṇḍurodviddhavimānamālinīṃ mahārhajāmbūnadajālatoraṇām / (53.1) Par.?
yaśasvināṃ rāvaṇabāhupālitāṃ kṣapācarair bhīmabalaiḥ samāvṛtām // (53.2) Par.?
candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan / (54.1) Par.?
jyotsnāvitānena vitatya lokam uttiṣṭhate naikasahasraraśmiḥ // (54.2) Par.?
śaṅkhaprabhaṃ kṣīramṛṇālavarṇam udgacchamānaṃ vyavabhāsamānam / (55.1) Par.?
dadarśa candraṃ sa kapipravīraḥ poplūyamānaṃ sarasīva haṃsam // (55.2) Par.?
Duration=0.18518900871277 secs.